From:
VimÄnavatthu
ItthivimÄna
CittalatÄvagga
1. DÄsivimÄnavatthu
āApi sakkova devindo,
ramme cittalatÄvane;
SamantÄ anupariyÄsi,
nÄrÄ«gaį¹apurakkhatÄ;
ObhÄsentÄ« disÄ sabbÄ,
osadhÄ« viya tÄrakÄ.
Kena tetÄdiso vaį¹į¹o,
kena te idha mijjhati;
Uppajjanti ca te bhogÄ,
ye keci manaso piyÄ.
PucchÄmi taį¹ devi mahÄnubhÄve,
ManussabhÅ«tÄ kimakÄsi puƱƱaį¹;
KenÄsi evaį¹ jalitÄnubhÄvÄ,
Vaį¹į¹o ca te sabbadisÄ pabhÄsatÄ«āti.
SÄ devatÄ attamanÄ,
moggallÄnena pucchitÄ;
PaƱhaį¹ puį¹į¹hÄ viyÄkÄsi,
yassa kammassidaį¹ phalaį¹.
āAhaį¹ manussesu manussabhÅ«tÄ,
DÄsÄ« ahosiį¹ parapessiyÄ kule.
UpÄsikÄ cakkhumato,
gotamassa yasassino;
TassÄ me nikkamo Äsi,
sÄsane tassa tÄdino.
KÄmaį¹ bhijjatuyaį¹ kÄyo,
neva atthettha saį¹į¹hanaį¹;
SikkhÄpadÄnaį¹ paƱcannaį¹,
maggo sovatthiko sivo.
Akaį¹į¹ako agahano,
uju sabbhi pavedito;
Nikkamassa phalaį¹ passa,
yathidaį¹ pÄpuį¹itthikÄ.
ÄmantanikÄ raƱƱomhi,
sakkassa vasavattino;
Saį¹į¹hi tÅ«riyasahassÄni,
paį¹ibodhaį¹ karonti me.
Älambo gaggaro bhÄ«mo,
sÄdhuvÄdÄ« ca saį¹sayo;
Pokkharo ca suphasso ca,
viį¹ÄmokkhÄ ca nÄriyo.
NandÄ ceva sunandÄ ca,
soį¹adinnÄ sucimhitÄ;
AlambusÄ missakesÄ« ca,
puį¹įøarÄ«kÄti dÄruį¹Ä«.
Eį¹Ä«phassÄ suphassÄ ca,
subhaddÄ muduvÄdinÄ«;
EtÄ caĆ±Ć±Ä ca seyyÄse,
accharÄnaį¹ pabodhikÄ.
TÄ maį¹ kÄlenupÄgantvÄ,
abhibhÄsanti devatÄ;
Handa naccÄma gÄyÄma,
handa taį¹ ramayÄmase.
Nayidaį¹ akatapuƱƱÄnaį¹,
katapuƱƱÄnamevidaį¹;
Asokaį¹ nandanaį¹ rammaį¹,
tidasÄnaį¹ mahÄvanaį¹.
Sukhaį¹ akatapuƱƱÄnaį¹,
idha natthi parattha ca;
SukhaƱca katapuƱƱÄnaį¹,
idha ceva parattha ca.
Tesaį¹ sahabyakÄmÄnaį¹,
kattabbaį¹ kusalaį¹ bahuį¹;
KatapuĆ±Ć±Ä hi modanti,
sagge bhogasamaį¹
ginoāti.
DÄsivimÄnaį¹ paį¹hamaį¹.