From:

PreviousNext

Vimānavatthu

Itthivimāna

PÄ«į¹­havagga

3. TatiyapÄ«į¹­havimānavatthu

ā€œPÄ«į¹­haį¹ te sovaį¹‡į¹‡amayaį¹ uįø·Äraį¹,

Manojavaį¹ gacchati yenakāmaį¹;

Alaį¹…kate malyadhare suvatthe,

Obhāsasi vijjurivabbhakÅ«į¹­aį¹.

Kena tetādiso vaį¹‡į¹‡o,

kena te idha mijjhati;

Uppajjanti ca te bhogā,

ye keci manaso piyā.

Pucchāmi taį¹ devi mahānubhāve,

ManussabhÅ«tā kimakāsi puƱƱaį¹;

Kenāsi evaį¹ jalitānubhāvā,

Vaį¹‡į¹‡o ca te sabbadisā pabhāsatÄ«ā€ti.

Sā devatā attamanā,

moggallānena pucchitā;

PaƱhaį¹ puį¹­į¹­hā viyākāsi,

yassa kammassidaį¹ phalaį¹.

ā€œAppassa kammassa phalaį¹ mamedaį¹,

Yenamhi evaį¹ jalitānubhāvā;

Ahaį¹ manussesu manussabhÅ«tā,

Purimāya jātiyā manussaloke.

Addasaį¹ virajaį¹ bhikkhuį¹,

vippasannamanāvilaį¹;

Tassa adāsahaį¹ pÄ«į¹­haį¹,

pasannā sehi pāį¹‡ibhi.

Tena metādiso vaį¹‡į¹‡o,

tena me idha mijjhati;

Uppajjanti ca me bhogā,

ye keci manaso piyā.

Akkhāmi te bhikkhu mahānubhāva,

ManussabhÅ«tā yamakāsi puƱƱaį¹;

Tenamhi evaį¹ jalitānubhāvā,

Vaį¹‡į¹‡o ca me sabbadisā pabhāsatÄ«ā€ti.

TatiyapÄ«į¹­havimānaį¹ tatiyaį¹.
PreviousNext