From:
TherÄpadÄna
Bhaddiyavagga
8 Lomasakaį¹
giyattheraapadÄna
āImamhi bhaddake kappe,
brahmabandhu mahÄyaso;
Kassapo nÄma gottena,
uppajji vadataį¹ varo.
TadÄhaį¹ candano ceva,
pabbajitvÄna sÄsane;
ÄpÄį¹akoį¹ikaį¹ dhammaį¹,
pÅ«rayitvÄna sÄsane.
Tato cutÄ santusitaį¹,
upapannÄ ubho mayaį¹;
Tattha dibbehi naccehi,
gÄ«tehi vÄditehi ca.
RÅ«pÄdidasahaį¹
gehi,
abhibhotvÄna sesake;
YÄvatÄyuį¹ vasitvÄna,
anubhotvÄ mahÄsukhaį¹.
Tato cavitvÄ tidasaį¹,
candano upapajjatha;
Ahaį¹ kapilavatthusmiį¹,
ajÄyiį¹ sÄkiyatrajo.
YadÄ udÄyittherena,
ajjhiį¹į¹ho lokanÄyako;
Anukampiya sakyÄnaį¹,
upesi kapilavhayaį¹.
TadÄtimÄnino sakyÄ,
na buddhassa guį¹aƱƱuno;
Paį¹amanti na sambuddhaį¹,
jÄtithaddhÄ anÄdarÄ.
Tesaį¹ saį¹
kappamaƱƱÄya,
ÄkÄse caį¹
kamī jino;
Pajjunno viya vassittha,
pajjalittha yathÄ sikhÄ«.
DassetvÄ rÅ«pamatulaį¹,
puna antaradhÄyatha;
Ekopi hutvÄ bahudhÄ,
ahosi punarekako.
AndhakÄraį¹ pakÄsaƱca,
dassayitvÄ anekadhÄ;
PÄį¹iheraį¹ karitvÄna,
vinayÄ« ƱÄtake muni.
CÄtuddÄ«po mahÄmegho,
tÄvadeva pavassatha;
TadÄ hi jÄtakaį¹ buddho,
vessantaramadesayi.
TadÄ te khattiyÄ sabbe,
nihantvÄ jÄtijaį¹ madaį¹;
Upesuį¹ saraį¹aį¹ buddhaį¹,
Äha suddhodano tadÄ.
āIdaį¹ tatiyaį¹ tava bhÅ«ripaƱƱa,
PÄdÄni vandÄmi samantacakkhu;
YadÄbhijÄto pathavÄ« pakampayÄ«,
YadÄ ca taį¹ najjahi jambuchÄyÄā.
TadÄ buddhÄnubhÄvaį¹ taį¹,
disvÄ vimhitamÄnaso;
PabbajitvÄna tattheva,
nivasiį¹ mÄtupÅ«jako.
Candano devaputto maį¹,
upagantvÄnupucchatha;
Bhaddekarattassa tadÄ,
saį¹
khepavitthÄraį¹ nayaį¹.
Coditohaį¹ tadÄ tena,
upecca naranÄyakaį¹;
Bhaddekarattaį¹ sutvÄna,
saį¹viggo vanamÄmako.
TadÄ mÄtaramapucchiį¹,
āvane vacchÄmi ekakoā;
āSukhumÄloāti me mÄtÄ,
vÄrayÄ« taį¹ tadÄ vacaį¹.
āKÄsaį¹ kusaį¹ poį¹akilaį¹,
usÄ«raį¹ muƱjapabbajaį¹;
UrasÄ panudissÄmi,
vivekamanubrÅ«hayaį¹ā.
TadÄ vanaį¹ paviį¹į¹hohaį¹,
saritvÄ jinasÄsanaį¹;
BhaddekarattaovÄdaį¹,
arahattamapÄpuį¹iį¹.
āAtÄ«taį¹ nÄnvÄgameyya,
nappaį¹ikaį¹
khe anÄgataį¹;
YadatÄ«taį¹ pahÄ«naį¹ taį¹,
appattaƱca anÄgataį¹.
PaccuppannaƱca yo dhammaį¹,
tattha tattha vipassati;
Asaį¹hÄ«raį¹ asaį¹
kuppaį¹,
taį¹ vidvÄ manubrÅ«haye.
Ajjeva kiccamÄtappaį¹,
ko jaĆ±Ć±Ä maraį¹aį¹ suve;
Na hi no saį¹
garaį¹ tena,
mahÄsenena maccunÄ.
Evaį¹vihÄriį¹ ÄtÄpiį¹,
ahorattamatanditaį¹;
Taį¹ ve bhaddekarattoti,
santo Äcikkhate muniā.
KilesÄ jhÄpitÄ mayhaį¹,
ā¦peā¦
viharÄmi anÄsavo.
SvÄgataį¹ vata me Äsi,
ā¦peā¦
kataį¹ buddhassa sÄsanaį¹.
Paį¹isambhidÄ catasso,
ā¦peā¦
kataį¹ buddhassa sÄsanaį¹ā.
Itthaį¹ sudaį¹ ÄyasmÄ lomasakaį¹
giyo thero imÄ gÄthÄyo abhÄsitthÄti.
Lomasakaį¹
giyattherassÄpadÄnaį¹ aį¹į¹hamaį¹.