From:

PreviousNext

Vimānavatthu

Itthivimāna

Cittalatāvagga

5. Bhadditthivimānavatthu

ā€œNÄ«lā pÄ«tā ca kāįø·Ä ca,

maƱjiį¹­į¹­hā atha lohitā;

Uccāvacānaį¹ vaį¹‡į¹‡Änaį¹,

kiƱjakkhaparivāritā.

Mandāravānaį¹ pupphānaį¹,

mālaį¹ dhāresi muddhani;

Nayime aƱƱesu kāyesu,

rukkhā santi sumedhase.

Kena kāyaį¹ upapannā,

tāvatiį¹saį¹ yasassinÄ«;

Devate pucchitācikkha,

kissa kammassidaį¹ phalanā€ti.

ā€œBhadditthikāti maį¹ aƱƱaį¹su,

Kimilāyaį¹ upāsikā;

Saddhā sīlena sampannā,

Saį¹vibhāgaratā sadā.

AcchādanaƱca bhattaƱca,

senāsanaį¹ padÄ«piyaį¹;

Adāsiį¹ ujubhÅ«tesu,

vippasannena cetasā.

Cātuddasiį¹ paƱcadasiį¹,

yā ca pakkhassa aį¹­į¹­hamÄ«;

Pāį¹­ihāriyapakkhaƱca,

aį¹­į¹­haį¹…gasusamāgataį¹.

Uposathaį¹ upavasissaį¹,

sadā sÄ«lesu saį¹vutā;

SaƱƱamā saį¹vibhāgā ca,

vimānaį¹ āvasāmahaį¹.

Pāį¹‡Ätipātā viratā,

musāvādā ca saƱƱatā;

Theyyā ca aticārā ca,

majjapānā ca ārakā.

PaƱcasikkhāpade ratā,

Ariyasaccāna kovidā;

Upāsikā cakkhumato,

Appamādavihārinī;

Katāvāsā katakusalā tato cutā,

Sayaį¹pabhā anuvicarāmi nandanaį¹.

BhikkhÅ« cāhaį¹ paramahitānukampake,

Abhojayiį¹ tapassiyugaį¹ mahāmuniį¹;

Katāvāsā katakusalā tato cutā,

Sayaį¹pabhā anuvicarāmi nandanaį¹.

Aį¹­į¹­haį¹…gikaį¹ aparimitaį¹ sukhāvahaį¹,

Uposathaį¹ satatamupāvasiį¹ ahaį¹;

Katāvāsā katakusalā tato cutā,

Sayaį¹pabhā anuvicarāmi nandananā€ti.

Bhadditthivimānaį¹ paƱcamaį¹.
PreviousNext