From:

PreviousNext

Therāpadāna

Kaccāyanavagga

Mahākappinattheraapadāna

ā€œPadumuttaro nāma jino,

sabbadhammāna pāragū;

Udito ajaį¹­Äkāse,

ravīva saradambare.

Vacanābhāya bodheti,

veneyyapadumāni so;

Kilesapaį¹…kaį¹ soseti,

matiraį¹sÄ«hi nāyako.

Titthiyānaį¹ yase hanti,

khajjotābhā yathā ravi;

Saccatthābhaį¹ pakāseti,

ratanaį¹va divākaro.

Guį¹‡Änaį¹ āyatibhÅ«to,

ratanānaį¹va sāgaro;

Pajjunnoriva bhūtāni,

dhammameghena vassati.

Akkhadasso tadā āsiį¹,

nagare haį¹sasavhaye;

Upecca dhammamassosiį¹,

jalajuttamanāmino.

Ovādakassa bhikkhÅ«naį¹,

sāvakassa katāvino;

Guį¹‡aį¹ pakāsayantassa,

tappayantassa me manaį¹.

Sutvā patīto sumano,

nimantetvā tathāgataį¹;

Sasissaį¹ bhojayitvāna,

taį¹ į¹­hānamabhipatthayiį¹.

Tadā haį¹sasamabhāgo,

haį¹sadundubhinissano;

ā€˜Passathetaį¹ mahāmattaį¹,

vinicchayavisāradaį¹.

Patitaį¹ pādamÅ«le me,

samuggatatanÅ«ruhaį¹;

JÄ«mÅ«tavaį¹‡į¹‡aį¹ pÄ«į¹‡aį¹saį¹,

pasannanayanānanaį¹.

Parivārena mahatā,

rājayuttaį¹ mahāyasaį¹;

Eso katāvino į¹­hānaį¹,

pattheti muditāsayo.

Iminā paį¹‡ipātena,

cāgena paį¹‡idhÄ«hi ca;

Kappasatasahassāni,

nupapajjati duggatiį¹.

Devesu devasobhaggaį¹,

manussesu mahantataį¹;

Anubhotvāna sesena,

nibbānaį¹ pāpuį¹‡issati.

Satasahassito kappe,

okkākakulasambhavo;

Gotamo nāma gottena,

satthā loke bhavissati.

Tassa dhammesu dāyādo,

oraso dhammanimmito;

Kappino nāma nāmena,

hessati satthu sāvakoā€™.

Tatohaį¹ sukataį¹ kāraį¹,

katvāna jinasāsane;

Jahitvā mānusaį¹ dehaį¹,

tusitaį¹ agamāsahaį¹.

Devamānusarajjāni,

sataso anusāsiya;

Bārāį¹‡asiyamāsanne,

jāto keniyajātiyaį¹.

Sahassaparivārena,

sapajāpatiko ahaį¹;

PaƱca paccekabuddhānaį¹,

satāni samupaį¹­į¹­hahiį¹.

Temāsaį¹ bhojayitvāna,

pacchādamha ticÄ«varaį¹;

Tato cutā mayaį¹ sabbe,

ahumha tidasūpagā.

Puno sabbe manussattaį¹,

agamimha tato cutā;

Kukkuį¹­amhi pure jātā,

himavantassa passato.

Kappino nāmahaį¹ āsiį¹,

rājaputto mahāyaso;

Sesāmaccakule jātā,

mameva parivārayuį¹.

Mahārajjasukhaį¹ patto,

sabbakāmasamiddhimā;

Vāį¹‡ijehi samakkhātaį¹,

buddhuppādamahaį¹ suį¹‡iį¹.

ā€˜Buddho loke samuppanno,

asamo ekapuggalo;

So pakāseti saddhammaį¹,

amataį¹ sukhamuttamaį¹.

Suyuttā tassa sissā ca,

sumuttā ca anāsavāā€™;

Sutvā nesaį¹ suvacanaį¹,

sakkaritvāna vāį¹‡ije.

Pahāya rajjaį¹ sāmacco,

nikkhamiį¹ buddhamāmako;

Nadiį¹ disvā mahācandaį¹,

pÅ«ritaį¹ samatittikaį¹.

Appatiį¹­į¹­haį¹ anālambaį¹,

duttaraį¹ sÄ«ghavāhiniį¹;

Guį¹‡aį¹ saritvā buddhassa,

sotthinā samatikkamiį¹.

ā€˜Bhavasotaį¹ sace buddho,

tiį¹‡į¹‡o lokantagÅ« vidÅ«;

Etena saccavajjena,

gamanaį¹ me samijjhatu.

Yadi santigamo maggo,

mokkho caccantikaį¹ sukhaį¹;

Etena saccavajjena,

gamanaį¹ me samijjhatu.

Saį¹…gho ce tiį¹‡į¹‡akantāro,

puƱƱakkhetto anuttaro;

Etena saccavajjena,

gamanaį¹ me samijjhatuā€™.

Saha kate saccavare,

maggā apagataį¹ jalaį¹;

Tato sukhena uttiį¹‡į¹‡o,

nadītīre manorame.

Nisinnaį¹ addasaį¹ buddhaį¹,

udentaį¹va pabhaį¹…karaį¹;

Jalantaį¹ hemaselaį¹va,

dÄ«parukkhaį¹va jotitaį¹.

Sasiį¹va tārāsahitaį¹,

sāvakehi purakkhataį¹;

Vāsavaį¹ viya vassantaį¹,

desanājaladantaraį¹.

Vanditvāna sahāmacco,

ekamantamupāvisiį¹;

Tato no āsayaį¹ Ʊatvā,

buddho dhammamadesayi.

Sutvāna dhammaį¹ vimalaį¹,

avocumha mayaį¹ jinaį¹;

ā€˜Pabbājehi mahāvÄ«ra,

nibbindāmha mayaį¹ bhaveā€™.

ā€˜Svākkhāto bhikkhave dhammo,

dukkhantakaraį¹‡Äya vo;

Caratha brahmacariyaį¹ā€™,

iccāha munisattamo.

Saha vācāya sabbepi,

bhikkhuvesadharā mayaį¹;

Ahumha upasampannā,

sotāpannā ca sāsane.

Tato jetavanaį¹ gantvā,

anusāsi vināyako;

Anusiį¹­į¹­ho jinenāhaį¹,

arahattamapāpuį¹‡iį¹.

Tato bhikkhusahassāni,

anusāsimahaį¹ tadā;

Mamānusāsanakarā,

tepi āsuį¹ anāsavā.

Jino tasmiį¹ guį¹‡e tuį¹­į¹­ho,

etadagge į¹­hapesi maį¹;

Bhikkhuovādakānaggo,

kappinoti mahājane.

Satasahasse kataį¹ kammaį¹,

phalaį¹ dassesi me idha;

Pamutto saravegova,

kilese jhāpayiį¹ mama.

Kilesā jhāpitā mayhaį¹,

ā€¦peā€¦

viharāmi anāsavo.

Svāgataį¹ vata me āsi,

ā€¦peā€¦

kataį¹ buddhassa sāsanaį¹.

Paį¹­isambhidā catasso,

ā€¦peā€¦

kataį¹ buddhassa sāsanaį¹ā€.

Itthaį¹ sudaį¹ āyasmā mahākappino thero imā gāthāyo abhāsitthāti.

Mahākappinattherassāpadānaį¹ tatiyaį¹.
PreviousNext