From:

PreviousNext

Vimānavatthu

Itthivimāna

PÄ«į¹­havagga

7. Dutiyanāvāvimānavatthu

ā€œSuvaį¹‡į¹‡acchadanaį¹ nāvaį¹,

Nāri āruyha tiį¹­į¹­hasi;

Ogāhasi pokkharaį¹‡iį¹,

Padmaį¹ chindasi pāį¹‡inā.

Kena tetādiso vaį¹‡į¹‡o,

kena te idha mijjhati;

Uppajjanti ca te bhogā,

ye keci manaso piyā.

Pucchāmi taį¹ devi mahānubhāve,

ManussabhÅ«tā kimakāsi puƱƱaį¹;

Kenāsi evaį¹ jalitānubhāvā,

Vaį¹‡į¹‡o ca te sabbadisā pabhāsatÄ«ā€ti.

Sā devatā attamanā,

moggallānena pucchitā;

PaƱhaį¹ puį¹­į¹­hā viyākāsi,

yassa kammassidaį¹ phalaį¹.

ā€œAhaį¹ manussesu manussabhÅ«tā,

Purimāya jātiyā manussaloke;

Disvāna bhikkhuį¹ tasitaį¹ kilantaį¹,

Uį¹­į¹­hāya pātuį¹ udakaį¹ adāsiį¹.

Yo ve kilantassa pipāsitassa,

Uį¹­į¹­hāya pātuį¹ udakaį¹ dadāti;

Sītodakā tassa bhavanti najjo,

PahÅ«tamalyā bahupuį¹‡įøarÄ«kā.

Taį¹ āpagā anupariyanti sabbadā,

Sītodakā vālukasanthatā nadī;

Ambā ca sālā tilakā ca jambuyo,

Uddālakā pāį¹­aliyo ca phullā.

Taį¹ bhÅ«mibhāgehi upetarÅ«paį¹,

Vimānaseį¹­į¹­haį¹ bhusa sobhamānaį¹;

TassÄ«dha kammassa ayaį¹ vipāko,

Etādisaį¹ puƱƱakatā labhanti.

Tena metādiso vaį¹‡į¹‡o,

tena me idha mijjhati;

Uppajjanti ca me bhogā,

ye keci manaso piyā.

Akkhāmi te bhikkhu mahānubhāva,

ManussabhÅ«tā yamakāsi puƱƱaį¹;

Tenamhi evaį¹ jalitānubhāvā,

Vaį¹‡į¹‡o ca me sabbadisā pabhāsatÄ«ā€ti.

Dutiyanāvāvimānaį¹ sattamaį¹.
PreviousNext