From:
VimÄnavatthu
ItthivimÄna
CittalatÄvagga
2. LakhumÄvimÄnavatthu
āAbhikkantena vaį¹į¹ena,
yÄ tvaį¹ tiį¹į¹hasi devate;
ObhÄsentÄ« disÄ sabbÄ,
osadhÄ« viya tÄrakÄ.
Kena tetÄdiso vaį¹į¹o,
kena te idha mijjhati;
Uppajjanti ca te bhogÄ,
ye keci manaso piyÄ.
PucchÄmi taį¹ devi mahÄnubhÄve,
ManussabhÅ«tÄ kimakÄsi puƱƱaį¹;
KenÄsi evaį¹ jalitÄnubhÄvÄ,
Vaį¹į¹o ca te sabbadisÄ pabhÄsatÄ«āti.
SÄ devatÄ attamanÄ,
moggallÄnena pucchitÄ;
PaƱhaį¹ puį¹į¹hÄ viyÄkÄsi,
yassa kammassidaį¹ phalaį¹.
āKevaį¹į¹advÄrÄ nikkhamma,
ahu mayhaį¹ nivesanaį¹;
Tattha saƱcaramÄnÄnaį¹,
sÄvakÄnaį¹ mahesinaį¹.
Odanaį¹ kummÄsaį¹ įøÄkaį¹,
loį¹asovÄ«rakaƱcahaį¹;
AdÄsiį¹ ujubhÅ«tesu,
vippasannena cetasÄ.
CÄtuddasiį¹ paƱcadasiį¹,
yÄ ca pakkhassa aį¹į¹hamÄ«;
PÄį¹ihÄriyapakkhaƱca,
aį¹į¹haį¹
gasusamÄgataį¹.
Uposathaį¹ upavasissaį¹,
sadÄ sÄ«lesu saį¹vutÄ;
SaƱƱamÄ saį¹vibhÄgÄ ca,
vimÄnaį¹ ÄvasÄmahaį¹.
PÄį¹ÄtipÄtÄ viratÄ,
musÄvÄdÄ ca saƱƱatÄ;
TheyyÄ ca aticÄrÄ ca,
majjapÄnÄ ca ÄrakÄ.
PaƱcasikkhÄpade ratÄ,
ariyasaccÄna kovidÄ;
UpÄsikÄ cakkhumato,
gotamassa yasassino.
Tena metÄdiso vaį¹į¹o,
ā¦peā¦
Vaį¹į¹o ca me sabbadisÄ pabhÄsatÄ«ti.
Mama ca, bhante, vacanena bhagavato pÄde sirasÄ vandeyyÄsiā
ālakhumÄ nÄma, bhante, upÄsikÄ bhagavato pÄde sirasÄ vandatÄ«āti.
Anacchariyaį¹ kho panetaį¹, bhante, yaį¹ maį¹ bhagavÄ aƱƱatarasmiį¹ sÄmaƱƱaphale byÄkareyya.
Taį¹ bhagavÄ sakadÄgÄmiphale byÄkÄsÄ«āti.
LakhumÄvimÄnaį¹ dutiyaį¹.