From:

PreviousNext

Therāpadāna

Bhaddiyavagga

Nandakattheraapadāna

ā€œPadumuttaro nāma jino,

sabbadhammesu cakkhumā;

Ito satasahassamhi,

kappe uppajji nāyako.

Hitāya sabbasattānaį¹,

sukhāya vadataį¹ varo;

Atthāya purisājaƱƱo,

paį¹­ipanno sadevake.

Yasaggapatto sirimā,

kittivaį¹‡į¹‡abhato jino;

PÅ«jito sabbalokassa,

disā sabbāsu vissuto.

Uttiį¹‡į¹‡avicikiccho so,

vÄ«tivattakathaį¹…katho;

Paripuį¹‡į¹‡amanasaį¹…kappo,

patto sambodhimuttamaį¹.

Anuppannassa maggassa,

uppādetā naruttamo;

AnakkhātaƱca akkhāsi,

asaƱjātaƱca saƱjanī.

MaggaĆ±Ć±Å« maggavidÅ« ca,

maggakkhāyī narāsabho;

Maggassa kusalo satthā,

sārathÄ«naį¹ varuttamo.

Tadā mahākāruį¹‡iko,

dhammaį¹ desesi nāyako;

Nimugge kāmapaį¹…kamhi,

samuddharati pāį¹‡ine.

BhikkhunÄ«naį¹ ovadane,

sāvakaį¹ seį¹­į¹­hasammataį¹;

Vaį¹‡į¹‡ayaį¹ etadaggamhi,

paƱƱapesi mahāmuni.

Taį¹ sutvāhaį¹ pamudito,

nimantetvā tathāgataį¹;

Bhojayitvā sasaį¹…ghaį¹ taį¹,

patthayiį¹ į¹­hānamuttamaį¹.

Tadā pamudito nātho,

maį¹ avoca mahāisi;

ā€˜SukhÄ« bhavassu dÄ«ghāvu,

lacchase taį¹ manorathaį¹.

Satasahassito kappe,

okkākakulasambhavo;

Gotamo nāma gottena,

satthā loke bhavissati.

Tassa dhammesu dāyādo,

oraso dhammanimmito;

Nandako nāma nāmena,

hessati satthu sāvakoā€™.

Tena kammena sukatena,

cetanāpaį¹‡idhÄ«hi ca;

Jahitvā mānusaį¹ dehaį¹,

tāvatiį¹sÅ«pago ahaį¹.

Pacchime ca bhave dāni,

jāto seį¹­į¹­hikule ahaį¹;

Sāvatthiyaį¹ pure vare,

iddhe phīte mahaddhane.

Purappavese sugataį¹,

disvā vimhitamānaso;

Jetārāmapaį¹­iggāhe,

pabbajiį¹ anagāriyaį¹.

Nacireneva kālena,

arahattamapāpuį¹‡iį¹;

Tatohaį¹ tiį¹‡į¹‡asaį¹sāro,

sāsito sabbadassinā.

BhikkhunÄ«naį¹ dhammakathaį¹,

paį¹­ipucchākariį¹ ahaį¹;

Sāsitā tā mayā sabbā,

abhaviį¹su anāsavā.

Satāni paƱcanÅ«nāni,

tadā tuį¹­į¹­ho mahāhito;

BhikkhunÄ«naį¹ ovadataį¹,

aggaį¹­į¹­hāne į¹­hapesi maį¹.

Satasahasse kataį¹ kammaį¹,

phalaį¹ dassesi me idha;

Sumutto saravegova,

kilese jhāpayiį¹ mama.

Kilesā jhāpitā mayhaį¹,

ā€¦peā€¦

viharāmi anāsavo.

Svāgataį¹ vata me āsi,

ā€¦peā€¦

kataį¹ buddhassa sāsanaį¹.

Paį¹­isambhidā catasso,

ā€¦peā€¦

kataį¹ buddhassa sāsanaį¹ā€.

Itthaį¹ sudaį¹ āyasmā nandako thero imā gāthāyo abhāsitthāti.

Nandakattherassāpadānaį¹ paƱcamaį¹.
PreviousNext