From:
VimÄnavatthu
ItthivimÄna
CittalatÄvagga
6. Soį¹adinnÄvimÄnavatthu
āAbhikkantena vaį¹į¹ena,
yÄ tvaį¹ tiį¹į¹hasi devate;
ObhÄsentÄ« disÄ sabbÄ,
osadhÄ« viya tÄrakÄ.
Kena tetÄdiso vaį¹į¹o,
kena te idha mijjhati;
Uppajjanti ca te bhogÄ,
ye keci manaso piyÄ.
PucchÄmi taį¹ devi mahÄnubhÄve,
ManussabhÅ«tÄ kimakÄsi puƱƱaį¹;
KenÄsi evaį¹ jalitÄnubhÄvÄ,
Vaį¹į¹o ca te sabbadisÄ pabhÄsatÄ«āti.
SÄ devatÄ attamanÄ,
moggallÄnena pucchitÄ;
PaƱhaį¹ puį¹į¹hÄ viyÄkÄsi,
yassa kammassidaį¹ phalaį¹.
āSoį¹adinnÄti maį¹ aƱƱaį¹su,
nÄįø·andÄyaį¹ upÄsikÄ;
SaddhÄ sÄ«lena sampannÄ,
saį¹vibhÄgaratÄ sadÄ.
AcchÄdanaƱca bhattaƱca,
senÄsanaį¹ padÄ«piyaį¹;
AdÄsiį¹ ujubhÅ«tesu,
vippasannena cetasÄ.
CÄtuddasiį¹ paƱcadasiį¹,
yÄ ca pakkhassa aį¹į¹hamÄ«;
PÄį¹ihÄriyapakkhaƱca,
aį¹į¹haį¹
gasusamÄgataį¹.
Uposathaį¹ upavasissaį¹,
sadÄ sÄ«lesu saį¹vutÄ;
SaƱƱamÄ saį¹vibhÄgÄ ca,
vimÄnaį¹ ÄvasÄmahaį¹.
PÄį¹ÄtipÄtÄ viratÄ,
musÄvÄdÄ ca saƱƱatÄ;
TheyyÄ ca aticÄrÄ ca,
majjapÄnÄ ca ÄrakÄ.
PaƱcasikkhÄpade ratÄ,
ariyasaccÄna kovidÄ;
UpÄsikÄ cakkhumato,
gotamassa yasassino.
Tena metÄdiso vaį¹į¹o,
ā¦peā¦
Vaį¹į¹o ca me sabbadisÄ pabhÄsatÄ«āti.
Soį¹adinnÄvimÄnaį¹ chaį¹į¹haį¹.