From:
VimÄnavatthu
ItthivimÄna
PÄ«į¹havagga
8. TatiyanÄvÄvimÄnavatthu
āSuvaį¹į¹acchadanaį¹ nÄvaį¹,
NÄri Äruyha tiį¹į¹hasi;
OgÄhasi pokkharaį¹iį¹,
Padmaį¹ chindasi pÄį¹inÄ.
KÅ«į¹ÄgÄrÄ nivesÄ te,
vibhattÄ bhÄgaso mitÄ;
DaddallamÄnÄ Äbhanti,
samantÄ caturo disÄ.
Kena tetÄdiso vaį¹į¹o,
kena te idha mijjhati;
Uppajjanti ca te bhogÄ,
ye keci manaso piyÄ.
PucchÄmi taį¹ devi mahÄnubhÄve,
ManussabhÅ«tÄ kimakÄsi puƱƱaį¹;
KenÄsi evaį¹ jalitÄnubhÄvÄ,
Vaį¹į¹o ca te sabbadisÄ pabhÄsatÄ«āti.
SÄ devatÄ attamanÄ,
sambuddheneva pucchitÄ;
PaƱhaį¹ puį¹į¹hÄ viyÄkÄsi,
yassa kammassidaį¹ phalaį¹.
āAhaį¹ manussesu manussabhÅ«tÄ,
PurimÄya jÄtiyÄ manussaloke;
DisvÄna bhikkhÅ« tasite kilante,
Uį¹į¹hÄya pÄtuį¹ udakaį¹ adÄsiį¹.
Yo ve kilantÄna pipÄsitÄnaį¹,
Uį¹į¹hÄya pÄtuį¹ udakaį¹ dadÄti;
SÄ«todakÄ tassa bhavanti najjo,
PahÅ«tamalyÄ bahupuį¹įøarÄ«kÄ.
Taį¹ ÄpagÄ anupariyanti sabbadÄ,
SÄ«todakÄ vÄlukasanthatÄ nadÄ«;
AmbÄ ca sÄlÄ tilakÄ ca jambuyo,
UddÄlakÄ pÄį¹aliyo ca phullÄ.
Taį¹ bhÅ«mibhÄgehi upetarÅ«paį¹,
VimÄnaseį¹į¹haį¹ bhusa sobhamÄnaį¹;
TassÄ«dha kammassa ayaį¹ vipÄko,
EtÄdisaį¹ puƱƱakatÄ labhanti.
KÅ«į¹ÄgÄrÄ nivesÄ me,
vibhattÄ bhÄgaso mitÄ;
DaddallamÄnÄ Äbhanti,
samantÄ caturo disÄ.
Tena metÄdiso vaį¹į¹o,
tena me idha mijjhati;
Uppajjanti ca me bhogÄ,
ye keci manaso piyÄ.
AkkhÄmi te buddha mahÄnubhÄva,
ManussabhÅ«tÄ yamakÄsi puƱƱaį¹;
Tenamhi evaį¹ jalitÄnubhÄvÄ,
Vaį¹į¹o ca me sabbadisÄ pabhÄsati;
Etassa kammassa phalaį¹ mamedaį¹,
AtthÄya buddho udakaį¹ apÄyÄ«āti.
TatiyanÄvÄvimÄnaį¹ aį¹į¹hamaį¹.