From:
TherÄ«apadÄna
KhattiyÄvagga
4 Siį¹
gÄlamÄtutherÄ«apadÄna
āPadumuttaro nÄma jino,
sabbadhammÄna pÄragÅ«;
Ito satasahassamhi,
kappe uppajji nÄyako.
TadÄhaį¹ haį¹savatiyaį¹,
jÄtÄmaccakule ahuį¹;
NÄnÄratanapajjote,
iddhe phīte mahaddhane.
PitunÄ saha gantvÄna,
mahÄjanapurakkhatÄ;
Dhammaį¹ buddhassa sutvÄna,
pabbajiį¹ anagÄriyaį¹.
PabbajitvÄna kÄyena,
pÄpakammaį¹ vivajjayiį¹;
VacÄ«duccaritaį¹ hitvÄ,
ÄjÄ«vaį¹ parisodhayiį¹.
Buddhe pasannÄ dhamme ca,
saį¹
ghe ca tibbagÄravÄ;
Saddhammassavane yuttÄ,
buddhadassanalÄlasÄ.
Aggaį¹ saddhÄdhimuttÄnaį¹,
assosiį¹ bhikkhuniį¹ tadÄ;
Taį¹ į¹hÄnaį¹ patthayitvÄna,
tisso sikkhÄ apÅ«rayiį¹.
Tato maį¹ sugato Äha,
karuį¹ÄnugatÄsayo;
āYassa saddhÄ tathÄgate,
acalÄ suppatiį¹į¹hitÄ;
SÄ«laƱca yassa kalyÄį¹aį¹,
ariyakantaį¹ pasaį¹sitaį¹.
Saį¹
ghe pasÄdo yassatthi,
ujubhÅ«taƱca dassanaį¹;
Adaliddoti taį¹ Ähu,
amoghaį¹ tassa jÄ«vitaį¹.
TasmÄ saddhaƱca sÄ«laƱca,
pasÄdaį¹ dhammadassanaį¹;
AnuyuƱjetha medhÄvÄ«,
saraį¹ buddhÄna sÄsanaį¹ā.
Taį¹ sutvÄhaį¹ pamuditÄ,
apucchiį¹ paį¹idhiį¹ mama;
TadÄ anomo amito,
byÄkarittha vinÄyako;
āBuddhe pasannÄ kalyÄį¹Ä«,
lacchase taį¹ supatthitaį¹.
Satasahassito kappe,
okkÄkakulasambhavo;
Gotamo nÄma gottena,
satthÄ loke bhavissati.
Tassa dhammesu dÄyÄdÄ,
orasÄ dhammanimmitÄ;
Siį¹
gÄlakassa mÄtÄti,
hessati satthu sÄvikÄā.
Taį¹ sutvÄ muditÄ hutvÄ,
yÄvajÄ«vaį¹ tadÄ jinaį¹;
MettacittÄ paricariį¹,
paį¹ipattÄ«hi nÄyakaį¹.
Tena kammena sukatena,
cetanÄpaį¹idhÄ«hi ca;
JahitvÄ mÄnusaį¹ dehaį¹,
tÄvatiį¹samagacchahaį¹.
Pacchime ca bhave dÄni,
giribbajapuruttame;
JÄtÄ seį¹į¹hikule phÄ«te,
mahÄratanasaƱcaye.
Putto siį¹
gÄlako nÄma,
mamÄsi vipathe rato;
Diį¹į¹higahanapakkhando,
disÄpÅ«janatapparo.
NÄnÄdisÄ namassantaį¹,
piį¹įøÄya nagaraį¹ vajaį¹;
Taį¹ disvÄ ovadÄ« buddho,
magge į¹hatvÄ vinÄyako.
Tassa desayato dhammaį¹,
panÄdo vimhayo ahu;
Dvekoį¹inaranÄrÄ«naį¹,
dhammÄbhisamayo ahu.
TadÄhaį¹ parisaį¹ gantvÄ,
sutvÄ sugatabhÄsitaį¹;
SotÄpattiphalaį¹ pattÄ,
pabbajiį¹ anagÄriyaį¹.
Na cireneva kÄlena,
buddhadassanalÄlasÄ;
Anussatiį¹ taį¹ bhÄvetvÄ,
arahattamapÄpuį¹iį¹.
DassanatthÄya buddhassa,
sabbadÄ ca vajÄmahaį¹;
AtittÄyeva passÄmi,
rÅ«paį¹ nayananandanaį¹.
SabbapÄramisambhÅ«taį¹,
lakkhÄ«nilayanaį¹ varaį¹;
RÅ«paį¹ sabbasubhÄkiį¹į¹aį¹,
atittÄ viharÄmahaį¹.
Jino tasmiį¹ guį¹e tuį¹į¹ho,
etadagge į¹hapesi maį¹;
āSiį¹
gÄlakassa yÄ mÄtÄ,
aggÄ saddhÄdhimuttikÄā.
Iddhīsu ca vasī homi,
dibbÄya sotadhÄtuyÄ;
CetopariyaƱÄį¹assa,
vasÄ« homi mahÄmuni.
PubbenivÄsaį¹ jÄnÄmi,
dibbacakkhu visodhitaį¹;
SabbÄsavÄ parikkhÄ«į¹Ä,
natthi dÄni punabbhavo.
Atthadhammaniruttīsu,
paį¹ibhÄne tatheva ca;
ĆÄį¹aį¹ mama mahÄvÄ«ra,
uppannaį¹ tava santike.
KilesÄ jhÄpitÄ mayhaį¹,
ā¦peā¦
viharÄmi anÄsavÄ.
SvÄgataį¹ vata me Äsi,
ā¦peā¦
kataį¹ buddhassa sÄsanaį¹.
Paį¹isambhidÄ catasso,
ā¦peā¦
kataį¹ buddhassa sÄsanaį¹ā.
Itthaį¹ sudaį¹ siį¹
gÄlamÄtÄ bhikkhunÄ« imÄ gÄthÄyo abhÄsitthÄti.
Siį¹
gÄlamÄtutheriyÄpadÄnaį¹ catutthaį¹.