From:

PreviousNext

Therāpadāna

Phaladāyakavagga

10 Padumadhārikattheraapadāna

ā€œHimavantassāvidÅ«re,

romaso nāma pabbato;

Buddhopi sambhavo nāma,

abbhokāse vasī tadā.

Bhavanā nikkhamitvāna,

padumaį¹ dhārayiį¹ ahaį¹;

Ekāhaį¹ dhārayitvāna,

bhavanaį¹ punarāgamiį¹.

Ekatiį¹se ito kappe,

yaį¹ buddhamabhipÅ«jayiį¹;

Duggatiį¹ nābhijānāmi,

buddhapÅ«jāyidaį¹ phalaį¹.

Kilesā jhāpitā mayhaį¹,

ā€¦peā€¦

viharāmi anāsavo.

Svāgataį¹ vata me āsi,

ā€¦peā€¦

kataį¹ buddhassa sāsanaį¹.

Paį¹­isambhidā catasso,

ā€¦peā€¦

kataį¹ buddhassa sāsanaį¹ā€.

Itthaį¹ sudaį¹ āyasmā padumadhāriko thero imā gāthāyo abhāsitthāti.

Padumadhārikattherassāpadānaį¹ dasamaį¹.

Phaladāyakavaggo dvepaƱƱāsamo.

Tassuddānaį¹

KuraƱciyaį¹ kapitthaƱca,

kosambamatha ketakaį¹;

NāgapupphajjunaƱceva,

kuį¹­ajÄ« ghosasaƱƱako.

Thero ca sabbaphalado,

tathā padumadhāriko;

Asīti cettha gāthāyo,

tisso gāthā taduttari.
PreviousNext