From:

PreviousNext

Therāpadāna

Bhaddiyavagga

8 Lomasakaį¹…giyattheraapadāna

ā€œImamhi bhaddake kappe,

brahmabandhu mahāyaso;

Kassapo nāma gottena,

uppajji vadataį¹ varo.

Tadāhaį¹ candano ceva,

pabbajitvāna sāsane;

Āpāį¹‡akoį¹­ikaį¹ dhammaį¹,

pūrayitvāna sāsane.

Tato cutā santusitaį¹,

upapannā ubho mayaį¹;

Tattha dibbehi naccehi,

gītehi vāditehi ca.

RÅ«pādidasahaį¹…gehi,

abhibhotvāna sesake;

Yāvatāyuį¹ vasitvāna,

anubhotvā mahāsukhaį¹.

Tato cavitvā tidasaį¹,

candano upapajjatha;

Ahaį¹ kapilavatthusmiį¹,

ajāyiį¹ sākiyatrajo.

Yadā udāyittherena,

ajjhiį¹­į¹­ho lokanāyako;

Anukampiya sakyānaį¹,

upesi kapilavhayaį¹.

Tadātimānino sakyā,

na buddhassa guį¹‡aƱƱuno;

Paį¹‡amanti na sambuddhaį¹,

jātithaddhā anādarā.

Tesaį¹ saį¹…kappamaƱƱāya,

ākāse caį¹…kamÄ« jino;

Pajjunno viya vassittha,

pajjalittha yathā sikhī.

Dassetvā rÅ«pamatulaį¹,

puna antaradhāyatha;

Ekopi hutvā bahudhā,

ahosi punarekako.

Andhakāraį¹ pakāsaƱca,

dassayitvā anekadhā;

Pāį¹­iheraį¹ karitvāna,

vinayī Ʊātake muni.

Cātuddīpo mahāmegho,

tāvadeva pavassatha;

Tadā hi jātakaį¹ buddho,

vessantaramadesayi.

Tadā te khattiyā sabbe,

nihantvā jātijaį¹ madaį¹;

Upesuį¹ saraį¹‡aį¹ buddhaį¹,

āha suddhodano tadā.

ā€˜Idaį¹ tatiyaį¹ tava bhÅ«ripaƱƱa,

Pādāni vandāmi samantacakkhu;

Yadābhijāto pathavī pakampayī,

Yadā ca taį¹ najjahi jambuchāyāā€™.

Tadā buddhānubhāvaį¹ taį¹,

disvā vimhitamānaso;

Pabbajitvāna tattheva,

nivasiį¹ mātupÅ«jako.

Candano devaputto maį¹,

upagantvānupucchatha;

Bhaddekarattassa tadā,

saį¹…khepavitthāraį¹ nayaį¹.

Coditohaį¹ tadā tena,

upecca naranāyakaį¹;

Bhaddekarattaį¹ sutvāna,

saį¹viggo vanamāmako.

Tadā mātaramapucchiį¹,

ā€˜vane vacchāmi ekakoā€™;

ā€˜Sukhumāloā€™ti me mātā,

vārayÄ« taį¹ tadā vacaį¹.

ā€˜Kāsaį¹ kusaį¹ poį¹­akilaį¹,

usÄ«raį¹ muƱjapabbajaį¹;

Urasā panudissāmi,

vivekamanubrÅ«hayaį¹ā€™.

Tadā vanaį¹ paviį¹­į¹­hohaį¹,

saritvā jinasāsanaį¹;

Bhaddekarattaovādaį¹,

arahattamapāpuį¹‡iį¹.

ā€˜AtÄ«taį¹ nānvāgameyya,

nappaį¹­ikaį¹…khe anāgataį¹;

YadatÄ«taį¹ pahÄ«naį¹ taį¹,

appattaƱca anāgataį¹.

PaccuppannaƱca yo dhammaį¹,

tattha tattha vipassati;

Asaį¹hÄ«raį¹ asaį¹…kuppaį¹,

taį¹ vidvā manubrÅ«haye.

Ajjeva kiccamātappaį¹,

ko jaƱƱā maraį¹‡aį¹ suve;

Na hi no saį¹…garaį¹ tena,

mahāsenena maccunā.

Evaį¹vihāriį¹ ātāpiį¹,

ahorattamatanditaį¹;

Taį¹ ve bhaddekarattoti,

santo ācikkhate muniā€™.

Kilesā jhāpitā mayhaį¹,

ā€¦peā€¦

viharāmi anāsavo.

Svāgataį¹ vata me āsi,

ā€¦peā€¦

kataį¹ buddhassa sāsanaį¹.

Paį¹­isambhidā catasso,

ā€¦peā€¦

kataį¹ buddhassa sāsanaį¹ā€.

Itthaį¹ sudaį¹ āyasmā lomasakaį¹…giyo thero imā gāthāyo abhāsitthāti.

Lomasakaį¹…giyattherassāpadānaį¹ aį¹­į¹­hamaį¹.
PreviousNext