From:
TherÄpadÄna
Bhaddiyavagga
SÄ«valittheraapadÄna
āPadumuttaro nÄma jino,
sabbadhammesu cakkhumÄ;
Ito satasahassamhi,
kappe uppajji nÄyako.
SÄ«laį¹ tassa asaį¹
kheyyaį¹,
samÄdhi vajirÅ«pamo;
Asaį¹
kheyyaį¹ ƱÄį¹avaraį¹,
vimutti ca anopamÄ.
ManujÄmaranÄgÄnaį¹,
brahmÄnaƱca samÄgame;
Samaį¹abrÄhmaį¹Äkiį¹į¹e,
dhammaį¹ desesi nÄyako.
SasÄvakaį¹ mahÄlÄbhiį¹,
puƱƱavantaį¹ jutindharaį¹;
į¹¬hapesi etadaggamhi,
parisÄsu visÄrado.
TadÄhaį¹ khattiyo Äsiį¹,
nagare haį¹sasavhaye;
SutvÄ jinassa taį¹ vÄkyaį¹,
sÄvakassa guį¹aį¹ bahuį¹.
NimantayitvÄ sattÄhaį¹,
bhojayitvÄ sasÄvakaį¹;
MahÄdÄnaį¹ daditvÄna,
taį¹ į¹hÄnamabhipatthayiį¹.
TadÄ maį¹ vinataį¹ pÄde,
disvÄna purisÄsabho;
Sarena mahatÄ vÄ«ro,
idaį¹ vacanamabravi.
āTato jinassa vacanaį¹,
sotukÄmÄ mahÄjanÄ;
DevadÄnavagandhabbÄ,
brahmÄno ca mahiddhikÄā.
Samaį¹abrÄhmaį¹Ä ceva,
namassiį¹su kataƱjalÄ«;
āNamo te purisÄjaƱƱa,
namo te purisuttama.
Khattiyena mahÄdÄnaį¹,
dinnaį¹ sattÄhikampi vo;
SotukÄmÄ phalaį¹ tassa,
byÄkarohi mahÄmuneā.
Tato avoca bhagavÄ,
āsuį¹Ätha mama bhÄsitaį¹;
Appameyyamhi buddhamhi,
sasaį¹
ghamhi patiį¹į¹hitÄ.
Dakkhiį¹Ä tÄya ko vattÄ,
appameyyaphalÄ hi sÄ;
Api ce sa mahÄbhogo,
į¹hÄnaį¹ pattheti uttamaį¹.
LÄbhÄ« vipulalÄbhÄnaį¹,
yathÄ bhikkhu sudassano;
TathÄhampi bhaveyyanti,
lacchase taį¹ anÄgate.
Satasahassito kappe,
okkÄkakulasambhavo;
Gotamo nÄma gottena,
satthÄ loke bhavissati.
Tassa dhammesu dÄyÄdo,
oraso dhammanimmito;
SÄ«vali nÄma nÄmena,
hessati satthu sÄvakoā.
Tena kammena sukatena,
cetanÄpaį¹idhÄ«hi ca;
JahitvÄ mÄnusaį¹ dehaį¹,
tÄvatiį¹sÅ«pago ahaį¹.
Ekanavutito kappe,
vipassÄ« lokanÄyako;
Uppajji cÄrudassano,
sabbadhammavipassako.
TadÄhaį¹ bandhumatiyaį¹,
kulassaƱƱatarassa ca;
Dayito passito ceva,
Äsiį¹ kammantavÄvaį¹o.
TadÄ aƱƱataro pÅ«go,
vipassissa mahesino;
Parivesaį¹ akÄrayi,
mahantamativissutaį¹.
Niį¹į¹hite ca mahÄdÄne,
daduį¹ khajjakasaƱhitaį¹;
Navaį¹ dadhiį¹ madhuƱceva,
vicinaį¹ neva addasuį¹.
TadÄhaį¹ taį¹ gahetvÄna,
navaį¹ dadhiį¹ madhumpi ca;
KammassÄmigharaį¹ gacchiį¹,
tamesantÄ mamaddasuį¹.
Sahassamapi datvÄna,
nÄlabhiį¹su ca taį¹ dvayaį¹;
Tatohaį¹ evaį¹ cintesiį¹,
ānetaį¹ hessati orakaį¹.
YathÄ ime janÄ sabbe,
sakkaronti tathÄgataį¹;
Ahampi kÄraį¹ kassÄmi,
sasaį¹
ghe lokanÄyakeā.
TadÄhamevaį¹ cintetvÄ,
dadhiį¹ madhuƱca ekato;
MadditvÄ lokanÄthassa,
sasaį¹
ghassa adÄsahaį¹.
Tena kammena sukatena,
cetanÄpaį¹idhÄ«hi ca;
JahitvÄ mÄnusaį¹ dehaį¹,
tÄvatiį¹samagacchahaį¹.
PunÄhaį¹ bÄrÄį¹asiyaį¹,
rÄjÄ hutvÄ mahÄyaso;
Sattukassa tadÄ duį¹į¹ho,
dvÄrarodhamakÄrayiį¹.
TadÄ tapassino ruddhÄ,
ekÄhaį¹ rakkhitÄ ahuį¹;
Tato tassa vipÄkena,
pÄpatiį¹ nirayaį¹ bhusaį¹.
Pacchime ca bhave dÄni,
jÄtohaį¹ koliye pure;
SuppavÄsÄ ca me mÄtÄ,
mahÄli licchavÄ« pitÄ.
Khattiye puƱƱakammena,
dvÄrarodhassa vÄhasÄ;
Satta vassÄni nivasiį¹,
mÄtukucchimhi dukkhito.
SattÄhaį¹ dvÄramÅ«įø·hohaį¹,
mahÄdukkhasamappito;
MÄtÄ me chandadÄnena,
evaį¹ Äsi sudukkhitÄ.
Suvatthitohaį¹ nikkhanto,
buddhena anukampito;
Nikkhantadivaseyeva,
pabbajiį¹ anagÄriyaį¹.
UpajjhÄ sÄriputto me,
moggallÄno mahiddhiko;
Kese oropayanto me,
anusÄsi mahÄmati.
Kesesu chijjamÄnesu,
arahattamapÄpuį¹iį¹;
DevÄ nÄgÄ manussÄ ca,
paccaye upanenti me.
PadumuttaranÄthaƱca,
vipassiƱca vinÄyakaį¹;
Yaį¹ pÅ«jayiį¹ pamudito,
paccayehi visesato.
Tato tesaį¹ visesena,
kammÄnaį¹ vipuluttamaį¹;
LÄbhaį¹ labhÄmi sabbattha,
vane gÄme jale thale.
Revataį¹ dassanatthÄya,
yadÄ yÄti vinÄyako;
Tiį¹sabhikkhusahassehi,
saha lokagganÄyako.
TadÄ devopaį¹Ä«tehi,
mamatthÄya mahÄmati;
Paccayehi mahÄvÄ«ro,
sasaį¹
gho lokanÄyako.
Upaį¹į¹hito mayÄ buddho,
gantvÄ revatamaddasa;
Tato jetavanaį¹ gantvÄ,
etadagge į¹hapesi maį¹.
āLÄbhÄ«naį¹ sÄ«vali aggo,
mama sissesu bhikkhavoā;
Sabbalokahito satthÄ,
kittayÄ« parisÄsu maį¹.
KilesÄ jhÄpitÄ mayhaį¹,
ā¦peā¦
viharÄmi anÄsavo.
SvÄgataį¹ vata me Äsi,
ā¦peā¦
kataį¹ buddhassa sÄsanaį¹.
Paį¹isambhidÄ catasso,
ā¦peā¦
kataį¹ buddhassa sÄsanaį¹ā.
Itthaį¹ sudaį¹ ÄyasmÄ sÄ«valithero imÄ gÄthÄyo abhÄsitthÄti.
SÄ«valittherassÄpadÄnaį¹ tatiyaį¹.