From:
TherÄpadÄna
KaccÄyanavagga
DabbamallaputtattheraapadÄna
āPadumuttaro nÄma jino,
sabbalokavidū muni;
Ito satasahassamhi,
kappe uppajji cakkhumÄ.
OvÄdako viƱƱÄpako,
tÄrako sabbapÄį¹inaį¹;
DesanÄkusalo buddho,
tÄresi janataį¹ bahuį¹.
Anukampako kÄruį¹iko,
hitesÄ« sabbapÄį¹inaį¹;
Sampatte titthiye sabbe,
paƱcasÄ«le patiį¹į¹hapi.
Evaį¹ nirÄkulaį¹ Äsi,
suƱƱataį¹ titthiyehi ca;
Vicittaį¹ arahantehi,
vasÄ«bhÅ«tehi tÄdibhi.
RatanÄnaį¹į¹hapaƱƱÄsaį¹,
uggato so mahÄmuni;
KaƱcanagghiyasaį¹
kÄso,
bÄttiį¹savaralakkhaį¹o.
VassasatasahassÄni,
Äyu vijjati tÄvade;
TÄvatÄ tiį¹į¹hamÄno so,
tÄresi janataį¹ bahuį¹.
TadÄhaį¹ haį¹savatiyaį¹,
seį¹į¹hiputto mahÄyaso;
UpetvÄ lokapajjotaį¹,
assosiį¹ dhammadesanaį¹.
SenÄsanÄni bhikkhÅ«naį¹,
paƱƱÄpentaį¹ sasÄvakaį¹;
Kittayantassa vacanaį¹,
suį¹itvÄ mudito ahaį¹.
AdhikÄraį¹ sasaį¹
ghassa,
katvÄ tassa mahesino;
Nipacca sirasÄ pÄde,
taį¹ į¹hÄnamabhipatthayiį¹.
TadÄha sa mahÄvÄ«ro,
mama kammaį¹ pakittayaį¹;
āYo sasaį¹
ghamabhojesi,
sattÄhaį¹ lokanÄyakaį¹.
Soyaį¹ kamalapattakkho,
sÄ«haį¹so kanakattaco;
Mama pÄdamÅ«le nipati,
patthayaį¹ į¹hÄnamuttamaį¹.
Satasahassito kappe,
okkÄkakulasambhavo;
Gotamo nÄma gottena,
satthÄ loke bhavissati.
SÄvako tassa buddhassa,
dabbo nÄmena vissuto;
SenÄsanapaƱƱÄpako,
aggo hessatiyaį¹ tadÄā.
Tena kammena sukatena,
cetanÄpaį¹idhÄ«hi ca;
JahitvÄ mÄnusaį¹ dehaį¹,
tÄvatiį¹samagacchahaį¹.
SatÄnaį¹ tÄ«į¹ikkhattuƱca,
devarajjamakÄrayiį¹;
SatÄnaį¹ paƱcakkhattuƱca,
cakkavattÄ« ahosahaį¹.
Padesarajjaį¹ vipulaį¹,
gaį¹anÄto asaį¹
khiyaį¹;
Sabbattha sukhito Äsiį¹,
tassa kammassa vÄhasÄ.
Ekanavutito kappe,
vipassÄ« nÄma nÄyako;
Uppajji cÄrudassano,
sabbadhammavipassako.
Duį¹į¹hacitto upavadiį¹,
sÄvakaį¹ tassa tÄdino;
SabbÄsavaparikkhÄ«į¹aį¹,
suddhoti ca vijÄniya.
Tasseva naravīrassa,
sÄvakÄnaį¹ mahesinaį¹;
SalÄkaƱca gahetvÄna,
khÄ«rodanamadÄsahaį¹.
Imamhi bhaddake kappe,
brahmabandhu mahÄyaso;
Kassapo nÄma gottena,
uppajji vadataį¹ varo.
SÄsanaį¹ jotayitvÄna,
abhibhuyya kutitthiye;
Vineyye vinayitvÄva,
nibbuto so sasÄvako.
Sasisse nibbute nÄthe,
atthamentamhi sÄsane;
DevÄ kandiį¹su saį¹viggÄ,
muttakesÄ rudammukhÄ.
āNibbÄyissati dhammakkho,
na passissÄma subbate;
Na suį¹issÄma saddhammaį¹,
aho no appapuƱƱatÄā.
TadÄyaį¹ pathavÄ« sabbÄ,
acalÄ sÄ calÄcalÄ;
SÄgaro ca sasokova,
vinadÄ« karuį¹aį¹ giraį¹.
CatuddisÄ dundubhiyo,
nÄdayiį¹su amÄnusÄ;
Samantato asaniyo,
phaliį¹su ca bhayÄvahÄ.
UkkÄ patiį¹su nabhasÄ,
dhūmaketu ca dissati;
SadhÅ«mÄ jÄlavaį¹į¹Ä ca,
raviį¹su karuį¹aį¹ migÄ.
UppÄde dÄruį¹e disvÄ,
sÄsanatthaį¹
gasūcake;
Saį¹viggÄ bhikkhavo satta,
cintayimha mayaį¹ tadÄ.
āSÄsanena vinÄmhÄkaį¹,
jÄ«vitena alaį¹ mayaį¹;
PavisitvÄ mahÄraƱƱaį¹,
yuƱjÄma jinasÄsanaį¹ā.
Addasamha tadÄraƱƱe,
ubbiddhaį¹ selamuttamaį¹;
Nisseį¹iyÄ tamÄruyha,
nisseį¹iį¹ pÄtayimhase.
TadÄ ovadi no thero,
ābuddhuppÄdo sudullabho;
SaddhÄtidullabhÄ laddhÄ,
thokaį¹ sesaƱca sÄsanaį¹.
Nipatanti khaį¹ÄtÄ«tÄ,
anante dukkhasÄgare;
TasmÄ payogo kattabbo,
yÄva į¹hÄti mune mataį¹ā.
ArahÄ Äsi so thero,
anÄgÄmÄ« tadÄnugo;
SusÄ«lÄ itare yuttÄ,
devalokaį¹ agamhase.
Nibbuto tiį¹į¹asaį¹sÄro,
suddhÄvÄse ca ekako;
AhaƱca pakkusÄti ca,
sabhiyo bÄhiyo tathÄ.
KumÄrakassapo ceva,
tattha tatthÅ«pagÄ mayaį¹;
Saį¹sÄrabandhanÄ muttÄ,
gotamenÄnukampitÄ.
Mallesu kusinÄrÄyaį¹,
jÄto gabbheva me sato;
MÄtÄ matÄ citÄruįø·hÄ,
tato nippatito ahaį¹.
Patito dabbapuƱjamhi,
tato dabboti vissuto;
BrahmacÄrÄ«balenÄhaį¹,
vimutto sattavassiko.
KhÄ«rodanabalenÄhaį¹,
paƱcahaį¹
gehupÄgato;
KhÄ«į¹ÄsavopavÄdena,
pÄpehi bahucodito.
Ubho puƱƱaƱca pÄpaƱca,
vÄ«tivattomhi dÄnihaį¹;
PatvÄna paramaį¹ santiį¹,
viharÄmi anÄsavo.
SenÄsanaį¹ paƱƱÄpayiį¹,
hÄsayitvÄna subbate;
Jino tasmiį¹ guį¹e tuį¹į¹ho,
etadagge į¹hapesi maį¹.
KilesÄ jhÄpitÄ mayhaį¹,
ā¦peā¦
viharÄmi anÄsavo.
SvÄgataį¹ vata me Äsi,
ā¦peā¦
kataį¹ buddhassa sÄsanaį¹.
Paį¹isambhidÄ catasso,
ā¦peā¦
kataį¹ buddhassa sÄsanaį¹ā.
Itthaį¹ sudaį¹ ÄyasmÄ dabbamallaputto thero imÄ gÄthÄyo abhÄsitthÄti.
DabbamallaputtattherassÄpadÄnaį¹ catutthaį¹.