From:

PreviousNext

Therīapadāna

Sumedhāvagga

Sattuppalamālikātherīapadāna

ā€œNagare aruį¹‡avatiyā,

aruį¹‡o nāma khattiyo;

Tassa raƱƱo ahuį¹ bhariyā,

vāritaį¹ vārayāmahaį¹.

Satta mālā gahetvāna,

uppalā devagandhikā;

Nisajja pāsādavare,

evaį¹ cintesi tāvade.

ā€˜Kiį¹ me imāhi mālāhi,

sirasāropitāhi me;

Varaį¹ me buddhaseį¹­į¹­hassa,

Ʊāį¹‡amhi abhiropitaį¹ā€™.

Sambuddhaį¹ paį¹­imānentÄ«,

dvārāsanne nisÄ«dahaį¹;

ā€˜Yadā ehiti sambuddho,

pÅ«jayissaį¹ mahāmuniį¹ā€™.

Kakudho vilasantova,

migarājāva kesarī;

Bhikkhusaį¹…ghena sahito,

āgacchi vīthiyā jino.

Buddhassa raį¹siį¹ disvāna,

haį¹­į¹­hā saį¹viggamānasā;

Dvāraį¹ avāpuritvāna,

buddhaseį¹­į¹­hamapÅ«jayiį¹.

Satta uppalapupphāni,

parikiį¹‡į¹‡Äni ambare;

Chadiį¹ karonto buddhassa,

matthake dhārayanti te.

Udaggacittā sumanā,

vedajātā kataƱjalī;

Tattha cittaį¹ pasādetvā,

tāvatiį¹samagacchahaį¹.

Mahānelassa chādanaį¹,

dhārenti mama muddhani;

Dibbagandhaį¹ pavāyāmi,

sattuppalassidaį¹ phalaį¹.

Kadāci nīyamānāya,

Ʊātisaį¹…ghena me tadā;

Yāvatā parisā mayhaį¹,

mahānelaį¹ dharÄ«yati.

SattatidevarājÅ«naį¹,

mahesittamakārayiį¹;

Sabbattha issarā hutvā,

saį¹sarāmi bhavābhave.

Tesaį¹­į¹­hi cakkavattÄ«naį¹,

mahesittamakārayiį¹;

Sabbe mamanuvattanti,

ādeyyavacanā ahuį¹.

Uppalasseva me vaį¹‡į¹‡o,

gandho ceva pavāyati;

Dubbaį¹‡į¹‡iyaį¹ na jānāmi,

buddhapÅ«jāyidaį¹ phalaį¹.

Iddhipādesu kusalā,

bojjhaį¹…gabhāvanāratā;

AbhiƱƱāpāramippattā,

buddhapÅ«jāyidaį¹ phalaį¹.

Satipaį¹­į¹­hānakusalā,

samādhijhānagocarā;

Sammappadhānamanuyuttā,

buddhapÅ«jāyidaį¹ phalaį¹.

VÄ«riyaį¹ me dhuradhorayhaį¹,

yogakkhemādhivāhanaį¹;

Sabbāsavā parikkhÄ«į¹‡Ä,

natthi dāni punabbhavo.

Ekatiį¹se ito kappe,

yaį¹ pupphamabhipÅ«jayiį¹;

Duggatiį¹ nābhijānāmi,

buddhapÅ«jāyidaį¹ phalaį¹.

Kilesā jhāpitā mayhaį¹,

ā€¦peā€¦

viharāmi anāsavā.

Svāgataį¹ vata me āsi,

ā€¦peā€¦

kataį¹ buddhassa sāsanaį¹.

Paį¹­isambhidā catasso,

ā€¦peā€¦

kataį¹ buddhassa sāsanaį¹ā€.

Itthaį¹ sudaį¹ sattuppalamālikā bhikkhunÄ« imā gāthāyo abhāsitthāti.

Sattuppalamālikātheriyāpadānaį¹ aį¹­į¹­hamaį¹.
PreviousNext