From:
VimÄnavatthu
ItthivimÄna
PÄ«į¹havagga
14. Dutiyasuį¹isÄvimÄnavatthu
āAbhikkantena vaį¹į¹ena,
yÄ tvaį¹ tiį¹į¹hasi devate;
ObhÄsentÄ« disÄ sabbÄ,
osadhÄ« viya tÄrakÄ.
Kena tetÄdiso vaį¹į¹o,
kena te idha mijjhati;
Uppajjanti ca te bhogÄ,
ye keci manaso piyÄ.
PucchÄmi taį¹ devi mahÄnubhÄve,
ManussabhÅ«tÄ kimakÄsi puƱƱaį¹;
KenÄsi evaį¹ jalitÄnubhÄvÄ,
Vaį¹į¹o ca te sabbadisÄ pabhÄsatÄ«āti.
SÄ devatÄ attamanÄ,
moggallÄnena pucchitÄ;
PaƱhaį¹ puį¹į¹hÄ viyÄkÄsi,
yassa kammassidaį¹ phalaį¹.
āAhaį¹ manussesu manussabhÅ«tÄ,
Suį¹isÄ ahosiį¹ sasurassa gehe.
Addasaį¹ virajaį¹ bhikkhuį¹,
vippasannamanÄvilaį¹;
Tassa adÄsahaį¹ bhÄgaį¹,
pasannÄ sehi pÄį¹ibhi;
KummÄsapiį¹įøaį¹ datvÄna,
modÄmi nandane vane.
Tena metÄdiso vaį¹į¹o,
tena me idha mijjhati;
Uppajjanti ca me bhogÄ,
ye keci manaso piyÄ.
AkkhÄmi te bhikkhu mahÄnubhÄva,
ManussabhÅ«tÄ yamakÄsi puƱƱaį¹;
Tenamhi evaį¹ jalitÄnubhÄvÄ,
Vaį¹į¹o ca me sabbadisÄ pabhÄsatÄ«āti.
Dutiyasuį¹isÄvimÄnaį¹ cuddasamaį¹.