Other Translations: Deutsch , Srpski

From:

PreviousNext

Udāna 8.8 Heartfelt Sayings 8.8

Visākhāsutta With Visākhā

Evaį¹ me sutaį¹ā€”So I have heard.

ekaį¹ samayaį¹ bhagavā sāvatthiyaį¹ viharati pubbārāme migāramātupāsāde. At one time the Buddha was staying near SāvatthÄ« in the stilt longhouse of Migāraā€™s mother in the Eastern Monastery.

Tena kho pana samayena visākhāya migāramātuyā nattā kālaį¹…katā hoti piyā manāpā. Now at that time the dear and beloved granddaughter of Visākhā Migāraā€™s Mother had just passed away.

Atha kho visākhā migāramātā allavatthā allakesā divā divassa yena bhagavā tenupasaį¹…kami; upasaį¹…kamitvā bhagavantaį¹ abhivādetvā ekamantaį¹ nisÄ«di. Then, in the middle of the day, Visākhā with wet clothes and hair went to the Buddha, bowed, and sat down.

Ekamantaį¹ nisinnaį¹ kho visākhaį¹ migāramātaraį¹ bhagavā etadavoca: The Buddha said to her,

ā€œHanda kuto nu tvaį¹, visākhe, āgacchasi allavatthā allakesā idhÅ«pasaį¹…kantā divā divassāā€ti? ā€œSo, Visākhā, where are you coming from in the middle of the day with wet clothes and hair?ā€

ā€œNattā me, bhante, piyā manāpā kālaį¹…katā. ā€œSir, my beloved granddaughter has just passed away.

Tenāhaį¹ allavatthā allakesā idhÅ«pasaį¹…kantā divā divassāā€ti. Thatā€™s why I came here in the middle of the day with wet clothes and hair.ā€

ā€œIccheyyāsi tvaį¹, visākhe, yāvatikā sāvatthiyā manussā tāvatike putte ca nattāro cāā€ti? ā€œVisākhā, would you like as many children and grandchildren as there are people in the whole of SāvatthÄ«?ā€

ā€œIccheyyāhaį¹, bhagavā, yāvatikā sāvatthiyā manussā tāvatike putte ca nattāro cāā€ti. ā€œI would, sir.ā€

ā€œKÄ«vabahukā pana, visākhe, sāvatthiyā manussā devasikaį¹ kālaį¹ karontÄ«ā€ti? ā€œBut Visākhā, how many people pass away each day in SāvatthÄ«?ā€

ā€œDasapi, bhante, sāvatthiyā manussā devasikaį¹ kālaį¹ karonti; ā€œEvery day, sir, there are ten people passing away in SāvatthÄ«.

navapi, bhante ā€¦ Or else there are nine,

aį¹­į¹­hapi, bhante ā€¦ eight,

sattapi, bhante ā€¦ seven,

chapi, bhante ā€¦ six,

paƱcapi, bhante ā€¦ five,

cattāropi, bhante ā€¦ four,

tÄ«į¹‡ipi, bhante ā€¦ three,

dvepi, bhante, sāvatthiyā manussā devasikaį¹ kālaį¹ karonti. two,

Ekopi, bhante, sāvatthiyā manusso devasikaį¹ kālaį¹ karoti. or at least one person who passes away every day in SāvatthÄ«.

Avivittā, bhante, sāvatthi manussehi kālaį¹ karontehÄ«ā€ti. SāvatthÄ« is never without someone passing away.ā€

ā€œTaį¹ kiį¹ maƱƱasi, visākhe, api nu tvaį¹ kadāci karahaci anallavatthā vā bhaveyyāsi anallakesā vāā€ti? ā€œWhat do you think, Visākhā? Would there ever be a time when your clothes and hair were not wet?ā€

ā€œNo hetaį¹, bhante. ā€œNo, sir.

Alaį¹ me, bhante, tāva bahukehi puttehi ca nattārehi cāā€ti. Enough, sir, with so many children and grandchildren.ā€

ā€œYesaį¹ kho, visākhe, sataį¹ piyāni, sataį¹ tesaį¹ dukkhāni; ā€œThose who have a hundred loved ones, Visākhā, have a hundred sufferings.

yesaį¹ navuti piyāni, navuti tesaį¹ dukkhāni; Those who have ninety loved ones,

yesaį¹ asÄ«ti piyāni, asÄ«ti tesaį¹ dukkhāni; or eighty,

yesaį¹ sattati piyāni, sattati tesaį¹ dukkhāni; seventy,

yesaį¹ saį¹­į¹­hi piyāni, saį¹­į¹­hi tesaį¹ dukkhāni; sixty,

yesaį¹ paƱƱāsaį¹ piyāni, paƱƱāsaį¹ tesaį¹ dukkhāni; fifty,

yesaį¹ cattārÄ«saį¹ piyāni, cattārÄ«saį¹ tesaį¹ dukkhāni, forty,

yesaį¹ tiį¹saį¹ piyāni, tiį¹saį¹ tesaį¹ dukkhāni; thirty,

yesaį¹ vÄ«sati piyāni, vÄ«sati tesaį¹ dukkhāni, twenty,

yesaį¹ dasa piyāni, dasa tesaį¹ dukkhāni; ten,

yesaį¹ nava piyāni, nava tesaį¹ dukkhāni; nine,

yesaį¹ aį¹­į¹­ha piyāni, aį¹­į¹­ha tesaį¹ dukkhāni; eight,

yesaį¹ satta piyāni, satta tesaį¹ dukkhāni; seven,

yesaį¹ cha piyāni, cha tesaį¹ dukkhāni; six,

yesaį¹ paƱca piyāni, paƱca tesaį¹ dukkhāni; five,

yesaį¹ cattāri piyāni, cattāri tesaį¹ dukkhāni; four,

yesaį¹ tÄ«į¹‡i piyāni, tÄ«į¹‡i tesaį¹ dukkhāni; three,

yesaį¹ dve piyāni, dve tesaį¹ dukkhāni; two,

yesaį¹ ekaį¹ piyaį¹, ekaį¹ tesaį¹ dukkhaį¹; or one loved one have one suffering.

yesaį¹ natthi piyaį¹, natthi tesaį¹ dukkhaį¹, asokā te virajā anupāyāsāti vadāmÄ«ā€ti. Those who have no loved ones have no suffering. They are free of sorrow, stains, and anguish I say.ā€

Atha kho bhagavā etamatthaį¹ viditvā tāyaį¹ velāyaį¹ imaį¹ udānaį¹ udānesi: Then, understanding this matter, on that occasion the Buddha expressed this heartfelt sentiment:

ā€œYe keci sokā paridevitā vā, ā€œAll the sorrows and lamentations

Dukkhā va lokasmimanekarūpā; and the countless forms of suffering in the world

Piyaį¹ paį¹­iccappabhavanti ete, occur because of those that we love;

Piye asante na bhavanti ete. without loved ones they do not occur.

Tasmā hi te sukhino vÄ«tasokā, Thatā€™s why those who have no loved ones at all in the world

Yesaį¹ piyaį¹ natthi kuhiƱci loke; are happy and free of grief.

Tasmā asokaį¹ virajaį¹ patthayāno, So aspiring to the sorrowless and stainless,

Piyaį¹ na kayirātha kuhiƱci lokeā€ti. have no loved ones in the world at all.ā€

Aį¹­į¹­hamaį¹.
PreviousNext