From:

PreviousNext

Therāpadāna

Phaladāyakavagga

Kuį¹­ajapupphiyattheraapadāna

ā€œHimavantassāvidÅ«re,

vasalo nāma pabbato;

Buddho sudassano nāma,

vasate pabbatantare.

Pupphaį¹ hemavantaį¹ gayha,

vehāsaį¹ agamāsahaį¹;

Tatthaddasāsiį¹ sambuddhaį¹,

oghatiį¹‡į¹‡amanāsavaį¹.

Pupphaį¹ kuį¹­ajamādāya,

sire katvāna aƱjaliį¹;

Buddhassa abhiropesiį¹,

sayambhussa mahesino.

Ekatiį¹se ito kappe,

yaį¹ pupphamabhipÅ«jayiį¹;

Duggatiį¹ nābhijānāmi,

buddhapÅ«jāyidaį¹ phalaį¹.

Kilesā jhāpitā mayhaį¹,

ā€¦peā€¦

viharāmi anāsavo.

Svāgataį¹ vata me āsi,

ā€¦peā€¦

kataį¹ buddhassa sāsanaį¹.

Paį¹­isambhidā catasso,

ā€¦peā€¦

kataį¹ buddhassa sāsanaį¹ā€.

Itthaį¹ sudaį¹ āyasmā kuį¹­ajapupphiyo thero imā gāthāyo abhāsitthāti.

Kuį¹­ajapupphiyattherassāpadānaį¹ sattamaį¹.
PreviousNext