From:
VimÄnavatthu
ItthivimÄna
CittalatÄvagga
5. BhadditthivimÄnavatthu
āNÄ«lÄ pÄ«tÄ ca kÄįø·Ä ca,
maƱjiį¹į¹hÄ atha lohitÄ;
UccÄvacÄnaį¹ vaį¹į¹Änaį¹,
kiƱjakkhaparivÄritÄ.
MandÄravÄnaį¹ pupphÄnaį¹,
mÄlaį¹ dhÄresi muddhani;
Nayime aƱƱesu kÄyesu,
rukkhÄ santi sumedhase.
Kena kÄyaį¹ upapannÄ,
tÄvatiį¹saį¹ yasassinÄ«;
Devate pucchitÄcikkha,
kissa kammassidaį¹ phalanāti.
āBhadditthikÄti maį¹ aƱƱaį¹su,
KimilÄyaį¹ upÄsikÄ;
SaddhÄ sÄ«lena sampannÄ,
Saį¹vibhÄgaratÄ sadÄ.
AcchÄdanaƱca bhattaƱca,
senÄsanaį¹ padÄ«piyaį¹;
AdÄsiį¹ ujubhÅ«tesu,
vippasannena cetasÄ.
CÄtuddasiį¹ paƱcadasiį¹,
yÄ ca pakkhassa aį¹į¹hamÄ«;
PÄį¹ihÄriyapakkhaƱca,
aį¹į¹haį¹
gasusamÄgataį¹.
Uposathaį¹ upavasissaį¹,
sadÄ sÄ«lesu saį¹vutÄ;
SaƱƱamÄ saį¹vibhÄgÄ ca,
vimÄnaį¹ ÄvasÄmahaį¹.
PÄį¹ÄtipÄtÄ viratÄ,
musÄvÄdÄ ca saƱƱatÄ;
TheyyÄ ca aticÄrÄ ca,
majjapÄnÄ ca ÄrakÄ.
PaƱcasikkhÄpade ratÄ,
AriyasaccÄna kovidÄ;
UpÄsikÄ cakkhumato,
AppamÄdavihÄrinÄ«;
KatÄvÄsÄ katakusalÄ tato cutÄ,
Sayaį¹pabhÄ anuvicarÄmi nandanaį¹.
BhikkhÅ« cÄhaį¹ paramahitÄnukampake,
Abhojayiį¹ tapassiyugaį¹ mahÄmuniį¹;
KatÄvÄsÄ katakusalÄ tato cutÄ,
Sayaį¹pabhÄ anuvicarÄmi nandanaį¹.
Aį¹į¹haį¹
gikaį¹ aparimitaį¹ sukhÄvahaį¹,
Uposathaį¹ satatamupÄvasiį¹ ahaį¹;
KatÄvÄsÄ katakusalÄ tato cutÄ,
Sayaį¹pabhÄ anuvicarÄmi nandananāti.
BhadditthivimÄnaį¹ paƱcamaį¹.