From:
VimÄnavatthu
ItthivimÄna
PÄ«į¹havagga
3. TatiyapÄ«į¹havimÄnavatthu
āPÄ«į¹haį¹ te sovaį¹į¹amayaį¹ uįø·Äraį¹,
Manojavaį¹ gacchati yenakÄmaį¹;
Alaį¹
kate malyadhare suvatthe,
ObhÄsasi vijjurivabbhakÅ«į¹aį¹.
Kena tetÄdiso vaį¹į¹o,
kena te idha mijjhati;
Uppajjanti ca te bhogÄ,
ye keci manaso piyÄ.
PucchÄmi taį¹ devi mahÄnubhÄve,
ManussabhÅ«tÄ kimakÄsi puƱƱaį¹;
KenÄsi evaį¹ jalitÄnubhÄvÄ,
Vaį¹į¹o ca te sabbadisÄ pabhÄsatÄ«āti.
SÄ devatÄ attamanÄ,
moggallÄnena pucchitÄ;
PaƱhaį¹ puį¹į¹hÄ viyÄkÄsi,
yassa kammassidaį¹ phalaį¹.
āAppassa kammassa phalaį¹ mamedaį¹,
Yenamhi evaį¹ jalitÄnubhÄvÄ;
Ahaį¹ manussesu manussabhÅ«tÄ,
PurimÄya jÄtiyÄ manussaloke.
Addasaį¹ virajaį¹ bhikkhuį¹,
vippasannamanÄvilaį¹;
Tassa adÄsahaį¹ pÄ«į¹haį¹,
pasannÄ sehi pÄį¹ibhi.
Tena metÄdiso vaį¹į¹o,
tena me idha mijjhati;
Uppajjanti ca me bhogÄ,
ye keci manaso piyÄ.
AkkhÄmi te bhikkhu mahÄnubhÄva,
ManussabhÅ«tÄ yamakÄsi puƱƱaį¹;
Tenamhi evaį¹ jalitÄnubhÄvÄ,
Vaį¹į¹o ca me sabbadisÄ pabhÄsatÄ«āti.
TatiyapÄ«į¹havimÄnaį¹ tatiyaį¹.