From:

PreviousNext

Vimānavatthu

Itthivimāna

PÄ«į¹­havagga

9. Dīpavimānavatthu

ā€œAbhikkantena vaį¹‡į¹‡ena,

yā tvaį¹ tiį¹­į¹­hasi devate;

Obhāsentī disā sabbā,

osadhī viya tārakā.

Kena tetādiso vaį¹‡į¹‡o,

kena te idha mijjhati;

Uppajjanti ca te bhogā,

ye keci manaso piyā.

Kena tvaį¹ vimalobhāsā,

atirocasi devatā;

Kena te sabbagattehi,

sabbā obhāsate disā.

Pucchāmi taį¹ devi mahānubhāve,

ManussabhÅ«tā kimakāsi puƱƱaį¹;

Kenāsi evaį¹ jalitānubhāvā,

Vaį¹‡į¹‡o ca te sabbadisā pabhāsatÄ«ā€ti.

Sā devatā attamanā,

moggallānena pucchitā;

PaƱhaį¹ puį¹­į¹­hā viyākāsi,

yassa kammassidaį¹ phalaį¹.

ā€œAhaį¹ manussesu manussabhÅ«tā,

Purimāya jātiyā manussaloke;

Tamandhakāramhi timÄ«sikāyaį¹,

PadÄ«pakālamhi adāsi dÄ«paį¹.

Yo andhakāramhi timÄ«sikāyaį¹,

PadÄ«pakālamhi dadāti dÄ«paį¹;

Upapajjati jotirasaį¹ vimānaį¹,

PahÅ«tamalyaį¹ bahupuį¹‡įøarÄ«kaį¹.

Tena metādiso vaį¹‡į¹‡o,

tena me idha mijjhati;

Uppajjanti ca me bhogā,

ye keci manaso piyā.

Tenāhaį¹ vimalobhāsā,

atirocāmi devatā;

Tena me sabbagattehi,

sabbā obhāsate disā.

Akkhāmi te bhikkhu mahānubhāva,

ManussabhÅ«tā yamakāsi puƱƱaį¹;

Tenamhi evaį¹ jalitānubhāvā,

Vaį¹‡į¹‡o ca me sabbadisā pabhāsatÄ«ā€ti.

DÄ«pavimānaį¹ navamaį¹.
PreviousNext