From:

PreviousNext

Therāpadāna

Kaį¹‡ikāravagga

Mātuluį¹…gaphaladāyakattheraapadāna

ā€œKaį¹‡ikāraį¹va jalitaį¹,

puį¹‡į¹‡amāyeva candimaį¹;

Jalantaį¹ dÄ«parukkhaį¹va,

addasaį¹ lokanāyakaį¹.

Mātuluį¹…gaphalaį¹ gayha,

adāsiį¹ satthuno ahaį¹;

Dakkhiį¹‡eyyassa vÄ«rassa,

pasanno sehi pāį¹‡ibhi.

Ekatiį¹se ito kappe,

yaį¹ phalaį¹ adadiį¹ tadā;

Duggatiį¹ nābhijānāmi,

phaladānassidaį¹ phalaį¹.

Kilesā jhāpitā mayhaį¹,

ā€¦peā€¦

viharāmi anāsavo.

Svāgataį¹ vata me āsi,

ā€¦peā€¦

kataį¹ buddhassa sāsanaį¹.

Paį¹­isambhidā catasso,

ā€¦peā€¦

kataį¹ buddhassa sāsanaį¹ā€.

Itthaį¹ sudaį¹ āyasmā mātuluį¹…gaphaladāyako thero imā gāthāyo abhāsitthāti.

Mātuluį¹…gaphaladāyakattherassāpadānaį¹ chaį¹­į¹­haį¹.
PreviousNext