From:

PreviousNext

Therīapadāna

Khattiyāvagga

9 Ambapālitherīapadāna

ā€œYo raį¹siphusitāveįø·o,

phusso nāma mahāmuni;

Tassāhaį¹ bhaginÄ« āsiį¹,

ajāyiį¹ khattiye kule.

Tassa dhammaį¹ suį¹‡itvāhaį¹,

vippasannena cetasā;

Mahādānaį¹ daditvāna,

patthayiį¹ rÅ«pasampadaį¹.

Ekattiį¹se ito kappe,

sikhī lokagganāyako;

Uppanno lokapajjoto,

tilokasaraį¹‡o jino.

Tadāruį¹‡apure ramme,

brāhmaƱƱakulasambhavā;

Vimuttacittaį¹ kupitā,

bhikkhuniį¹ abhisāpayiį¹.

ā€˜Vesikāva anācārāā€™,

jinasāsanadūsikā;

Evaį¹ akkosayitvāna,

tena pāpena kammunā.

Dāruį¹‡aį¹ nirayaį¹ gantvā,

mahādukkhasamappitā;

Tato cutā manussesu,

upapannā tapassinī.

Dasajātisahassāni,

gaį¹‡ikattamakārayiį¹;

Tamhā pāpā na muccissaį¹,

bhutvā duį¹­į¹­havisaį¹ yathā.

Brahmacariyamasevissaį¹,

kassape jinasāsane;

Tena kammavipākena,

ajāyiį¹ tidase pure.

Pacchime bhave sampatte,

ahosiį¹ opapātikā;

Ambasākhantare jātā,

ambapālÄ«ti tenahaį¹.

Parivutā pāį¹‡akoį¹­Ä«hi,

pabbajiį¹ jinasāsane;

Pattāhaį¹ acalaį¹ į¹­hānaį¹,

dhītā buddhassa orasā.

Iddhīsu ca vasī homi,

sotadhātuvisuddhiyā;

CetopariyaƱāį¹‡assa,

vasī homi mahāmuni.

Pubbenivāsaį¹ jānāmi,

dibbacakkhu visodhitaį¹;

Sabbāsavā parikkhÄ«į¹‡Ä,

natthi dāni punabbhavo.

Atthadhammaniruttīsu,

paį¹­ibhāne tatheva ca;

Ƒāį¹‡aį¹ me vimalaį¹ suddhaį¹,

buddhaseį¹­į¹­hassa vāhasā.

Kilesā jhāpitā mayhaį¹,

ā€¦peā€¦

viharāmi anāsavā.

Svāgataį¹ vata me āsi,

ā€¦peā€¦

kataį¹ buddhassa sāsanaį¹.

Paį¹­isambhidā catasso,

ā€¦peā€¦

kataį¹ buddhassa sāsanaį¹ā€.

Itthaį¹ sudaį¹ ambapāli bhikkhunÄ« imā gāthāyo abhāsitthāti.

Ambapālitheriyāpadānaį¹ navamaį¹.
PreviousNext