From:
TherÄ«apadÄna
KhattiyÄvagga
6 AbhirÅ«panandÄtherÄ«apadÄna
āEkanavutito kappe,
vipassÄ« nÄma nÄyako;
Uppajji cÄrudassano,
sabbadhammesu cakkhumÄ.
TadÄhaį¹ bandhumatiyaį¹,
iddhe phÄ«te mahÄkule;
JÄtÄ surÅ«pÄ dayitÄ,
pÅ«janÄ«yÄ janassa ca.
UpagantvÄ mahÄvÄ«raį¹,
vipassiį¹ lokanÄyakaį¹;
Dhammaį¹ suį¹itvÄ saraį¹aį¹,
upesiį¹ naranÄyakaį¹.
SÄ«lesu saį¹vutÄ hutvÄ,
nibbute ca naruttame;
DhÄtuthÅ«passa upari,
soį¹į¹acchattamapÅ«jayiį¹.
MuttacÄgÄ sÄ«lavatÄ«,
yÄvajÄ«vaį¹ tato cutÄ;
JahitvÄ mÄnusaį¹ dehaį¹,
tÄvatiį¹sÅ«pagÄ ahaį¹.
TadÄ dasahi į¹hÄnehi,
adhibhotvÄna sesake;
RÅ«pasaddehi gandhehi,
rasehi phusanehi ca.
ÄyunÄpi ca vaį¹į¹ena,
sukhena yasasÄpi ca;
TathevÄdhipateyyena,
adhigayha virocahaį¹.
Pacchime ca bhave dÄni,
jÄtÄhaį¹ kapilavhaye;
DhÄ«tÄ khemakasakkassa,
nandÄ nÄmÄti vissutÄ.
Abhirūpasampadampi,
ahu me kantisÅ«cakaį¹;
YadÄhaį¹ yobbanappattÄ,
rÅ«palÄvaƱƱabhÅ«sitÄ.
TadÄ mamatthe sakyÄnaį¹,
vivÄdo sumahÄ ahu;
PabbÄjesi tato tÄto,
āmÄ sakyÄ vinassiį¹suāti.
PabbajitvÄ tathÄgataį¹,
rÅ«padessiį¹ naruttamaį¹;
SutvÄna nopagacchÄmi,
mama rÅ«pena gabbitÄ.
OvÄdampi na gacchÄmi,
buddhadassanabhÄ«rutÄ;
TadÄ jino upÄyena,
upanetvÄ sasantikaį¹.
Tissitthiyo nidassesi,
iddhiyÄ maggakovido;
AccharÄrÅ«pasadisaį¹,
taruį¹iį¹ jaritaį¹ mataį¹.
TÄyo disvÄ susaį¹viggÄ,
virattÄse kaįø·evare;
Aį¹į¹hÄsiį¹ bhavanibbindÄ,
tadÄ maį¹ Äha nÄyako.
āÄturaį¹ asuciį¹ pÅ«tiį¹,
passa nande samussayaį¹;
Uggharantaį¹ paggharantaį¹,
bÄlÄnaį¹ abhinanditaį¹.
AsubhÄya cittaį¹ bhÄvehi,
ekaggaį¹ susamÄhitaį¹;
YathÄ idaį¹ tathÄ etaį¹,
yathÄ etaį¹ tathÄ idaį¹.
Evametaį¹ avekkhantÄ«,
rattindivamatanditÄ;
Tato sakÄya paƱƱÄya,
abhinibbijjha vacchasiā.
TassÄ me appamattÄya,
vicarantiyÄ yoniso;
YathÄbhÅ«taį¹ ayaį¹ kÄyo,
diį¹į¹ho santarabÄhiro.
Atha nibbindahaį¹ kÄye,
ajjhattaƱca virajjahaį¹;
AppamattÄ visaį¹yuttÄ,
upasantÄmhi nibbutÄ.
Iddhīsu ca vasī homi,
dibbÄya sotadhÄtuyÄ;
CetopariyaƱÄį¹assa,
vasÄ« homi mahÄmune.
PubbenivÄsaį¹ jÄnÄmi,
dibbacakkhu visodhitaį¹;
SabbÄsavÄ parikkhÄ«į¹Ä,
natthi dÄni punabbhavo.
Atthadhammaniruttīsu,
paį¹ibhÄne tatheva ca;
ĆÄį¹aį¹ mama mahÄvÄ«ra,
uppannaį¹ tava santike.
KilesÄ jhÄpitÄ mayhaį¹,
ā¦peā¦
viharÄmi anÄsavÄ.
SvÄgataį¹ vata me Äsi,
ā¦peā¦
kataį¹ buddhassa sÄsanaį¹.
Paį¹isambhidÄ catasso,
ā¦peā¦
kataį¹ buddhassa sÄsanaį¹ā.
Itthaį¹ sudaį¹ abhirÅ«panandÄ bhikkhunÄ« imÄ gÄthÄyo abhÄsitthÄti.
AbhirÅ«panandÄtheriyÄpadÄnaį¹ chaį¹į¹haį¹.