From:

PreviousNext

Therāpadāna

Tiį¹‡adāyakavagga

AbbhaƱjanadāyakattheraapadāna

ā€œNagare bandhumatiyā,

rājuyyāne vasāmahaį¹;

CammavāsÄ« tadā āsiį¹,

kamaį¹‡įøaludharo ahaį¹.

Addasaį¹ vimalaį¹ buddhaį¹,

sayambhuį¹ aparājitaį¹;

Padhānaį¹ pahitattaį¹ taį¹,

jhāyiį¹ jhānarataį¹ vasiį¹.

SabbakāmasamiddhiƱca,

oghatiį¹‡į¹‡amanāsavaį¹;

Disvā pasanno sumano,

abbhaƱjanamadāsahaį¹.

Ekanavutito kappe,

yaį¹ dānamadadiį¹ tadā;

Duggatiį¹ nābhijānāmi,

abbhaƱjanassidaį¹ phalaį¹.

Kilesā jhāpitā mayhaį¹,

ā€¦peā€¦

viharāmi anāsavo.

Svāgataį¹ vata me āsi,

ā€¦peā€¦

kataį¹ buddhassa sāsanaį¹.

Paį¹­isambhidā catasso,

ā€¦peā€¦

kataį¹ buddhassa sāsanaį¹ā€.

Itthaį¹ sudaį¹ āyasmā abbhaƱjanadāyako thero imā gāthāyo abhāsitthāti.

AbbhaƱjanadāyakattherassāpadānaį¹ catutthaį¹.
PreviousNext