From:

PreviousNext

Therīapadāna

Sumedhāvagga

7 Kaį¹­acchubhikkhādāyikātherÄ«apadāna

ā€œPiį¹‡įøacāraį¹ carantassa,

tissanāmassa satthuno;

Kaį¹­acchubhikkhaį¹ paggayha,

buddhaseį¹­į¹­hassa dāsahaį¹.

Paį¹­iggahetvā sambuddho,

tisso lokagganāyako;

VÄ«thiyā saį¹‡į¹­hito satthā,

akā me anumodanaį¹.

ā€˜Kaį¹­acchubhikkhaį¹ datvāna,

tāvatiį¹saį¹ gamissasi;

Chattiį¹sadevarājÅ«naį¹,

mahesittaį¹ karissasi.

PaƱƱāsaį¹ cakkavattÄ«naį¹,

mahesittaį¹ karissasi;

Manasā patthitaį¹ sabbaį¹,

paį¹­ilacchasi sabbadā.

Sampattiį¹ anubhotvāna,

pabbajissasikiƱcanā;

Sabbāsave pariƱƱāya,

nibbāyissasināsavāā€™.

Idaį¹ vatvāna sambuddho,

tisso lokagganāyako;

Nabhaį¹ abbhuggamÄ« vÄ«ro,

haį¹sarājāva ambare.

Sudinnaį¹ me dānavaraį¹,

suyiį¹­į¹­hā yāgasampadā;

Kaį¹­acchubhikkhaį¹ datvāna,

pattāhaį¹ acalaį¹ padaį¹.

Dvenavute ito kappe,

yaį¹ dānamadadiį¹ tadā;

Duggatiį¹ nābhijānāmi,

bhikkhādānassidaį¹ phalaį¹.

Kilesā jhāpitā mayhaį¹,

ā€¦peā€¦

viharāmi anāsavā.

Svāgataį¹ vata me āsi,

ā€¦peā€¦

kataį¹ buddhassa sāsanaį¹.

Paį¹­isambhidā catasso,

ā€¦peā€¦

kataį¹ buddhassa sāsanaį¹ā€.

Itthaį¹ sudaį¹ kaį¹­acchubhikkhādāyikā bhikkhunÄ« imā gāthāyo abhāsitthāti.

Kaį¹­acchubhikkhādāyikātheriyāpadānaį¹ sattamaį¹.
PreviousNext