From:

PreviousNext

Vimānavatthu

Itthivimāna

PÄ«į¹­havagga

11. Paį¹­hamapatibbatāvimānavatthu

ā€œKoƱcā mayÅ«rā diviyā ca haį¹sā,

Vaggussarā kokilā sampatanti;

Pupphābhikiį¹‡į¹‡aį¹ rammamidaį¹ vimānaį¹,

Anekacittaį¹ naranārisevitaį¹.

Tatthacchasi devi mahānubhāve,

Iddhī vikubbanti anekarūpā;

Imā ca te accharāyo samantato,

Naccanti gāyanti pamodayanti ca.

Deviddhipattāsi mahānubhāve,

ManussabhÅ«tā kimakāsi puƱƱaį¹;

Kenāsi evaį¹ jalitānubhāvā,

Vaį¹‡į¹‡o ca te sabbadisā pabhāsatÄ«ā€ti.

Sā devatā attamanā,

moggallānena pucchitā;

PaƱhaį¹ puį¹­į¹­hā viyākāsi,

yassa kammassidaį¹ phalaį¹.

ā€œAhaį¹ manussesu manussabhÅ«tā,

PatibbatānaƱƱamanā ahosiį¹;

Mātāva puttaį¹ anurakkhamānā,

Kuddhāpihaį¹ nappharusaį¹ avocaį¹.

Sacce į¹­hitā mosavajjaį¹ pahāya,

Dāne ratā saį¹…gahitattabhāvā;

AnnaƱca pānaƱca pasannacittā,

Sakkacca dānaį¹ vipulaį¹ adāsiį¹.

Tena metādiso vaį¹‡į¹‡o,

tena me idha mijjhati;

Uppajjanti ca me bhogā,

ye keci manaso piyā.

Akkhāmi te bhikkhu mahānubhāva,

ManussabhÅ«tā yamakāsi puƱƱaį¹;

Tenamhi evaį¹ jalitānubhāvā,

Vaį¹‡į¹‡o ca me sabbadisā pabhāsatÄ«ā€ti.

Paį¹­hamapatibbatāvimānaį¹ ekādasamaį¹.
PreviousNext