From:

PreviousNext

Therāpadāna

Tiį¹‡adāyakavagga

Saraį¹‡agamaniyattheraapadāna

ā€œÄ€ruhimha tadā nāvaį¹,

bhikkhu cājÄ«viko cahaį¹;

Nāvāya bhijjamānāya,

bhikkhu me saraį¹‡aį¹ adā.

Ekatiį¹se ito kappe,

yaį¹ so me saraį¹‡aį¹ adā;

Duggatiį¹ nābhijānāmi,

saraį¹‡agamane phalaį¹.

Kilesā jhāpitā mayhaį¹,

ā€¦peā€¦

viharāmi anāsavo.

Svāgataį¹ vata me āsi,

ā€¦peā€¦

kataį¹ buddhassa sāsanaį¹.

Paį¹­isambhidā catasso,

ā€¦peā€¦

kataį¹ buddhassa sāsanaį¹ā€.

Itthaį¹ sudaį¹ āyasmā saraį¹‡agamaniyo thero imā gāthāyo abhāsitthāti.

Saraį¹‡agamaniyattherassāpadānaį¹ tatiyaį¹.
PreviousNext