From:

PreviousNext

Vimānavatthu

Itthivimāna

Cittalatāvagga

2. Lakhumāvimānavatthu

ā€œAbhikkantena vaį¹‡į¹‡ena,

yā tvaį¹ tiį¹­į¹­hasi devate;

Obhāsentī disā sabbā,

osadhī viya tārakā.

Kena tetādiso vaį¹‡į¹‡o,

kena te idha mijjhati;

Uppajjanti ca te bhogā,

ye keci manaso piyā.

Pucchāmi taį¹ devi mahānubhāve,

ManussabhÅ«tā kimakāsi puƱƱaį¹;

Kenāsi evaį¹ jalitānubhāvā,

Vaį¹‡į¹‡o ca te sabbadisā pabhāsatÄ«ā€ti.

Sā devatā attamanā,

moggallānena pucchitā;

PaƱhaį¹ puį¹­į¹­hā viyākāsi,

yassa kammassidaį¹ phalaį¹.

ā€œKevaį¹­į¹­advārā nikkhamma,

ahu mayhaį¹ nivesanaį¹;

Tattha saƱcaramānānaį¹,

sāvakānaį¹ mahesinaį¹.

Odanaį¹ kummāsaį¹ įøÄkaį¹,

loį¹‡asovÄ«rakaƱcahaį¹;

Adāsiį¹ ujubhÅ«tesu,

vippasannena cetasā.

Cātuddasiį¹ paƱcadasiį¹,

yā ca pakkhassa aį¹­į¹­hamÄ«;

Pāį¹­ihāriyapakkhaƱca,

aį¹­į¹­haį¹…gasusamāgataį¹.

Uposathaį¹ upavasissaį¹,

sadā sÄ«lesu saį¹vutā;

SaƱƱamā saį¹vibhāgā ca,

vimānaį¹ āvasāmahaį¹.

Pāį¹‡Ätipātā viratā,

musāvādā ca saƱƱatā;

Theyyā ca aticārā ca,

majjapānā ca ārakā.

PaƱcasikkhāpade ratā,

ariyasaccāna kovidā;

Upāsikā cakkhumato,

gotamassa yasassino.

Tena metādiso vaį¹‡į¹‡o,

ā€¦peā€¦

Vaį¹‡į¹‡o ca me sabbadisā pabhāsatÄ«ti.

Mama ca, bhante, vacanena bhagavato pāde sirasā vandeyyāsiā€”

ā€˜lakhumā nāma, bhante, upāsikā bhagavato pāde sirasā vandatÄ«ā€™ti.

Anacchariyaį¹ kho panetaį¹, bhante, yaį¹ maį¹ bhagavā aƱƱatarasmiį¹ sāmaƱƱaphale byākareyya.

Taį¹ bhagavā sakadāgāmiphale byākāsÄ«ā€ti.

Lakhumāvimānaį¹ dutiyaį¹.
PreviousNext