From:

PreviousNext

Therāpadāna

Phaladāyakavagga

1 KuraƱciyaphaladāyakattheraapadāna

ā€œMigaluddo pure āsiį¹,

vipine vicaraį¹ ahaį¹;

Addasaį¹ virajaį¹ buddhaį¹,

sabbadhammāna pāraguį¹.

KuraƱciyaphalaį¹ gayha,

buddhaseį¹­į¹­hassadāsahaį¹;

PuƱƱakkhettassa tādino,

pasanno sehi pāį¹‡ibhi.

Ekatiį¹se ito kappe,

yaį¹ phalaį¹ adadiį¹ tadā;

Duggatiį¹ nābhijānāmi,

phaladānassidaį¹ phalaį¹.

Kilesā jhāpitā mayhaį¹,

bhavā sabbe samūhatā;

Nāgova bandhanaį¹ chetvā,

viharāmi anāsavo.

Svāgataį¹ vata me āsi,

buddhaseį¹­į¹­hassa santike;

Tisso vijjā anuppattā,

kataį¹ buddhassa sāsanaį¹.

Paį¹­isambhidā catasso,

vimokkhāpi ca aį¹­į¹­hime;

Chaįø·abhiƱƱā sacchikatā,

kataį¹ buddhassa sāsanaį¹ā€.

Itthaį¹ sudaį¹ āyasmā kuraƱciyaphaladāyako thero imā gāthāyo abhāsitthāti.

KuraƱciyaphaladāyakattherassāpadānaį¹ paį¹­hamaį¹.
PreviousNext