From:

PreviousNext

Therīapadāna

Khattiyāvagga

6 Abhirūpanandātherīapadāna

ā€œEkanavutito kappe,

vipassī nāma nāyako;

Uppajji cārudassano,

sabbadhammesu cakkhumā.

Tadāhaį¹ bandhumatiyaį¹,

iddhe phīte mahākule;

Jātā surūpā dayitā,

pūjanīyā janassa ca.

Upagantvā mahāvÄ«raį¹,

vipassiį¹ lokanāyakaį¹;

Dhammaį¹ suį¹‡itvā saraį¹‡aį¹,

upesiį¹ naranāyakaį¹.

SÄ«lesu saį¹vutā hutvā,

nibbute ca naruttame;

Dhātuthūpassa upari,

soį¹‡į¹‡acchattamapÅ«jayiį¹.

Muttacāgā sīlavatī,

yāvajÄ«vaį¹ tato cutā;

Jahitvā mānusaį¹ dehaį¹,

tāvatiį¹sÅ«pagā ahaį¹.

Tadā dasahi į¹­hānehi,

adhibhotvāna sesake;

RÅ«pasaddehi gandhehi,

rasehi phusanehi ca.

Āyunāpi ca vaį¹‡į¹‡ena,

sukhena yasasāpi ca;

Tathevādhipateyyena,

adhigayha virocahaį¹.

Pacchime ca bhave dāni,

jātāhaį¹ kapilavhaye;

Dhītā khemakasakkassa,

nandā nāmāti vissutā.

Abhirūpasampadampi,

ahu me kantisÅ«cakaį¹;

Yadāhaį¹ yobbanappattā,

rÅ«palāvaƱƱabhÅ«sitā.

Tadā mamatthe sakyānaį¹,

vivādo sumahā ahu;

Pabbājesi tato tāto,

ā€˜mā sakyā vinassiį¹suā€™ti.

Pabbajitvā tathāgataį¹,

rÅ«padessiį¹ naruttamaį¹;

Sutvāna nopagacchāmi,

mama rūpena gabbitā.

Ovādampi na gacchāmi,

buddhadassanabhīrutā;

Tadā jino upāyena,

upanetvā sasantikaį¹.

Tissitthiyo nidassesi,

iddhiyā maggakovido;

AccharārÅ«pasadisaį¹,

taruį¹‡iį¹ jaritaį¹ mataį¹.

Tāyo disvā susaį¹viggā,

virattāse kaįø·evare;

Aį¹­į¹­hāsiį¹ bhavanibbindā,

tadā maį¹ āha nāyako.

ā€˜Ä€turaį¹ asuciį¹ pÅ«tiį¹,

passa nande samussayaį¹;

Uggharantaį¹ paggharantaį¹,

bālānaį¹ abhinanditaį¹.

Asubhāya cittaį¹ bhāvehi,

ekaggaį¹ susamāhitaį¹;

Yathā idaį¹ tathā etaį¹,

yathā etaį¹ tathā idaį¹.

Evametaį¹ avekkhantÄ«,

rattindivamatanditā;

Tato sakāya paƱƱāya,

abhinibbijjha vacchasiā€™.

Tassā me appamattāya,

vicarantiyā yoniso;

YathābhÅ«taį¹ ayaį¹ kāyo,

diį¹­į¹­ho santarabāhiro.

Atha nibbindahaį¹ kāye,

ajjhattaƱca virajjahaį¹;

Appamattā visaį¹yuttā,

upasantāmhi nibbutā.

Iddhīsu ca vasī homi,

dibbāya sotadhātuyā;

CetopariyaƱāį¹‡assa,

vasī homi mahāmune.

Pubbenivāsaį¹ jānāmi,

dibbacakkhu visodhitaį¹;

Sabbāsavā parikkhÄ«į¹‡Ä,

natthi dāni punabbhavo.

Atthadhammaniruttīsu,

paį¹­ibhāne tatheva ca;

Ƒāį¹‡aį¹ mama mahāvÄ«ra,

uppannaį¹ tava santike.

Kilesā jhāpitā mayhaį¹,

ā€¦peā€¦

viharāmi anāsavā.

Svāgataį¹ vata me āsi,

ā€¦peā€¦

kataį¹ buddhassa sāsanaį¹.

Paį¹­isambhidā catasso,

ā€¦peā€¦

kataį¹ buddhassa sāsanaį¹ā€.

Itthaį¹ sudaį¹ abhirÅ«panandā bhikkhunÄ« imā gāthāyo abhāsitthāti.

AbhirÅ«panandātheriyāpadānaį¹ chaį¹­į¹­haį¹.
PreviousNext