From:

PreviousNext

Therāpadāna

Bhaddiyavagga

Sīvalittheraapadāna

ā€œPadumuttaro nāma jino,

sabbadhammesu cakkhumā;

Ito satasahassamhi,

kappe uppajji nāyako.

SÄ«laį¹ tassa asaį¹…kheyyaį¹,

samādhi vajirūpamo;

Asaį¹…kheyyaį¹ Ʊāį¹‡avaraį¹,

vimutti ca anopamā.

Manujāmaranāgānaį¹,

brahmānaƱca samāgame;

Samaį¹‡abrāhmaį¹‡Äkiį¹‡į¹‡e,

dhammaį¹ desesi nāyako.

Sasāvakaį¹ mahālābhiį¹,

puƱƱavantaį¹ jutindharaį¹;

į¹¬hapesi etadaggamhi,

parisāsu visārado.

Tadāhaį¹ khattiyo āsiį¹,

nagare haį¹sasavhaye;

Sutvā jinassa taį¹ vākyaį¹,

sāvakassa guį¹‡aį¹ bahuį¹.

Nimantayitvā sattāhaį¹,

bhojayitvā sasāvakaį¹;

Mahādānaį¹ daditvāna,

taį¹ į¹­hānamabhipatthayiį¹.

Tadā maį¹ vinataį¹ pāde,

disvāna purisāsabho;

Sarena mahatā vīro,

idaį¹ vacanamabravi.

ā€˜Tato jinassa vacanaį¹,

sotukāmā mahājanā;

Devadānavagandhabbā,

brahmāno ca mahiddhikāā€™.

Samaį¹‡abrāhmaį¹‡Ä ceva,

namassiį¹su kataƱjalÄ«;

ā€˜Namo te purisājaƱƱa,

namo te purisuttama.

Khattiyena mahādānaį¹,

dinnaį¹ sattāhikampi vo;

Sotukāmā phalaį¹ tassa,

byākarohi mahāmuneā€™.

Tato avoca bhagavā,

ā€˜suį¹‡Ätha mama bhāsitaį¹;

Appameyyamhi buddhamhi,

sasaį¹…ghamhi patiį¹­į¹­hitā.

Dakkhiį¹‡Ä tāya ko vattā,

appameyyaphalā hi sā;

Api ce sa mahābhogo,

į¹­hānaį¹ pattheti uttamaį¹.

LābhÄ« vipulalābhānaį¹,

yathā bhikkhu sudassano;

Tathāhampi bhaveyyanti,

lacchase taį¹ anāgate.

Satasahassito kappe,

okkākakulasambhavo;

Gotamo nāma gottena,

satthā loke bhavissati.

Tassa dhammesu dāyādo,

oraso dhammanimmito;

Sīvali nāma nāmena,

hessati satthu sāvakoā€™.

Tena kammena sukatena,

cetanāpaį¹‡idhÄ«hi ca;

Jahitvā mānusaį¹ dehaį¹,

tāvatiį¹sÅ«pago ahaį¹.

Ekanavutito kappe,

vipassī lokanāyako;

Uppajji cārudassano,

sabbadhammavipassako.

Tadāhaį¹ bandhumatiyaį¹,

kulassaƱƱatarassa ca;

Dayito passito ceva,

āsiį¹ kammantavāvaį¹­o.

Tadā aƱƱataro pÅ«go,

vipassissa mahesino;

Parivesaį¹ akārayi,

mahantamativissutaį¹.

Niį¹­į¹­hite ca mahādāne,

daduį¹ khajjakasaƱhitaį¹;

Navaį¹ dadhiį¹ madhuƱceva,

vicinaį¹ neva addasuį¹.

Tadāhaį¹ taį¹ gahetvāna,

navaį¹ dadhiį¹ madhumpi ca;

Kammassāmigharaį¹ gacchiį¹,

tamesantā mamaddasuį¹.

Sahassamapi datvāna,

nālabhiį¹su ca taį¹ dvayaį¹;

Tatohaį¹ evaį¹ cintesiį¹,

ā€˜netaį¹ hessati orakaį¹.

Yathā ime janā sabbe,

sakkaronti tathāgataį¹;

Ahampi kāraį¹ kassāmi,

sasaį¹…ghe lokanāyakeā€™.

Tadāhamevaį¹ cintetvā,

dadhiį¹ madhuƱca ekato;

Madditvā lokanāthassa,

sasaį¹…ghassa adāsahaį¹.

Tena kammena sukatena,

cetanāpaį¹‡idhÄ«hi ca;

Jahitvā mānusaį¹ dehaį¹,

tāvatiį¹samagacchahaį¹.

Punāhaį¹ bārāį¹‡asiyaį¹,

rājā hutvā mahāyaso;

Sattukassa tadā duį¹­į¹­ho,

dvārarodhamakārayiį¹.

Tadā tapassino ruddhā,

ekāhaį¹ rakkhitā ahuį¹;

Tato tassa vipākena,

pāpatiį¹ nirayaį¹ bhusaį¹.

Pacchime ca bhave dāni,

jātohaį¹ koliye pure;

Suppavāsā ca me mātā,

mahāli licchavī pitā.

Khattiye puƱƱakammena,

dvārarodhassa vāhasā;

Satta vassāni nivasiį¹,

mātukucchimhi dukkhito.

Sattāhaį¹ dvāramÅ«įø·hohaį¹,

mahādukkhasamappito;

Mātā me chandadānena,

evaį¹ āsi sudukkhitā.

Suvatthitohaį¹ nikkhanto,

buddhena anukampito;

Nikkhantadivaseyeva,

pabbajiį¹ anagāriyaį¹.

Upajjhā sāriputto me,

moggallāno mahiddhiko;

Kese oropayanto me,

anusāsi mahāmati.

Kesesu chijjamānesu,

arahattamapāpuį¹‡iį¹;

Devā nāgā manussā ca,

paccaye upanenti me.

PadumuttaranāthaƱca,

vipassiƱca vināyakaį¹;

Yaį¹ pÅ«jayiį¹ pamudito,

paccayehi visesato.

Tato tesaį¹ visesena,

kammānaį¹ vipuluttamaį¹;

Lābhaį¹ labhāmi sabbattha,

vane gāme jale thale.

Revataį¹ dassanatthāya,

yadā yāti vināyako;

Tiį¹sabhikkhusahassehi,

saha lokagganāyako.

Tadā devopaį¹‡Ä«tehi,

mamatthāya mahāmati;

Paccayehi mahāvīro,

sasaį¹…gho lokanāyako.

Upaį¹­į¹­hito mayā buddho,

gantvā revatamaddasa;

Tato jetavanaį¹ gantvā,

etadagge į¹­hapesi maį¹.

ā€˜LābhÄ«naį¹ sÄ«vali aggo,

mama sissesu bhikkhavoā€™;

Sabbalokahito satthā,

kittayÄ« parisāsu maį¹.

Kilesā jhāpitā mayhaį¹,

ā€¦peā€¦

viharāmi anāsavo.

Svāgataį¹ vata me āsi,

ā€¦peā€¦

kataį¹ buddhassa sāsanaį¹.

Paį¹­isambhidā catasso,

ā€¦peā€¦

kataį¹ buddhassa sāsanaį¹ā€.

Itthaį¹ sudaį¹ āyasmā sÄ«valithero imā gāthāyo abhāsitthāti.

SÄ«valittherassāpadānaį¹ tatiyaį¹.
PreviousNext