From:

PreviousNext

Vimānavatthu

Itthivimāna

PÄ«į¹­havagga

15. Uttarāvimānavatthu

ā€œAbhikkantena vaį¹‡į¹‡ena,

yā tvaį¹ tiį¹­į¹­hasi devate;

Obhāsentī disā sabbā,

osadhī viya tārakā.

Kena tetādiso vaį¹‡į¹‡o,

kena te idha mijjhati;

Uppajjanti ca te bhogā,

ye keci manaso piyā.

Pucchāmi taį¹ devi mahānubhāve,

ManussabhÅ«tā kimakāsi puƱƱaį¹;

Kenāsi evaį¹ jalitānubhāvā,

Vaį¹‡į¹‡o ca te sabbadisā pabhāsatÄ«ā€ti.

Sā devatā attamanā,

moggallānena pucchitā;

PaƱhaį¹ puį¹­į¹­hā viyākāsi,

yassa kammassidaį¹ phalaį¹.

ā€œIssā ca maccheramatho paįø·Äso,

Nāhosi mayhaį¹ gharamāvasantiyā;

Akkodhanā bhattu vasānuvattinī,

Uposathe niccahamappamattā.

Cātuddasiį¹ paƱcadasiį¹,

yā ca pakkhassa aį¹­į¹­hamÄ«;

Pāį¹­ihāriyapakkhaƱca,

aį¹­į¹­haį¹…gasusamāgataį¹.

Uposathaį¹ upavasissaį¹,

sadā sÄ«lesu saį¹vutā;

SaƱƱamā saį¹vibhāgā ca,

vimānaį¹ āvasāmahaį¹.

Pāį¹‡Ätipātā viratā,

musāvādā ca saƱƱatā;

Theyyā ca aticārā ca,

majjapānā ca ārakā.

PaƱcasikkhāpade ratā,

ariyasaccāna kovidā;

Upāsikā cakkhumato,

gotamassa yasassino.

Sāhaį¹ sakena sÄ«lena,

yasasā ca yasassinī;

Anubhomi sakaį¹ puƱƱaį¹,

sukhitā camhināmayā.

Tena metādiso vaį¹‡į¹‡o,

tena me idha mijjhati;

Uppajjanti ca me bhogā,

ye keci manaso piyā.

Akkhāmi te bhikkhu mahānubhāva,

ManussabhÅ«tā yamahaį¹ akāsiį¹;

Tenamhi evaį¹ jalitānubhāvā,

Vaį¹‡į¹‡o ca me sabbadisā pabhāsatÄ«ti.

Mama ca, bhante, vacanena bhagavato pāde sirasā vandeyyāsiā€”

ā€˜uttarā nāma, bhante, upāsikā bhagavato pāde sirasā vandatÄ«ā€™ti.

Anacchariyaį¹ kho panetaį¹, bhante, yaį¹ maį¹ bhagavā aƱƱatarasmiį¹ sāmaƱƱaphale byākareyya, taį¹ bhagavā sakadāgāmiphale byākāsÄ«ā€ti.

Uttarāvimānaį¹ pannarasamaį¹.
PreviousNext