From:

PreviousNext

Vimānavatthu

Itthivimāna

Cittalatāvagga

1. Dāsivimānavatthu

ā€œApi sakkova devindo,

ramme cittalatāvane;

Samantā anupariyāsi,

nārÄ«gaį¹‡apurakkhatā;

Obhāsentī disā sabbā,

osadhī viya tārakā.

Kena tetādiso vaį¹‡į¹‡o,

kena te idha mijjhati;

Uppajjanti ca te bhogā,

ye keci manaso piyā.

Pucchāmi taį¹ devi mahānubhāve,

ManussabhÅ«tā kimakāsi puƱƱaį¹;

Kenāsi evaį¹ jalitānubhāvā,

Vaį¹‡į¹‡o ca te sabbadisā pabhāsatÄ«ā€ti.

Sā devatā attamanā,

moggallānena pucchitā;

PaƱhaį¹ puį¹­į¹­hā viyākāsi,

yassa kammassidaį¹ phalaį¹.

ā€œAhaį¹ manussesu manussabhÅ«tā,

DāsÄ« ahosiį¹ parapessiyā kule.

Upāsikā cakkhumato,

gotamassa yasassino;

Tassā me nikkamo āsi,

sāsane tassa tādino.

Kāmaį¹ bhijjatuyaį¹ kāyo,

neva atthettha saį¹‡į¹­hanaį¹;

Sikkhāpadānaį¹ paƱcannaį¹,

maggo sovatthiko sivo.

Akaį¹‡į¹­ako agahano,

uju sabbhi pavedito;

Nikkamassa phalaį¹ passa,

yathidaį¹ pāpuį¹‡itthikā.

Āmantanikā raƱƱomhi,

sakkassa vasavattino;

Saį¹­į¹­hi tÅ«riyasahassāni,

paį¹­ibodhaį¹ karonti me.

Ālambo gaggaro bhīmo,

sādhuvādÄ« ca saį¹sayo;

Pokkharo ca suphasso ca,

viį¹‡Ämokkhā ca nāriyo.

Nandā ceva sunandā ca,

soį¹‡adinnā sucimhitā;

Alambusā missakesī ca,

puį¹‡įøarÄ«kāti dāruį¹‡Ä«.

Eį¹‡Ä«phassā suphassā ca,

subhaddā muduvādinī;

Etā caƱƱā ca seyyāse,

accharānaį¹ pabodhikā.

Tā maį¹ kālenupāgantvā,

abhibhāsanti devatā;

Handa naccāma gāyāma,

handa taį¹ ramayāmase.

Nayidaį¹ akatapuƱƱānaį¹,

katapuƱƱānamevidaį¹;

Asokaį¹ nandanaį¹ rammaį¹,

tidasānaį¹ mahāvanaį¹.

Sukhaį¹ akatapuƱƱānaį¹,

idha natthi parattha ca;

SukhaƱca katapuƱƱānaį¹,

idha ceva parattha ca.

Tesaį¹ sahabyakāmānaį¹,

kattabbaį¹ kusalaį¹ bahuį¹;

KatapuƱƱā hi modanti,

sagge bhogasamaį¹…ginoā€ti.

Dāsivimānaį¹ paį¹­hamaį¹.
PreviousNext