From:
VimÄnavatthu
ItthivimÄna
PÄ«į¹havagga
9. DÄ«pavimÄnavatthu
āAbhikkantena vaį¹į¹ena,
yÄ tvaį¹ tiį¹į¹hasi devate;
ObhÄsentÄ« disÄ sabbÄ,
osadhÄ« viya tÄrakÄ.
Kena tetÄdiso vaį¹į¹o,
kena te idha mijjhati;
Uppajjanti ca te bhogÄ,
ye keci manaso piyÄ.
Kena tvaį¹ vimalobhÄsÄ,
atirocasi devatÄ;
Kena te sabbagattehi,
sabbÄ obhÄsate disÄ.
PucchÄmi taį¹ devi mahÄnubhÄve,
ManussabhÅ«tÄ kimakÄsi puƱƱaį¹;
KenÄsi evaį¹ jalitÄnubhÄvÄ,
Vaį¹į¹o ca te sabbadisÄ pabhÄsatÄ«āti.
SÄ devatÄ attamanÄ,
moggallÄnena pucchitÄ;
PaƱhaį¹ puį¹į¹hÄ viyÄkÄsi,
yassa kammassidaį¹ phalaį¹.
āAhaį¹ manussesu manussabhÅ«tÄ,
PurimÄya jÄtiyÄ manussaloke;
TamandhakÄramhi timÄ«sikÄyaį¹,
PadÄ«pakÄlamhi adÄsi dÄ«paį¹.
Yo andhakÄramhi timÄ«sikÄyaį¹,
PadÄ«pakÄlamhi dadÄti dÄ«paį¹;
Upapajjati jotirasaį¹ vimÄnaį¹,
PahÅ«tamalyaį¹ bahupuį¹įøarÄ«kaį¹.
Tena metÄdiso vaį¹į¹o,
tena me idha mijjhati;
Uppajjanti ca me bhogÄ,
ye keci manaso piyÄ.
TenÄhaį¹ vimalobhÄsÄ,
atirocÄmi devatÄ;
Tena me sabbagattehi,
sabbÄ obhÄsate disÄ.
AkkhÄmi te bhikkhu mahÄnubhÄva,
ManussabhÅ«tÄ yamakÄsi puƱƱaį¹;
Tenamhi evaį¹ jalitÄnubhÄvÄ,
Vaį¹į¹o ca me sabbadisÄ pabhÄsatÄ«āti.
DÄ«pavimÄnaį¹ navamaį¹.