From:
VimÄnavatthu
ItthivimÄna
PÄ«į¹havagga
11. Paį¹hamapatibbatÄvimÄnavatthu
āKoƱcÄ mayÅ«rÄ diviyÄ ca haį¹sÄ,
VaggussarÄ kokilÄ sampatanti;
PupphÄbhikiį¹į¹aį¹ rammamidaį¹ vimÄnaį¹,
Anekacittaį¹ naranÄrisevitaį¹.
Tatthacchasi devi mahÄnubhÄve,
IddhÄ« vikubbanti anekarÅ«pÄ;
ImÄ ca te accharÄyo samantato,
Naccanti gÄyanti pamodayanti ca.
DeviddhipattÄsi mahÄnubhÄve,
ManussabhÅ«tÄ kimakÄsi puƱƱaį¹;
KenÄsi evaį¹ jalitÄnubhÄvÄ,
Vaį¹į¹o ca te sabbadisÄ pabhÄsatÄ«āti.
SÄ devatÄ attamanÄ,
moggallÄnena pucchitÄ;
PaƱhaį¹ puį¹į¹hÄ viyÄkÄsi,
yassa kammassidaį¹ phalaį¹.
āAhaį¹ manussesu manussabhÅ«tÄ,
PatibbatÄnaƱƱamanÄ ahosiį¹;
MÄtÄva puttaį¹ anurakkhamÄnÄ,
KuddhÄpihaį¹ nappharusaį¹ avocaį¹.
Sacce į¹hitÄ mosavajjaį¹ pahÄya,
DÄne ratÄ saį¹
gahitattabhÄvÄ;
AnnaƱca pÄnaƱca pasannacittÄ,
Sakkacca dÄnaį¹ vipulaį¹ adÄsiį¹.
Tena metÄdiso vaį¹į¹o,
tena me idha mijjhati;
Uppajjanti ca me bhogÄ,
ye keci manaso piyÄ.
AkkhÄmi te bhikkhu mahÄnubhÄva,
ManussabhÅ«tÄ yamakÄsi puƱƱaį¹;
Tenamhi evaį¹ jalitÄnubhÄvÄ,
Vaį¹į¹o ca me sabbadisÄ pabhÄsatÄ«āti.
Paį¹hamapatibbatÄvimÄnaį¹ ekÄdasamaį¹.