From:
TherÄpadÄna
PhaladÄyakavagga
AjjunapupphiyattheraapadÄna
āCandabhÄgÄnadÄ«tÄ«re,
ahosiį¹ kinnaro tadÄ;
Addasaį¹ virajaį¹ buddhaį¹,
sayambhuį¹ aparÄjitaį¹.
Pasannacitto sumano,
vedajÄto kataƱjalÄ«;
GahetvÄ ajjunaį¹ pupphaį¹,
sayambhuį¹ abhipÅ«jayiį¹.
Tena kammena sukatena,
cetanÄpaį¹idhÄ«hi ca;
JahitvÄ kinnaraį¹ dehaį¹,
tÄvatiį¹samagacchahaį¹.
Chattiį¹sakkhattuį¹ devindo,
devarajjamakÄrayiį¹;
Dasakkhattuį¹ cakkavattÄ«,
mahÄrajjamakÄrayiį¹.
Padesarajjaį¹ vipulaį¹,
gaį¹anÄto asaį¹
khiyaį¹;
Sukhette vappitaį¹ bÄ«jaį¹,
sayambhumhi aho mama.
Kusalaį¹ vijjate mayhaį¹,
pabbajiį¹ anagÄriyaį¹;
PÅ«jÄraho ahaį¹ ajja,
sakyaputtassa sÄsane.
KilesÄ jhÄpitÄ mayhaį¹,
ā¦peā¦
viharÄmi anÄsavo.
SvÄgataį¹ vata me Äsi,
ā¦peā¦
kataį¹ buddhassa sÄsanaį¹.
Paį¹isambhidÄ catasso,
ā¦peā¦
kataį¹ buddhassa sÄsanaį¹ā.
Itthaį¹ sudaį¹ ÄyasmÄ ajjunapupphiyo thero imÄ gÄthÄyo abhÄsitthÄti.
AjjunapupphiyattherassÄpadÄnaį¹ chaį¹į¹haį¹.