From:
VimÄnavatthu
ItthivimÄna
PÄ«į¹havagga
15. UttarÄvimÄnavatthu
āAbhikkantena vaį¹į¹ena,
yÄ tvaį¹ tiį¹į¹hasi devate;
ObhÄsentÄ« disÄ sabbÄ,
osadhÄ« viya tÄrakÄ.
Kena tetÄdiso vaį¹į¹o,
kena te idha mijjhati;
Uppajjanti ca te bhogÄ,
ye keci manaso piyÄ.
PucchÄmi taį¹ devi mahÄnubhÄve,
ManussabhÅ«tÄ kimakÄsi puƱƱaį¹;
KenÄsi evaį¹ jalitÄnubhÄvÄ,
Vaį¹į¹o ca te sabbadisÄ pabhÄsatÄ«āti.
SÄ devatÄ attamanÄ,
moggallÄnena pucchitÄ;
PaƱhaį¹ puį¹į¹hÄ viyÄkÄsi,
yassa kammassidaį¹ phalaį¹.
āIssÄ ca maccheramatho paįø·Äso,
NÄhosi mayhaį¹ gharamÄvasantiyÄ;
AkkodhanÄ bhattu vasÄnuvattinÄ«,
Uposathe niccahamappamattÄ.
CÄtuddasiį¹ paƱcadasiį¹,
yÄ ca pakkhassa aį¹į¹hamÄ«;
PÄį¹ihÄriyapakkhaƱca,
aį¹į¹haį¹
gasusamÄgataį¹.
Uposathaį¹ upavasissaį¹,
sadÄ sÄ«lesu saį¹vutÄ;
SaƱƱamÄ saį¹vibhÄgÄ ca,
vimÄnaį¹ ÄvasÄmahaį¹.
PÄį¹ÄtipÄtÄ viratÄ,
musÄvÄdÄ ca saƱƱatÄ;
TheyyÄ ca aticÄrÄ ca,
majjapÄnÄ ca ÄrakÄ.
PaƱcasikkhÄpade ratÄ,
ariyasaccÄna kovidÄ;
UpÄsikÄ cakkhumato,
gotamassa yasassino.
SÄhaį¹ sakena sÄ«lena,
yasasÄ ca yasassinÄ«;
Anubhomi sakaį¹ puƱƱaį¹,
sukhitÄ camhinÄmayÄ.
Tena metÄdiso vaį¹į¹o,
tena me idha mijjhati;
Uppajjanti ca me bhogÄ,
ye keci manaso piyÄ.
AkkhÄmi te bhikkhu mahÄnubhÄva,
ManussabhÅ«tÄ yamahaį¹ akÄsiį¹;
Tenamhi evaį¹ jalitÄnubhÄvÄ,
Vaį¹į¹o ca me sabbadisÄ pabhÄsatÄ«ti.
Mama ca, bhante, vacanena bhagavato pÄde sirasÄ vandeyyÄsiā
āuttarÄ nÄma, bhante, upÄsikÄ bhagavato pÄde sirasÄ vandatÄ«āti.
Anacchariyaį¹ kho panetaį¹, bhante, yaį¹ maį¹ bhagavÄ aƱƱatarasmiį¹ sÄmaƱƱaphale byÄkareyya, taį¹ bhagavÄ sakadÄgÄmiphale byÄkÄsÄ«āti.
UttarÄvimÄnaį¹ pannarasamaį¹.