From:
TherÄpadÄna
KaccÄyanavagga
KumÄrakassapattheraapadÄna
āIto satasahassamhi,
kappe uppajji nÄyako;
Sabbalokahito vīro,
padumuttaranÄmako.
TadÄhaį¹ brÄhmaį¹o hutvÄ,
vissuto vedapÄragÅ«;
DivÄvihÄraį¹ vicaraį¹,
addasaį¹ lokanÄyakaį¹.
Catusaccaį¹ pakÄsentaį¹,
bodhayantaį¹ sadevakaį¹;
VicittakathikÄnaggaį¹,
vaį¹į¹ayantaį¹ mahÄjane.
TadÄ muditacittohaį¹,
nimantetvÄ tathÄgataį¹;
NÄnÄrattehi vatthehi,
alaį¹
karitvÄna maį¹įøapaį¹.
NÄnÄratanapajjotaį¹,
sasaį¹
ghaį¹ bhojayiį¹ tahiį¹;
BhojayitvÄna sattÄhaį¹,
nÄnaggarasabhojanaį¹.
NÄnÄcittehi pupphehi,
pÅ«jayitvÄ sasÄvakaį¹;
Nipacca pÄdamÅ«lamhi,
taį¹ į¹hÄnaį¹ patthayiį¹ ahaį¹.
TadÄ munivaro Äha,
karuį¹ekarasÄsayo;
āPassathetaį¹ dijavaraį¹,
padumÄnanalocanaį¹.
PÄ«tipÄmojjabahulaį¹,
samuggatatanÅ«ruhaį¹;
HÄsamhitavisÄlakkhaį¹,
mama sÄsanalÄlasaį¹.
Patitaį¹ pÄdamÅ«le me,
ekÄvatthasumÄnasaį¹;
Esa pattheti taį¹ į¹hÄnaį¹,
vicittakathikattanaį¹.
Satasahassito kappe,
okkÄkakulasambhavo;
Gotamo nÄma gottena,
satthÄ loke bhavissati.
Tassa dhammesu dÄyÄdo,
oraso dhammanimmito;
KumÄrakassapo nÄma,
hessati satthu sÄvako.
VicittapupphadussÄnaį¹,
ratanÄnaƱca vÄhasÄ;
VicittakathikÄnaį¹ so,
aggataį¹ pÄpuį¹issatiā.
Tena kammena sukatena,
cetanÄpaį¹idhÄ«hi ca;
JahitvÄ mÄnusaį¹ dehaį¹,
tÄvatiį¹samagacchahaį¹.
Paribbhamaį¹ bhavÄbhave,
raį¹
gamajjhe yathÄ naį¹o;
SÄkhamigatrajo hutvÄ,
migiyÄ kucchimokkamiį¹.
TadÄ mayi kucchigate,
vajjhavÄro upaį¹į¹hito;
SÄkhena cattÄ me mÄtÄ,
nigrodhaį¹ saraį¹aį¹ gatÄ.
Tena sÄ migarÄjena,
maraį¹Ä parimocitÄ;
PariccajitvÄ sapÄį¹aį¹,
mamevaį¹ ovadÄ« tadÄ.
āNigrodhameva seveyya,
na sÄkhamupasaį¹vase;
Nigrodhasmiį¹ mataį¹ seyyo,
yaƱce sÄkhamhi jÄ«vitaį¹ā.
TenÄnusiį¹į¹hÄ migayÅ«thapena,
AhaƱca mÄtÄ ca tathetare ca;
Ägamma rammaį¹ tusitÄdhivÄsaį¹,
GatÄ pavÄsaį¹ sagharaį¹ yatheva.
Puno kassapavīrassa,
atthamentamhi sÄsane;
Äruyha selasikharaį¹,
yuƱjitvÄ jinasÄsanaį¹.
IdÄnÄhaį¹ rÄjagahe,
jÄto seį¹į¹hikule ahuį¹;
ÄpannasattÄ me mÄtÄ,
pabbaji anagÄriyaį¹.
Sagabbhaį¹ taį¹ viditvÄna,
devadattamupÄnayuį¹;
So avoca āvinÄsetha,
pÄpikaį¹ bhikkhuniį¹ imaį¹ā.
IdÄnipi munindena,
jinena anukampitÄ;
SukhinÄ« ajanÄ« mayhaį¹,
mÄtÄ bhikkhunupassaye.
Taį¹ viditvÄ mahÄ«pÄlo,
kosalo maį¹ aposayi;
KumÄraparihÄrena,
nÄmenÄhaƱca kassapo.
MahÄkassapamÄgamma,
ahaį¹ kumÄrakassapo;
Vammikasadisaį¹ kÄyaį¹,
sutvÄ buddhena desitaį¹.
Tato cittaį¹ vimucci me,
anupÄdÄya sabbaso;
PÄyÄsiį¹ damayitvÄhaį¹,
etadaggamapÄpuį¹iį¹.
KilesÄ jhÄpitÄ mayhaį¹,
ā¦peā¦
viharÄmi anÄsavo.
SvÄgataį¹ vata me Äsi,
ā¦peā¦
kataį¹ buddhassa sÄsanaį¹.
Paį¹isambhidÄ catasso,
ā¦peā¦
kataį¹ buddhassa sÄsanaį¹ā.
Itthaį¹ sudaį¹ ÄyasmÄ kumÄrakassapo thero imÄ gÄthÄyo abhÄsitthÄti.
KumÄrakassapattherassÄpadÄnaį¹ paƱcamaį¹.
CatuvÄ«satimaį¹ bhÄį¹avÄraį¹.