From:

PreviousNext

Vimānavatthu

Itthivimāna

PÄ«į¹­havagga

14. Dutiyasuį¹‡isāvimānavatthu

ā€œAbhikkantena vaį¹‡į¹‡ena,

yā tvaį¹ tiį¹­į¹­hasi devate;

Obhāsentī disā sabbā,

osadhī viya tārakā.

Kena tetādiso vaį¹‡į¹‡o,

kena te idha mijjhati;

Uppajjanti ca te bhogā,

ye keci manaso piyā.

Pucchāmi taį¹ devi mahānubhāve,

ManussabhÅ«tā kimakāsi puƱƱaį¹;

Kenāsi evaį¹ jalitānubhāvā,

Vaį¹‡į¹‡o ca te sabbadisā pabhāsatÄ«ā€ti.

Sā devatā attamanā,

moggallānena pucchitā;

PaƱhaį¹ puį¹­į¹­hā viyākāsi,

yassa kammassidaį¹ phalaį¹.

ā€œAhaį¹ manussesu manussabhÅ«tā,

Suį¹‡isā ahosiį¹ sasurassa gehe.

Addasaį¹ virajaį¹ bhikkhuį¹,

vippasannamanāvilaį¹;

Tassa adāsahaį¹ bhāgaį¹,

pasannā sehi pāį¹‡ibhi;

Kummāsapiį¹‡įøaį¹ datvāna,

modāmi nandane vane.

Tena metādiso vaį¹‡į¹‡o,

tena me idha mijjhati;

Uppajjanti ca me bhogā,

ye keci manaso piyā.

Akkhāmi te bhikkhu mahānubhāva,

ManussabhÅ«tā yamakāsi puƱƱaį¹;

Tenamhi evaį¹ jalitānubhāvā,

Vaį¹‡į¹‡o ca me sabbadisā pabhāsatÄ«ā€ti.

Dutiyasuį¹‡isāvimānaį¹ cuddasamaį¹.
PreviousNext