From:

PreviousNext

Therāpadāna

Kaccāyanavagga

7 Mahākoį¹­į¹­hikattheraapadāna

ā€œPadumuttaro nāma jino,

sabbalokavidū muni;

Ito satasahassamhi,

kappe uppajji cakkhumā.

Ovādako viƱƱāpako,

tārako sabbapāį¹‡inaį¹;

Desanākusalo buddho,

tāresi janataį¹ bahuį¹.

Anukampako kāruį¹‡iko,

hitesÄ« sabbapāį¹‡inaį¹;

Sampatte titthiye sabbe,

paƱcasÄ«le patiį¹­į¹­hapi.

Evaį¹ nirākulaį¹ āsi,

suƱƱataį¹ titthiyehi ca;

Vicittaį¹ arahantehi,

vasībhūtehi tādibhi.

Ratanānaį¹­į¹­hapaƱƱāsaį¹,

uggato so mahāmuni;

KaƱcanagghiyasaį¹…kāso,

bāttiį¹savaralakkhaį¹‡o.

Vassasatasahassāni,

āyu vijjati tāvade;

Tāvatā tiį¹­į¹­hamāno so,

tāresi janataį¹ bahuį¹.

Tadāhaį¹ haį¹savatiyaį¹,

brāhmaį¹‡o vedapāragÅ«;

Upecca sabbalokaggaį¹,

assosiį¹ dhammadesanaį¹.

Tadā so sāvakaį¹ vÄ«ro,

pabhinnamatigocaraį¹;

Atthe dhamme nirutte ca,

paį¹­ibhāne ca kovidaį¹.

į¹¬hapesi etadaggamhi,

taį¹ sutvā mudito ahaį¹;

Sasāvakaį¹ jinavaraį¹,

sattāhaį¹ bhojayiį¹ tadā.

Dussehacchādayitvāna,

sasissaį¹ buddhisāgaraį¹;

Nipacca pādamūlamhi,

taį¹ į¹­hānaį¹ patthayiį¹ ahaį¹.

Tato avoca lokaggo,

ā€˜passathetaį¹ dijuttamaį¹;

Vinataį¹ pādamÅ«le me,

kamalodarasappabhaį¹.

Buddhaseį¹­į¹­hassa bhikkhussa,

į¹¬hānaį¹ patthayate ayaį¹;

Tāya saddhāya cāgena,

Saddhammassavanena ca.

Sabbattha sukhito hutvā,

saį¹saritvā bhavābhave;

Anāgatamhi addhāne,

lacchase taį¹ manorathaį¹.

Satasahassito kappe,

okkākakulasambhavo;

Gotamo nāma gottena,

satthā loke bhavissati.

Tassa dhammesu dāyādo,

oraso dhammanimmito;

Koį¹­į¹­hiko nāma nāmena,

hessati satthu sāvakoā€™.

Taį¹ sutvā mudito hutvā,

yāvajÄ«vaį¹ tadā jinaį¹;

Mettacitto paricariį¹,

sato paƱƱāsamāhito.

Tena kammavipākena,

cetanāpaį¹‡idhÄ«hi ca;

Jahitvā mānusaį¹ dehaį¹,

tāvatiį¹samagacchahaį¹.

Satānaį¹ tÄ«į¹‡ikkhattuƱca,

devarajjamakārayiį¹;

Satānaį¹ paƱcakkhattuƱca,

cakkavattÄ« ahosahaį¹.

Padesarajjaį¹ vipulaį¹,

gaį¹‡anāto asaį¹…khiyaį¹;

Sabbattha sukhito āsiį¹,

tassa kammassa vāhasā.

Duve bhave saį¹sarāmi,

devatte atha mānuse;

AƱƱaį¹ gatiį¹ na gacchāmi,

suciį¹‡į¹‡assa idaį¹ phalaį¹.

Duve kule pajāyāmi,

khattiye atha brāhmaį¹‡e;

Nīce kule na jāyāmi,

suciį¹‡į¹‡assa idaį¹ phalaį¹.

Pacchime bhave sampatte,

brahmabandhu ahosahaį¹;

Sāvatthiyaį¹ vippakule,

paccājāto mahaddhane.

Mātā candavatī nāma,

pitā me assalāyano;

Yadā me pitaraį¹ buddho,

vinayī sabbasuddhiyā.

Tadā pasanno sugate,

pabbajiį¹ anagāriyaį¹;

Moggallāno ācariyo,

upajjhā sārisambhavo.

Kesesu chijjamānesu,

diį¹­į¹­hi chinnā samÅ«likā;

Nivāsento ca kāsāvaį¹,

arahattamapāpuį¹‡iį¹.

Atthadhammaniruttīsu,

paį¹­ibhāne ca me mati;

Pabhinnā tena lokaggo,

etadagge į¹­hapesi maį¹.

Asandiį¹­į¹­haį¹ viyākāsiį¹,

upatissena pucchito;

Paį¹­isambhidāsu tenāhaį¹,

aggo sambuddhasāsane.

Kilesā jhāpitā mayhaį¹,

ā€¦peā€¦

viharāmi anāsavo.

Svāgataį¹ vata me āsi,

ā€¦peā€¦

kataį¹ buddhassa sāsanaį¹.

Paį¹­isambhidā catasso,

ā€¦peā€¦

kataį¹ buddhassa sāsanaį¹ā€.

Itthaį¹ sudaį¹ āyasmā mahākoį¹­į¹­hiko thero imā gāthāyo abhāsitthāti.

Mahākoį¹­į¹­hikattherassāpadānaį¹ sattamaį¹.
PreviousNext