From:

PreviousNext

Therāpadāna

Phaladāyakavagga

Ajjunapupphiyattheraapadāna

ā€œCandabhāgānadÄ«tÄ«re,

ahosiį¹ kinnaro tadā;

Addasaį¹ virajaį¹ buddhaį¹,

sayambhuį¹ aparājitaį¹.

Pasannacitto sumano,

vedajāto kataƱjalī;

Gahetvā ajjunaį¹ pupphaį¹,

sayambhuį¹ abhipÅ«jayiį¹.

Tena kammena sukatena,

cetanāpaį¹‡idhÄ«hi ca;

Jahitvā kinnaraį¹ dehaį¹,

tāvatiį¹samagacchahaį¹.

Chattiį¹sakkhattuį¹ devindo,

devarajjamakārayiį¹;

Dasakkhattuį¹ cakkavattÄ«,

mahārajjamakārayiį¹.

Padesarajjaį¹ vipulaį¹,

gaį¹‡anāto asaį¹…khiyaį¹;

Sukhette vappitaį¹ bÄ«jaį¹,

sayambhumhi aho mama.

Kusalaį¹ vijjate mayhaį¹,

pabbajiį¹ anagāriyaį¹;

PÅ«jāraho ahaį¹ ajja,

sakyaputtassa sāsane.

Kilesā jhāpitā mayhaį¹,

ā€¦peā€¦

viharāmi anāsavo.

Svāgataį¹ vata me āsi,

ā€¦peā€¦

kataį¹ buddhassa sāsanaį¹.

Paį¹­isambhidā catasso,

ā€¦peā€¦

kataį¹ buddhassa sāsanaį¹ā€.

Itthaį¹ sudaį¹ āyasmā ajjunapupphiyo thero imā gāthāyo abhāsitthāti.

Ajjunapupphiyattherassāpadānaį¹ chaį¹­į¹­haį¹.
PreviousNext