From:

PreviousNext

Therīapadāna

Khattiyāvagga

4 Siį¹…gālamātutherÄ«apadāna

ā€œPadumuttaro nāma jino,

sabbadhammāna pāragū;

Ito satasahassamhi,

kappe uppajji nāyako.

Tadāhaį¹ haį¹savatiyaį¹,

jātāmaccakule ahuį¹;

Nānāratanapajjote,

iddhe phīte mahaddhane.

Pitunā saha gantvāna,

mahājanapurakkhatā;

Dhammaį¹ buddhassa sutvāna,

pabbajiį¹ anagāriyaį¹.

Pabbajitvāna kāyena,

pāpakammaį¹ vivajjayiį¹;

VacÄ«duccaritaį¹ hitvā,

ājÄ«vaį¹ parisodhayiį¹.

Buddhe pasannā dhamme ca,

saį¹…ghe ca tibbagāravā;

Saddhammassavane yuttā,

buddhadassanalālasā.

Aggaį¹ saddhādhimuttānaį¹,

assosiį¹ bhikkhuniį¹ tadā;

Taį¹ į¹­hānaį¹ patthayitvāna,

tisso sikkhā apÅ«rayiį¹.

Tato maį¹ sugato āha,

karuį¹‡Änugatāsayo;

ā€˜Yassa saddhā tathāgate,

acalā suppatiį¹­į¹­hitā;

SÄ«laƱca yassa kalyāį¹‡aį¹,

ariyakantaį¹ pasaį¹sitaį¹.

Saį¹…ghe pasādo yassatthi,

ujubhÅ«taƱca dassanaį¹;

Adaliddoti taį¹ āhu,

amoghaį¹ tassa jÄ«vitaį¹.

Tasmā saddhaƱca sīlaƱca,

pasādaį¹ dhammadassanaį¹;

AnuyuƱjetha medhāvī,

saraį¹ buddhāna sāsanaį¹ā€™.

Taį¹ sutvāhaį¹ pamuditā,

apucchiį¹ paį¹‡idhiį¹ mama;

Tadā anomo amito,

byākarittha vināyako;

ā€˜Buddhe pasannā kalyāį¹‡Ä«,

lacchase taį¹ supatthitaį¹.

Satasahassito kappe,

okkākakulasambhavo;

Gotamo nāma gottena,

satthā loke bhavissati.

Tassa dhammesu dāyādā,

orasā dhammanimmitā;

Siį¹…gālakassa mātāti,

hessati satthu sāvikāā€™.

Taį¹ sutvā muditā hutvā,

yāvajÄ«vaį¹ tadā jinaį¹;

Mettacittā paricariį¹,

paį¹­ipattÄ«hi nāyakaį¹.

Tena kammena sukatena,

cetanāpaį¹‡idhÄ«hi ca;

Jahitvā mānusaį¹ dehaį¹,

tāvatiį¹samagacchahaį¹.

Pacchime ca bhave dāni,

giribbajapuruttame;

Jātā seį¹­į¹­hikule phÄ«te,

mahāratanasaƱcaye.

Putto siį¹…gālako nāma,

mamāsi vipathe rato;

Diį¹­į¹­higahanapakkhando,

disāpūjanatapparo.

Nānādisā namassantaį¹,

piį¹‡įøÄya nagaraį¹ vajaį¹;

Taį¹ disvā ovadÄ« buddho,

magge į¹­hatvā vināyako.

Tassa desayato dhammaį¹,

panādo vimhayo ahu;

Dvekoį¹­inaranārÄ«naį¹,

dhammābhisamayo ahu.

Tadāhaį¹ parisaį¹ gantvā,

sutvā sugatabhāsitaį¹;

Sotāpattiphalaį¹ pattā,

pabbajiį¹ anagāriyaį¹.

Na cireneva kālena,

buddhadassanalālasā;

Anussatiį¹ taį¹ bhāvetvā,

arahattamapāpuį¹‡iį¹.

Dassanatthāya buddhassa,

sabbadā ca vajāmahaį¹;

Atittāyeva passāmi,

rÅ«paį¹ nayananandanaį¹.

SabbapāramisambhÅ«taį¹,

lakkhÄ«nilayanaį¹ varaį¹;

RÅ«paį¹ sabbasubhākiį¹‡į¹‡aį¹,

atittā viharāmahaį¹.

Jino tasmiį¹ guį¹‡e tuį¹­į¹­ho,

etadagge į¹­hapesi maį¹;

ā€˜Siį¹…gālakassa yā mātā,

aggā saddhādhimuttikāā€™.

Iddhīsu ca vasī homi,

dibbāya sotadhātuyā;

CetopariyaƱāį¹‡assa,

vasī homi mahāmuni.

Pubbenivāsaį¹ jānāmi,

dibbacakkhu visodhitaį¹;

Sabbāsavā parikkhÄ«į¹‡Ä,

natthi dāni punabbhavo.

Atthadhammaniruttīsu,

paį¹­ibhāne tatheva ca;

Ƒāį¹‡aį¹ mama mahāvÄ«ra,

uppannaį¹ tava santike.

Kilesā jhāpitā mayhaį¹,

ā€¦peā€¦

viharāmi anāsavā.

Svāgataį¹ vata me āsi,

ā€¦peā€¦

kataį¹ buddhassa sāsanaį¹.

Paį¹­isambhidā catasso,

ā€¦peā€¦

kataį¹ buddhassa sāsanaį¹ā€.

Itthaį¹ sudaį¹ siį¹…gālamātā bhikkhunÄ« imā gāthāyo abhāsitthāti.

Siį¹…gālamātutheriyāpadānaį¹ catutthaį¹.
PreviousNext