From:

PreviousNext

Therāpadāna

Kaccāyanavagga

Kumārakassapattheraapadāna

ā€œIto satasahassamhi,

kappe uppajji nāyako;

Sabbalokahito vīro,

padumuttaranāmako.

Tadāhaį¹ brāhmaį¹‡o hutvā,

vissuto vedapāragū;

Divāvihāraį¹ vicaraį¹,

addasaį¹ lokanāyakaį¹.

Catusaccaį¹ pakāsentaį¹,

bodhayantaį¹ sadevakaį¹;

Vicittakathikānaggaį¹,

vaį¹‡į¹‡ayantaį¹ mahājane.

Tadā muditacittohaį¹,

nimantetvā tathāgataį¹;

Nānārattehi vatthehi,

alaį¹…karitvāna maį¹‡įøapaį¹.

Nānāratanapajjotaį¹,

sasaį¹…ghaį¹ bhojayiį¹ tahiį¹;

Bhojayitvāna sattāhaį¹,

nānaggarasabhojanaį¹.

Nānācittehi pupphehi,

pÅ«jayitvā sasāvakaį¹;

Nipacca pādamūlamhi,

taį¹ į¹­hānaį¹ patthayiį¹ ahaį¹.

Tadā munivaro āha,

karuį¹‡ekarasāsayo;

ā€˜Passathetaį¹ dijavaraį¹,

padumānanalocanaį¹.

PÄ«tipāmojjabahulaį¹,

samuggatatanÅ«ruhaį¹;

Hāsamhitavisālakkhaį¹,

mama sāsanalālasaį¹.

Patitaį¹ pādamÅ«le me,

ekāvatthasumānasaį¹;

Esa pattheti taį¹ į¹­hānaį¹,

vicittakathikattanaį¹.

Satasahassito kappe,

okkākakulasambhavo;

Gotamo nāma gottena,

satthā loke bhavissati.

Tassa dhammesu dāyādo,

oraso dhammanimmito;

Kumārakassapo nāma,

hessati satthu sāvako.

Vicittapupphadussānaį¹,

ratanānaƱca vāhasā;

Vicittakathikānaį¹ so,

aggataį¹ pāpuį¹‡issatiā€™.

Tena kammena sukatena,

cetanāpaį¹‡idhÄ«hi ca;

Jahitvā mānusaį¹ dehaį¹,

tāvatiį¹samagacchahaį¹.

Paribbhamaį¹ bhavābhave,

raį¹…gamajjhe yathā naį¹­o;

Sākhamigatrajo hutvā,

migiyā kucchimokkamiį¹.

Tadā mayi kucchigate,

vajjhavāro upaį¹­į¹­hito;

Sākhena cattā me mātā,

nigrodhaį¹ saraį¹‡aį¹ gatā.

Tena sā migarājena,

maraį¹‡Ä parimocitā;

Pariccajitvā sapāį¹‡aį¹,

mamevaį¹ ovadÄ« tadā.

ā€˜Nigrodhameva seveyya,

na sākhamupasaį¹vase;

Nigrodhasmiį¹ mataį¹ seyyo,

yaƱce sākhamhi jÄ«vitaį¹ā€™.

Tenānusiį¹­į¹­hā migayÅ«thapena,

AhaƱca mātā ca tathetare ca;

Āgamma rammaį¹ tusitādhivāsaį¹,

Gatā pavāsaį¹ sagharaį¹ yatheva.

Puno kassapavīrassa,

atthamentamhi sāsane;

Āruyha selasikharaį¹,

yuƱjitvā jinasāsanaį¹.

Idānāhaį¹ rājagahe,

jāto seį¹­į¹­hikule ahuį¹;

Āpannasattā me mātā,

pabbaji anagāriyaį¹.

Sagabbhaį¹ taį¹ viditvāna,

devadattamupānayuį¹;

So avoca ā€˜vināsetha,

pāpikaį¹ bhikkhuniį¹ imaį¹ā€™.

Idānipi munindena,

jinena anukampitā;

SukhinÄ« ajanÄ« mayhaį¹,

mātā bhikkhunupassaye.

Taį¹ viditvā mahÄ«pālo,

kosalo maį¹ aposayi;

Kumāraparihārena,

nāmenāhaƱca kassapo.

Mahākassapamāgamma,

ahaį¹ kumārakassapo;

Vammikasadisaį¹ kāyaį¹,

sutvā buddhena desitaį¹.

Tato cittaį¹ vimucci me,

anupādāya sabbaso;

Pāyāsiį¹ damayitvāhaį¹,

etadaggamapāpuį¹‡iį¹.

Kilesā jhāpitā mayhaį¹,

ā€¦peā€¦

viharāmi anāsavo.

Svāgataį¹ vata me āsi,

ā€¦peā€¦

kataį¹ buddhassa sāsanaį¹.

Paį¹­isambhidā catasso,

ā€¦peā€¦

kataį¹ buddhassa sāsanaį¹ā€.

Itthaį¹ sudaį¹ āyasmā kumārakassapo thero imā gāthāyo abhāsitthāti.

Kumārakassapattherassāpadānaį¹ paƱcamaį¹.

CatuvÄ«satimaį¹ bhāį¹‡avāraį¹.
PreviousNext