From:

PreviousNext

Therāpadāna

Kaccāyanavagga

Dabbamallaputtattheraapadāna

ā€œPadumuttaro nāma jino,

sabbalokavidū muni;

Ito satasahassamhi,

kappe uppajji cakkhumā.

Ovādako viƱƱāpako,

tārako sabbapāį¹‡inaį¹;

Desanākusalo buddho,

tāresi janataį¹ bahuį¹.

Anukampako kāruį¹‡iko,

hitesÄ« sabbapāį¹‡inaį¹;

Sampatte titthiye sabbe,

paƱcasÄ«le patiį¹­į¹­hapi.

Evaį¹ nirākulaį¹ āsi,

suƱƱataį¹ titthiyehi ca;

Vicittaį¹ arahantehi,

vasībhūtehi tādibhi.

Ratanānaį¹­į¹­hapaƱƱāsaį¹,

uggato so mahāmuni;

KaƱcanagghiyasaį¹…kāso,

bāttiį¹savaralakkhaį¹‡o.

Vassasatasahassāni,

āyu vijjati tāvade;

Tāvatā tiį¹­į¹­hamāno so,

tāresi janataį¹ bahuį¹.

Tadāhaį¹ haį¹savatiyaį¹,

seį¹­į¹­hiputto mahāyaso;

Upetvā lokapajjotaį¹,

assosiį¹ dhammadesanaį¹.

Senāsanāni bhikkhÅ«naį¹,

paƱƱāpentaį¹ sasāvakaį¹;

Kittayantassa vacanaį¹,

suį¹‡itvā mudito ahaį¹.

Adhikāraį¹ sasaį¹…ghassa,

katvā tassa mahesino;

Nipacca sirasā pāde,

taį¹ į¹­hānamabhipatthayiį¹.

Tadāha sa mahāvīro,

mama kammaį¹ pakittayaį¹;

ā€˜Yo sasaį¹…ghamabhojesi,

sattāhaį¹ lokanāyakaį¹.

Soyaį¹ kamalapattakkho,

sÄ«haį¹so kanakattaco;

Mama pādamūle nipati,

patthayaį¹ į¹­hānamuttamaį¹.

Satasahassito kappe,

okkākakulasambhavo;

Gotamo nāma gottena,

satthā loke bhavissati.

Sāvako tassa buddhassa,

dabbo nāmena vissuto;

SenāsanapaƱƱāpako,

aggo hessatiyaį¹ tadāā€™.

Tena kammena sukatena,

cetanāpaį¹‡idhÄ«hi ca;

Jahitvā mānusaį¹ dehaį¹,

tāvatiį¹samagacchahaį¹.

Satānaį¹ tÄ«į¹‡ikkhattuƱca,

devarajjamakārayiį¹;

Satānaį¹ paƱcakkhattuƱca,

cakkavattÄ« ahosahaį¹.

Padesarajjaį¹ vipulaį¹,

gaį¹‡anāto asaį¹…khiyaį¹;

Sabbattha sukhito āsiį¹,

tassa kammassa vāhasā.

Ekanavutito kappe,

vipassī nāma nāyako;

Uppajji cārudassano,

sabbadhammavipassako.

Duį¹­į¹­hacitto upavadiį¹,

sāvakaį¹ tassa tādino;

SabbāsavaparikkhÄ«į¹‡aį¹,

suddhoti ca vijāniya.

Tasseva naravīrassa,

sāvakānaį¹ mahesinaį¹;

SalākaƱca gahetvāna,

khÄ«rodanamadāsahaį¹.

Imamhi bhaddake kappe,

brahmabandhu mahāyaso;

Kassapo nāma gottena,

uppajji vadataį¹ varo.

Sāsanaį¹ jotayitvāna,

abhibhuyya kutitthiye;

Vineyye vinayitvāva,

nibbuto so sasāvako.

Sasisse nibbute nāthe,

atthamentamhi sāsane;

Devā kandiį¹su saį¹viggā,

muttakesā rudammukhā.

ā€˜Nibbāyissati dhammakkho,

na passissāma subbate;

Na suį¹‡issāma saddhammaį¹,

aho no appapuƱƱatāā€™.

Tadāyaį¹ pathavÄ« sabbā,

acalā sā calācalā;

Sāgaro ca sasokova,

vinadÄ« karuį¹‡aį¹ giraį¹.

Catuddisā dundubhiyo,

nādayiį¹su amānusā;

Samantato asaniyo,

phaliį¹su ca bhayāvahā.

Ukkā patiį¹su nabhasā,

dhūmaketu ca dissati;

SadhÅ«mā jālavaį¹­į¹­Ä ca,

raviį¹su karuį¹‡aį¹ migā.

Uppāde dāruį¹‡e disvā,

sāsanatthaį¹…gasÅ«cake;

Saį¹viggā bhikkhavo satta,

cintayimha mayaį¹ tadā.

ā€˜Sāsanena vināmhākaį¹,

jÄ«vitena alaį¹ mayaį¹;

Pavisitvā mahāraƱƱaį¹,

yuƱjāma jinasāsanaį¹ā€™.

Addasamha tadāraƱƱe,

ubbiddhaį¹ selamuttamaį¹;

Nisseį¹‡iyā tamāruyha,

nisseį¹‡iį¹ pātayimhase.

Tadā ovadi no thero,

ā€˜buddhuppādo sudullabho;

Saddhātidullabhā laddhā,

thokaį¹ sesaƱca sāsanaį¹.

Nipatanti khaį¹‡ÄtÄ«tā,

anante dukkhasāgare;

Tasmā payogo kattabbo,

yāva į¹­hāti mune mataį¹ā€™.

Arahā āsi so thero,

anāgāmī tadānugo;

Susīlā itare yuttā,

devalokaį¹ agamhase.

Nibbuto tiį¹‡į¹‡asaį¹sāro,

suddhāvāse ca ekako;

AhaƱca pakkusāti ca,

sabhiyo bāhiyo tathā.

Kumārakassapo ceva,

tattha tatthÅ«pagā mayaį¹;

Saį¹sārabandhanā muttā,

gotamenānukampitā.

Mallesu kusinārāyaį¹,

jāto gabbheva me sato;

Mātā matā citāruįø·hā,

tato nippatito ahaį¹.

Patito dabbapuƱjamhi,

tato dabboti vissuto;

BrahmacārÄ«balenāhaį¹,

vimutto sattavassiko.

KhÄ«rodanabalenāhaį¹,

paƱcahaį¹…gehupāgato;

KhÄ«į¹‡Äsavopavādena,

pāpehi bahucodito.

Ubho puƱƱaƱca pāpaƱca,

vÄ«tivattomhi dānihaį¹;

Patvāna paramaį¹ santiį¹,

viharāmi anāsavo.

Senāsanaį¹ paƱƱāpayiį¹,

hāsayitvāna subbate;

Jino tasmiį¹ guį¹‡e tuį¹­į¹­ho,

etadagge į¹­hapesi maį¹.

Kilesā jhāpitā mayhaį¹,

ā€¦peā€¦

viharāmi anāsavo.

Svāgataį¹ vata me āsi,

ā€¦peā€¦

kataį¹ buddhassa sāsanaį¹.

Paį¹­isambhidā catasso,

ā€¦peā€¦

kataį¹ buddhassa sāsanaį¹ā€.

Itthaį¹ sudaį¹ āyasmā dabbamallaputto thero imā gāthāyo abhāsitthāti.

Dabbamallaputtattherassāpadānaį¹ catutthaį¹.
PreviousNext