From:
TherÄpadÄna
Bhaddiyavagga
Kaį¹
khÄrevatattheraapadÄna
āPadumuttaro nÄma jino,
sabbadhammesu cakkhumÄ;
Ito satasahassamhi,
kappe uppajji nÄyako.
SÄ«hahanu brahmagiro,
haį¹sadundubhinissano;
NÄgavikkantagamano,
candasÅ«rÄdikappabho.
MahÄmatÄ« mahÄvÄ«ro,
mahÄjhÄyÄ« mahÄbalo;
MahÄkÄruį¹iko nÄtho,
mahÄtamapanÅ«dano.
Sa kadÄci tilokaggo,
veneyyaį¹ vinayaį¹ bahuį¹;
Dhammaį¹ desesi sambuddho,
sattÄsayavidÅ« muni.
JhÄyiį¹ jhÄnarataį¹ vÄ«raį¹,
upasantaį¹ anÄvilaį¹;
Vaį¹į¹ayanto parisatiį¹,
tosesi janataį¹ jino.
TadÄhaį¹ haį¹savatiyaį¹,
brÄhmaį¹o vedapÄragÅ«;
Dhammaį¹ sutvÄna mudito,
taį¹ į¹hÄnamabhipatthayiį¹.
TadÄ jino viyÄkÄsi,
saį¹
ghamajjhe vinÄyako;
āMudito hohi tvaį¹ brahme,
lacchase taį¹ manorathaį¹.
Satasahassito kappe,
okkÄkakulasambhavo;
Gotamo nÄma gottena,
satthÄ loke bhavissati.
Tassa dhammesu dÄyÄdo,
oraso dhammanimmito;
Revato nÄma nÄmena,
hessati satthu sÄvakoā.
Tena kammena sukatena,
cetanÄpaį¹idhÄ«hi ca;
JahitvÄ mÄnusaį¹ dehaį¹,
tÄvatiį¹samagacchahaį¹.
Pacchime ca bhave dÄni,
jÄtohaį¹ koliye pure;
Khattiye kulasampanne,
iddhe phīte mahaddhane.
YadÄ kapilavatthusmiį¹,
buddho dhammamadesayi;
TadÄ pasanno sugate,
pabbajiį¹ anagÄriyaį¹.
Kaį¹
khÄ me bahulÄ Äsi,
kappÄkappe tahiį¹ tahiį¹;
Sabbaį¹ taį¹ vinayÄ« buddho,
desetvÄ dhammamuttamaį¹.
Tatohaį¹ tiį¹į¹asaį¹sÄro,
sadÄ jhÄnasukhe rato;
ViharÄmi tadÄ buddho,
maį¹ disvÄ etadabravi.
āYÄ kÄci kaį¹
khÄ idha vÄ huraį¹ vÄ,
SakavediyÄ vÄ paravediyÄ vÄ;
Ye jhÄyino tÄ pajahanti sabbÄ,
ÄtÄpino brahmacariyaį¹ carantÄā.
Satasahasse kataį¹ kammaį¹,
phalaį¹ dassesi me idha;
Sumutto saravegova,
kilese jhÄpayiį¹ mama.
Tato jhÄnarataį¹ disvÄ,
buddho lokantagū muni;
JhÄyÄ«naį¹ bhikkhÅ«naį¹ aggo,
paƱƱÄpeti mahÄmati.
KilesÄ jhÄpitÄ mayhaį¹,
ā¦peā¦
viharÄmi anÄsavo.
SvÄgataį¹ vata me Äsi,
ā¦peā¦
kataį¹ buddhassa sÄsanaį¹.
Paį¹isambhidÄ catasso,
ā¦peā¦
kataį¹ buddhassa sÄsanaį¹ā.
Itthaį¹ sudaį¹ ÄyasmÄ kaį¹
khÄrevato thero imÄ gÄthÄyo abhÄsitthÄti.
Kaį¹
khÄrevatattherassÄpadÄnaį¹ dutiyaį¹.