From:
TherÄ«apadÄna
KhattiyÄvagga
SukkÄtherÄ«apadÄna
āEkanavutito kappe,
vipassÄ« nÄma nÄyako;
Uppajji cÄrudassano,
sabbadhammavipassako.
TadÄhaį¹ bandhumatiyaį¹,
jÄtÄ aƱƱatare kule;
Dhammaį¹ sutvÄna munino,
pabbajiį¹ anagÄriyaį¹.
BahussutÄ dhammadharÄ,
paį¹ibhÄnavatÄ« tathÄ;
VicittakathikÄ cÄpi,
jinasÄsanakÄrikÄ.
TadÄ dhammakathaį¹ katvÄ,
hitÄya janataį¹ bahuį¹;
Tato cutÄhaį¹ tusitaį¹,
upapannÄ yasassinÄ«.
Ekattiį¹se ito kappe,
sikhī viya sikhī jino;
Tapanto yasasÄ loke,
uppajji vadataį¹ varo.
TadÄpi pabbajitvÄna,
buddhasÄsanakovidÄ;
JotetvÄ jinavÄkyÄni,
tatopi tidivaį¹ gatÄ.
Ekattiį¹seva kappamhi,
vessabhÅ« nÄma nÄyako;
Uppajjittha mahÄƱÄį¹Ä«,
tadÄpi ca tathevahaį¹.
PabbajitvÄ dhammadharÄ,
jotayiį¹ jinasÄsanaį¹;
GantvÄ marupuraį¹ rammaį¹,
anubhosiį¹ mahÄsukhaį¹.
Imamhi bhaddake kappe,
kakusandho jinuttamo;
Uppajji narasaraį¹o,
tadÄpi ca tathevahaį¹.
PabbajitvÄ munimataį¹,
jotayitvÄ yathÄyukaį¹;
Tato cutÄhaį¹ tidivaį¹,
agaį¹ sabhavanaį¹ yathÄ.
Imasmiį¹yeva kappamhi,
koį¹ÄgamananÄyako;
Uppajji lokasaraį¹o,
araį¹o amataį¹
gato.
TadÄpi pabbajitvÄna,
sÄsane tassa tÄdino;
BahussutÄ dhammadharÄ,
jotayiį¹ jinasÄsanaį¹.
Imasmiį¹yeva kappamhi,
kassapo munimuttamo;
Uppajji lokasaraį¹o,
araį¹o maraį¹antagÅ«.
TassÄpi naravÄ«rassa,
pabbajitvÄna sÄsane;
PariyÄpuį¹asaddhammÄ,
paripucchÄ visÄradÄ.
SusÄ«lÄ lajjinÄ« ceva,
tÄ«su sikkhÄsu kovidÄ;
Bahuį¹ dhammakathaį¹ katvÄ,
yÄvajÄ«vaį¹ mahÄmune.
Tena kammavipÄkena,
cetanÄpaį¹idhÄ«hi ca;
JahitvÄ mÄnusaį¹ dehaį¹,
tÄvatiį¹samagacchahaį¹.
Pacchime ca bhave dÄni,
giribbajapuruttame;
JÄtÄ seį¹į¹hikule phÄ«te,
mahÄratanasaƱcaye.
YadÄ bhikkhusahassena,
parivuto lokanÄyako;
UpÄgami rÄjagahaį¹,
sahassakkhena vaį¹į¹ito.
Danto dantehi saha purÄį¹ajaį¹ilehi,
Vippamutto vippamuttehi;
Siį¹
gÄ«nikkhasavaį¹į¹o,
RÄjagahaį¹ pÄvisi bhagavÄ.
DisvÄ buddhÄnubhÄvaį¹ taį¹,
sutvÄva guį¹asaƱcayaį¹;
Buddhe cittaį¹ pasÄdetvÄ,
pÅ«jayiį¹ taį¹ yathÄbalaį¹.
Aparena ca kÄlena,
dhammadinnÄya santike;
AgÄrÄ nikkhamitvÄna,
pabbajiį¹ anagÄriyaį¹.
Kesesu chijjamÄnesu,
kilese jhÄpayiį¹ ahaį¹;
Uggahiį¹ sÄsanaį¹ sabbaį¹,
pabbajitvÄ cirenahaį¹.
Tato dhammamadesesiį¹,
mahÄjanasamÄgame;
Dhamme desiyamÄnamhi,
dhammÄbhisamayo ahu.
NekapÄį¹asahassÄnaį¹,
taį¹ viditvÄtivimhito;
Abhippasanno me yakkho,
bhamitvÄna giribbajaį¹.
Kiį¹ me katÄ rÄjagahe manussÄ,
Madhuį¹ pÄ«tÄva acchare;
Ye sukkaį¹ na upÄsanti,
Desentiį¹ amataį¹ padaį¹.
TaƱca appaį¹ivÄnÄ«yaį¹,
asecanakamojavaį¹;
Pivanti maƱƱe sappaƱƱÄ,
valÄhakamivaddhagÅ«.
Iddhīsu ca vasī homi,
dibbÄya sotadhÄtuyÄ;
CetopariyaƱÄį¹assa,
vasÄ« homi mahÄmune.
PubbenivÄsaį¹ jÄnÄmi,
dibbacakkhu visodhitaį¹;
SabbÄsavÄ parikkhÄ«į¹Ä,
natthi dÄni punabbhavo.
Atthadhammaniruttīsu,
paį¹ibhÄne tatheva ca;
ĆÄį¹aį¹ mama mahÄvÄ«ra,
uppannaį¹ tava santike.
KilesÄ jhÄpitÄ mayhaį¹,
ā¦peā¦
viharÄmi anÄsavÄ.
SvÄgataį¹ vata me Äsi,
ā¦peā¦
kataį¹ buddhassa sÄsanaį¹.
Paį¹isambhidÄ catasso,
ā¦peā¦
kataį¹ buddhassa sÄsanaį¹ā.
Itthaį¹ sudaį¹ sukkÄ bhikkhunÄ« imÄ gÄthÄyo abhÄsitthÄti.
SukkÄtheriyÄpadÄnaį¹ paƱcamaį¹.
PaƱcamaį¹ bhÄį¹avÄraį¹.