From:
TherÄpadÄna
KaccÄyanavagga
7 MahÄkoį¹į¹hikattheraapadÄna
āPadumuttaro nÄma jino,
sabbalokavidū muni;
Ito satasahassamhi,
kappe uppajji cakkhumÄ.
OvÄdako viƱƱÄpako,
tÄrako sabbapÄį¹inaį¹;
DesanÄkusalo buddho,
tÄresi janataį¹ bahuį¹.
Anukampako kÄruį¹iko,
hitesÄ« sabbapÄį¹inaį¹;
Sampatte titthiye sabbe,
paƱcasÄ«le patiį¹į¹hapi.
Evaį¹ nirÄkulaį¹ Äsi,
suƱƱataį¹ titthiyehi ca;
Vicittaį¹ arahantehi,
vasÄ«bhÅ«tehi tÄdibhi.
RatanÄnaį¹į¹hapaƱƱÄsaį¹,
uggato so mahÄmuni;
KaƱcanagghiyasaį¹
kÄso,
bÄttiį¹savaralakkhaį¹o.
VassasatasahassÄni,
Äyu vijjati tÄvade;
TÄvatÄ tiį¹į¹hamÄno so,
tÄresi janataį¹ bahuį¹.
TadÄhaį¹ haį¹savatiyaį¹,
brÄhmaį¹o vedapÄragÅ«;
Upecca sabbalokaggaį¹,
assosiį¹ dhammadesanaį¹.
TadÄ so sÄvakaį¹ vÄ«ro,
pabhinnamatigocaraį¹;
Atthe dhamme nirutte ca,
paį¹ibhÄne ca kovidaį¹.
į¹¬hapesi etadaggamhi,
taį¹ sutvÄ mudito ahaį¹;
SasÄvakaį¹ jinavaraį¹,
sattÄhaį¹ bhojayiį¹ tadÄ.
DussehacchÄdayitvÄna,
sasissaį¹ buddhisÄgaraį¹;
Nipacca pÄdamÅ«lamhi,
taį¹ į¹hÄnaį¹ patthayiį¹ ahaį¹.
Tato avoca lokaggo,
āpassathetaį¹ dijuttamaį¹;
Vinataį¹ pÄdamÅ«le me,
kamalodarasappabhaį¹.
Buddhaseį¹į¹hassa bhikkhussa,
į¹¬hÄnaį¹ patthayate ayaį¹;
TÄya saddhÄya cÄgena,
Saddhammassavanena ca.
Sabbattha sukhito hutvÄ,
saį¹saritvÄ bhavÄbhave;
AnÄgatamhi addhÄne,
lacchase taį¹ manorathaį¹.
Satasahassito kappe,
okkÄkakulasambhavo;
Gotamo nÄma gottena,
satthÄ loke bhavissati.
Tassa dhammesu dÄyÄdo,
oraso dhammanimmito;
Koį¹į¹hiko nÄma nÄmena,
hessati satthu sÄvakoā.
Taį¹ sutvÄ mudito hutvÄ,
yÄvajÄ«vaį¹ tadÄ jinaį¹;
Mettacitto paricariį¹,
sato paƱƱÄsamÄhito.
Tena kammavipÄkena,
cetanÄpaį¹idhÄ«hi ca;
JahitvÄ mÄnusaį¹ dehaį¹,
tÄvatiį¹samagacchahaį¹.
SatÄnaį¹ tÄ«į¹ikkhattuƱca,
devarajjamakÄrayiį¹;
SatÄnaį¹ paƱcakkhattuƱca,
cakkavattÄ« ahosahaį¹.
Padesarajjaį¹ vipulaį¹,
gaį¹anÄto asaį¹
khiyaį¹;
Sabbattha sukhito Äsiį¹,
tassa kammassa vÄhasÄ.
Duve bhave saį¹sarÄmi,
devatte atha mÄnuse;
AƱƱaį¹ gatiį¹ na gacchÄmi,
suciį¹į¹assa idaį¹ phalaį¹.
Duve kule pajÄyÄmi,
khattiye atha brÄhmaį¹e;
NÄ«ce kule na jÄyÄmi,
suciį¹į¹assa idaį¹ phalaį¹.
Pacchime bhave sampatte,
brahmabandhu ahosahaį¹;
SÄvatthiyaį¹ vippakule,
paccÄjÄto mahaddhane.
MÄtÄ candavatÄ« nÄma,
pitÄ me assalÄyano;
YadÄ me pitaraį¹ buddho,
vinayÄ« sabbasuddhiyÄ.
TadÄ pasanno sugate,
pabbajiį¹ anagÄriyaį¹;
MoggallÄno Äcariyo,
upajjhÄ sÄrisambhavo.
Kesesu chijjamÄnesu,
diį¹į¹hi chinnÄ samÅ«likÄ;
NivÄsento ca kÄsÄvaį¹,
arahattamapÄpuį¹iį¹.
Atthadhammaniruttīsu,
paį¹ibhÄne ca me mati;
PabhinnÄ tena lokaggo,
etadagge į¹hapesi maį¹.
Asandiį¹į¹haį¹ viyÄkÄsiį¹,
upatissena pucchito;
Paį¹isambhidÄsu tenÄhaį¹,
aggo sambuddhasÄsane.
KilesÄ jhÄpitÄ mayhaį¹,
ā¦peā¦
viharÄmi anÄsavo.
SvÄgataį¹ vata me Äsi,
ā¦peā¦
kataį¹ buddhassa sÄsanaį¹.
Paį¹isambhidÄ catasso,
ā¦peā¦
kataį¹ buddhassa sÄsanaį¹ā.
Itthaį¹ sudaį¹ ÄyasmÄ mahÄkoį¹į¹hiko thero imÄ gÄthÄyo abhÄsitthÄti.
MahÄkoį¹į¹hikattherassÄpadÄnaį¹ sattamaį¹.