From:

PreviousNext

Therīapadāna

Khattiyāvagga

Sukkātherīapadāna

ā€œEkanavutito kappe,

vipassī nāma nāyako;

Uppajji cārudassano,

sabbadhammavipassako.

Tadāhaį¹ bandhumatiyaį¹,

jātā aƱƱatare kule;

Dhammaį¹ sutvāna munino,

pabbajiį¹ anagāriyaį¹.

Bahussutā dhammadharā,

paį¹­ibhānavatÄ« tathā;

Vicittakathikā cāpi,

jinasāsanakārikā.

Tadā dhammakathaį¹ katvā,

hitāya janataį¹ bahuį¹;

Tato cutāhaį¹ tusitaį¹,

upapannā yasassinī.

Ekattiį¹se ito kappe,

sikhī viya sikhī jino;

Tapanto yasasā loke,

uppajji vadataį¹ varo.

Tadāpi pabbajitvāna,

buddhasāsanakovidā;

Jotetvā jinavākyāni,

tatopi tidivaį¹ gatā.

Ekattiį¹seva kappamhi,

vessabhū nāma nāyako;

Uppajjittha mahāƱāį¹‡Ä«,

tadāpi ca tathevahaį¹.

Pabbajitvā dhammadharā,

jotayiį¹ jinasāsanaį¹;

Gantvā marupuraį¹ rammaį¹,

anubhosiį¹ mahāsukhaį¹.

Imamhi bhaddake kappe,

kakusandho jinuttamo;

Uppajji narasaraį¹‡o,

tadāpi ca tathevahaį¹.

Pabbajitvā munimataį¹,

jotayitvā yathāyukaį¹;

Tato cutāhaį¹ tidivaį¹,

agaį¹ sabhavanaį¹ yathā.

Imasmiį¹yeva kappamhi,

koį¹‡Ägamananāyako;

Uppajji lokasaraį¹‡o,

araį¹‡o amataį¹…gato.

Tadāpi pabbajitvāna,

sāsane tassa tādino;

Bahussutā dhammadharā,

jotayiį¹ jinasāsanaį¹.

Imasmiį¹yeva kappamhi,

kassapo munimuttamo;

Uppajji lokasaraį¹‡o,

araį¹‡o maraį¹‡antagÅ«.

Tassāpi naravīrassa,

pabbajitvāna sāsane;

Pariyāpuį¹­asaddhammā,

paripucchā visāradā.

Susīlā lajjinī ceva,

tīsu sikkhāsu kovidā;

Bahuį¹ dhammakathaį¹ katvā,

yāvajÄ«vaį¹ mahāmune.

Tena kammavipākena,

cetanāpaį¹‡idhÄ«hi ca;

Jahitvā mānusaį¹ dehaį¹,

tāvatiį¹samagacchahaį¹.

Pacchime ca bhave dāni,

giribbajapuruttame;

Jātā seį¹­į¹­hikule phÄ«te,

mahāratanasaƱcaye.

Yadā bhikkhusahassena,

parivuto lokanāyako;

Upāgami rājagahaį¹,

sahassakkhena vaį¹‡į¹‡ito.

Danto dantehi saha purāį¹‡ajaį¹­ilehi,

Vippamutto vippamuttehi;

Siį¹…gÄ«nikkhasavaį¹‡į¹‡o,

Rājagahaį¹ pāvisi bhagavā.

Disvā buddhānubhāvaį¹ taį¹,

sutvāva guį¹‡asaƱcayaį¹;

Buddhe cittaį¹ pasādetvā,

pÅ«jayiį¹ taį¹ yathābalaį¹.

Aparena ca kālena,

dhammadinnāya santike;

Agārā nikkhamitvāna,

pabbajiį¹ anagāriyaį¹.

Kesesu chijjamānesu,

kilese jhāpayiį¹ ahaį¹;

Uggahiį¹ sāsanaį¹ sabbaį¹,

pabbajitvā cirenahaį¹.

Tato dhammamadesesiį¹,

mahājanasamāgame;

Dhamme desiyamānamhi,

dhammābhisamayo ahu.

Nekapāį¹‡asahassānaį¹,

taį¹ viditvātivimhito;

Abhippasanno me yakkho,

bhamitvāna giribbajaį¹.

Kiį¹ me katā rājagahe manussā,

Madhuį¹ pÄ«tāva acchare;

Ye sukkaį¹ na upāsanti,

Desentiį¹ amataį¹ padaį¹.

TaƱca appaį¹­ivānÄ«yaį¹,

asecanakamojavaį¹;

Pivanti maƱƱe sappaƱƱā,

valāhakamivaddhagū.

Iddhīsu ca vasī homi,

dibbāya sotadhātuyā;

CetopariyaƱāį¹‡assa,

vasī homi mahāmune.

Pubbenivāsaį¹ jānāmi,

dibbacakkhu visodhitaį¹;

Sabbāsavā parikkhÄ«į¹‡Ä,

natthi dāni punabbhavo.

Atthadhammaniruttīsu,

paį¹­ibhāne tatheva ca;

Ƒāį¹‡aį¹ mama mahāvÄ«ra,

uppannaį¹ tava santike.

Kilesā jhāpitā mayhaį¹,

ā€¦peā€¦

viharāmi anāsavā.

Svāgataį¹ vata me āsi,

ā€¦peā€¦

kataį¹ buddhassa sāsanaį¹.

Paį¹­isambhidā catasso,

ā€¦peā€¦

kataį¹ buddhassa sāsanaį¹ā€.

Itthaį¹ sudaį¹ sukkā bhikkhunÄ« imā gāthāyo abhāsitthāti.

Sukkātheriyāpadānaį¹ paƱcamaį¹.

PaƱcamaį¹ bhāį¹‡avāraį¹.
PreviousNext