From:

PreviousNext

Therīapadāna

Kuį¹‡įøalakesÄ«vagga

Sakulātherīapadāna

ā€œPadumuttaro nāma jino,

sabbadhammāna pāragū;

Ito satasahassamhi,

kappe uppajji nāyako.

Hitāya sabbasattānaį¹,

sukhāya vadataį¹ varo;

Atthāya purisājaƱƱo,

paį¹­ipanno sadevake.

Yasaggapatto sirimā,

kittivaį¹‡į¹‡agato jino;

PÅ«jito sabbalokassa,

disāsabbāsu vissuto.

Uttiį¹‡į¹‡avicikiccho so,

vÄ«tivattakathaį¹…katho;

Sampuį¹‡į¹‡amanasaį¹…kappo,

patto sambodhimuttamaį¹.

Anuppannassa maggassa,

uppādetā naruttamo;

AnakkhātaƱca akkhāsi,

asaƱjātaƱca saƱjanī.

MaggaĆ±Ć±Å« ca maggavidÅ«,

maggakkhāyī narāsabho;

Maggassa kusalo satthā,

sārathÄ«naį¹ varuttamo.

Mahākāruį¹‡iko satthā,

dhammaį¹ desesi nāyako;

Nimugge kāmapaį¹…kamhi,

samuddharati pāį¹‡ine.

Tadāhaį¹ haį¹savatiyaį¹,

jātā khattiyanandanā;

Surūpā sadhanā cāpi,

dayitā ca sirīmatī.

Ānandassa mahāraƱƱo,

dhÄ«tā paramasobhaį¹‡Ä;

Vemātā bhaginī cāpi,

padumuttaranāmino.

RājakaƱƱāhi sahitā,

sabbābharaį¹‡abhÅ«sitā;

Upāgamma mahāvÄ«raį¹,

assosiį¹ dhammadesanaį¹.

Tadā hi so lokagaru,

bhikkhuniį¹ dibbacakkhukaį¹;

Kittayaį¹ parisāmajjhe,

aggaį¹­į¹­hāne į¹­hapesi taį¹.

Suį¹‡itvā tamahaį¹ haį¹­į¹­hā,

dānaį¹ datvāna satthuno;

PÅ«jitvāna ca sambuddhaį¹,

dibbacakkhuį¹ apatthayiį¹.

Tato avoca maį¹ satthā,

ā€˜nande lacchasi patthitaį¹;

PadÄ«padhammadānānaį¹,

phalametaį¹ sunicchitaį¹.

Satasahassito kappe,

okkākakulasambhavo;

Gotamo nāma gottena,

satthā loke bhavissati.

Tassa dhammesu dāyādā,

orasā dhammanimmitā;

Sakulā nāma nāmena,

hessati satthu sāvikāā€™.

Tena kammena sukatena,

cetanāpaį¹‡idhÄ«hi ca;

Jahitvā mānusaį¹ dehaį¹,

tāvatiį¹samagacchahaį¹.

Imamhi bhaddake kappe,

brahmabandhu mahāyaso;

Kassapo nāma gottena,

uppajji vadataį¹ varo.

ParibbājakinÄ« āsiį¹,

tadāhaį¹ ekacārinÄ«;

Bhikkhāya vicaritvāna,

alabhiį¹ telamattakaį¹.

Tena dÄ«paį¹ padÄ«petvā,

upaį¹­į¹­hiį¹ sabbasaį¹variį¹;

Cetiyaį¹ dvipadaggassa,

vippasannena cetasā.

Tena kammena sukatena,

cetanāpaį¹‡idhÄ«hi ca;

Jahitvā mānusaį¹ dehaį¹,

tāvatiį¹samagacchahaį¹.

Yattha yatthūpapajjāmi,

tassa kammassa vāhasā;

Pajjalanti mahādīpā,

tattha tattha gatāya me.

Tirokuį¹­į¹­aį¹ tiroselaį¹,

samatiggayha pabbataį¹;

Passāmahaį¹ yadicchāmi,

dÄ«padānassidaį¹ phalaį¹.

Visuddhanayanā homi,

yasasā ca jalāmahaį¹;

SaddhāpaƱƱāvatī ceva,

dÄ«padānassidaį¹ phalaį¹.

Pacchime ca bhave dāni,

jātā vippakule ahaį¹;

PahÅ«tadhanadhaƱƱamhi,

mudite rājapūjite.

Ahaį¹ sabbaį¹…gasampannā,

sabbābharaį¹‡abhÅ«sitā;

Purappavese sugataį¹,

vātapāne į¹­hitā ahaį¹.

Disvā jalantaį¹ yasasā,

devamanussasakkataį¹;

AnubyaƱjanasampannaį¹,

lakkhaį¹‡ehi vibhÅ«sitaį¹.

Udaggacittā sumanā,

pabbajjaį¹ samarocayiį¹;

Na cireneva kālena,

arahattamapāpuį¹‡iį¹.

Iddhīsu ca vasī homi,

dibbāya sotadhātuyā;

Paracittāni jānāmi,

satthusāsanakārikā.

Pubbenivāsaį¹ jānāmi,

dibbacakkhu visodhitaį¹;

Khepetvā āsave sabbe,

visuddhāsiį¹ sunimmalā.

Pariciį¹‡į¹‡o mayā satthā,

kataį¹ buddhassa sāsanaį¹;

Ohito garuko bhāro,

bhavanetti samūhatā.

Yassatthāya pabbajitā,

agārasmānagāriyaį¹;

So me attho anuppatto,

sabbasaį¹yojanakkhayo.

Tato mahākāruį¹‡iko,

etadagge į¹­hapesi maį¹;

Dibbacakkhukānaį¹ aggā,

sakulāti naruttamo.

Kilesā jhāpitā mayhaį¹,

ā€¦peā€¦

viharāmi anāsavā.

Svāgataį¹ vata me āsi,

ā€¦peā€¦

kataį¹ buddhassa sāsanaį¹.

Paį¹­isambhidā catasso,

ā€¦peā€¦

kataį¹ buddhassa sāsanaį¹ā€.

Itthaį¹ sudaį¹ sakulā bhikkhunÄ« imā gāthāyo abhāsitthāti.

Sakulātheriyāpadānaį¹ catutthaį¹.
PreviousNext