From:
TherÄpadÄna
KaccÄyanavagga
MahÄkappinattheraapadÄna
āPadumuttaro nÄma jino,
sabbadhammÄna pÄragÅ«;
Udito ajaį¹ÄkÄse,
ravīva saradambare.
VacanÄbhÄya bodheti,
veneyyapadumÄni so;
Kilesapaį¹
kaį¹ soseti,
matiraį¹sÄ«hi nÄyako.
TitthiyÄnaį¹ yase hanti,
khajjotÄbhÄ yathÄ ravi;
SaccatthÄbhaį¹ pakÄseti,
ratanaį¹va divÄkaro.
Guį¹Änaį¹ ÄyatibhÅ«to,
ratanÄnaį¹va sÄgaro;
Pajjunnoriva bhÅ«tÄni,
dhammameghena vassati.
Akkhadasso tadÄ Äsiį¹,
nagare haį¹sasavhaye;
Upecca dhammamassosiį¹,
jalajuttamanÄmino.
OvÄdakassa bhikkhÅ«naį¹,
sÄvakassa katÄvino;
Guį¹aį¹ pakÄsayantassa,
tappayantassa me manaį¹.
SutvÄ patÄ«to sumano,
nimantetvÄ tathÄgataį¹;
Sasissaį¹ bhojayitvÄna,
taį¹ į¹hÄnamabhipatthayiį¹.
TadÄ haį¹sasamabhÄgo,
haį¹sadundubhinissano;
āPassathetaį¹ mahÄmattaį¹,
vinicchayavisÄradaį¹.
Patitaį¹ pÄdamÅ«le me,
samuggatatanÅ«ruhaį¹;
JÄ«mÅ«tavaį¹į¹aį¹ pÄ«į¹aį¹saį¹,
pasannanayanÄnanaį¹.
ParivÄrena mahatÄ,
rÄjayuttaį¹ mahÄyasaį¹;
Eso katÄvino į¹hÄnaį¹,
pattheti muditÄsayo.
IminÄ paį¹ipÄtena,
cÄgena paį¹idhÄ«hi ca;
KappasatasahassÄni,
nupapajjati duggatiį¹.
Devesu devasobhaggaį¹,
manussesu mahantataį¹;
AnubhotvÄna sesena,
nibbÄnaį¹ pÄpuį¹issati.
Satasahassito kappe,
okkÄkakulasambhavo;
Gotamo nÄma gottena,
satthÄ loke bhavissati.
Tassa dhammesu dÄyÄdo,
oraso dhammanimmito;
Kappino nÄma nÄmena,
hessati satthu sÄvakoā.
Tatohaį¹ sukataį¹ kÄraį¹,
katvÄna jinasÄsane;
JahitvÄ mÄnusaį¹ dehaį¹,
tusitaį¹ agamÄsahaį¹.
DevamÄnusarajjÄni,
sataso anusÄsiya;
BÄrÄį¹asiyamÄsanne,
jÄto keniyajÄtiyaį¹.
SahassaparivÄrena,
sapajÄpatiko ahaį¹;
PaƱca paccekabuddhÄnaį¹,
satÄni samupaį¹į¹hahiį¹.
TemÄsaį¹ bhojayitvÄna,
pacchÄdamha ticÄ«varaį¹;
Tato cutÄ mayaį¹ sabbe,
ahumha tidasÅ«pagÄ.
Puno sabbe manussattaį¹,
agamimha tato cutÄ;
Kukkuį¹amhi pure jÄtÄ,
himavantassa passato.
Kappino nÄmahaį¹ Äsiį¹,
rÄjaputto mahÄyaso;
SesÄmaccakule jÄtÄ,
mameva parivÄrayuį¹.
MahÄrajjasukhaį¹ patto,
sabbakÄmasamiddhimÄ;
VÄį¹ijehi samakkhÄtaį¹,
buddhuppÄdamahaį¹ suį¹iį¹.
āBuddho loke samuppanno,
asamo ekapuggalo;
So pakÄseti saddhammaį¹,
amataį¹ sukhamuttamaį¹.
SuyuttÄ tassa sissÄ ca,
sumuttÄ ca anÄsavÄā;
SutvÄ nesaį¹ suvacanaį¹,
sakkaritvÄna vÄį¹ije.
PahÄya rajjaį¹ sÄmacco,
nikkhamiį¹ buddhamÄmako;
Nadiį¹ disvÄ mahÄcandaį¹,
pÅ«ritaį¹ samatittikaį¹.
Appatiį¹į¹haį¹ anÄlambaį¹,
duttaraį¹ sÄ«ghavÄhiniį¹;
Guį¹aį¹ saritvÄ buddhassa,
sotthinÄ samatikkamiį¹.
āBhavasotaį¹ sace buddho,
tiį¹į¹o lokantagÅ« vidÅ«;
Etena saccavajjena,
gamanaį¹ me samijjhatu.
Yadi santigamo maggo,
mokkho caccantikaį¹ sukhaį¹;
Etena saccavajjena,
gamanaį¹ me samijjhatu.
Saį¹
gho ce tiį¹į¹akantÄro,
puƱƱakkhetto anuttaro;
Etena saccavajjena,
gamanaį¹ me samijjhatuā.
Saha kate saccavare,
maggÄ apagataį¹ jalaį¹;
Tato sukhena uttiį¹į¹o,
nadītīre manorame.
Nisinnaį¹ addasaį¹ buddhaį¹,
udentaį¹va pabhaį¹
karaį¹;
Jalantaį¹ hemaselaį¹va,
dÄ«parukkhaį¹va jotitaį¹.
Sasiį¹va tÄrÄsahitaį¹,
sÄvakehi purakkhataį¹;
VÄsavaį¹ viya vassantaį¹,
desanÄjaladantaraį¹.
VanditvÄna sahÄmacco,
ekamantamupÄvisiį¹;
Tato no Äsayaį¹ ƱatvÄ,
buddho dhammamadesayi.
SutvÄna dhammaį¹ vimalaį¹,
avocumha mayaį¹ jinaį¹;
āPabbÄjehi mahÄvÄ«ra,
nibbindÄmha mayaį¹ bhaveā.
āSvÄkkhÄto bhikkhave dhammo,
dukkhantakaraį¹Äya vo;
Caratha brahmacariyaį¹ā,
iccÄha munisattamo.
Saha vÄcÄya sabbepi,
bhikkhuvesadharÄ mayaį¹;
Ahumha upasampannÄ,
sotÄpannÄ ca sÄsane.
Tato jetavanaį¹ gantvÄ,
anusÄsi vinÄyako;
Anusiį¹į¹ho jinenÄhaį¹,
arahattamapÄpuį¹iį¹.
Tato bhikkhusahassÄni,
anusÄsimahaį¹ tadÄ;
MamÄnusÄsanakarÄ,
tepi Äsuį¹ anÄsavÄ.
Jino tasmiį¹ guį¹e tuį¹į¹ho,
etadagge į¹hapesi maį¹;
BhikkhuovÄdakÄnaggo,
kappinoti mahÄjane.
Satasahasse kataį¹ kammaį¹,
phalaį¹ dassesi me idha;
Pamutto saravegova,
kilese jhÄpayiį¹ mama.
KilesÄ jhÄpitÄ mayhaį¹,
ā¦peā¦
viharÄmi anÄsavo.
SvÄgataį¹ vata me Äsi,
ā¦peā¦
kataį¹ buddhassa sÄsanaį¹.
Paį¹isambhidÄ catasso,
ā¦peā¦
kataį¹ buddhassa sÄsanaį¹ā.
Itthaį¹ sudaį¹ ÄyasmÄ mahÄkappino thero imÄ gÄthÄyo abhÄsitthÄti.
MahÄkappinattherassÄpadÄnaį¹ tatiyaį¹.