From:

PreviousNext

Vimānavatthu

Itthivimāna

Cittalatāvagga

7. Uposathāvimānavatthu

ā€œAbhikkantena vaį¹‡į¹‡ena,

yā tvaį¹ tiį¹­į¹­hasi devate;

Obhāsentī disā sabbā,

osadhī viya tārakā.

Kena tetādiso vaį¹‡į¹‡o,

ā€¦peā€¦

Vaį¹‡į¹‡o ca te sabbadisā pabhāsatÄ«ā€ti.

Sā devatā attamanā,

ā€¦peā€¦

yassa kammassidaį¹ phalaį¹.

ā€œUposathāti maį¹ aƱƱaį¹su,

sāketāyaį¹ upāsikā;

Saddhā sīlena sampannā,

saį¹vibhāgaratā sadā.

AcchādanaƱca bhattaƱca,

senāsanaį¹ padÄ«piyaį¹;

Adāsiį¹ ujubhÅ«tesu,

vippasannena cetasā.

Cātuddasiį¹ paƱcadasiį¹,

yā ca pakkhassa aį¹­į¹­hamÄ«;

Pāį¹­ihāriyapakkhaƱca,

aį¹­į¹­haį¹…gasusamāgataį¹.

Uposathaį¹ upavasissaį¹,

sadā sÄ«lesu saį¹vutā;

SaƱƱamā saį¹vibhāgā ca,

vimānaį¹ āvasāmahaį¹.

Pāį¹‡Ätipātā viratā,

musāvādā ca saƱƱatā;

Theyyā ca aticārā ca,

majjapānā ca ārakā.

PaƱcasikkhāpade ratā,

ariyasaccāna kovidā;

Upāsikā cakkhumato,

gotamassa yasassino.

Tena metādiso vaį¹‡į¹‡o,

ā€¦peā€¦

Vaį¹‡į¹‡o ca me sabbadisā pabhāsatÄ«ā€ti.

ā€œAbhikkhaį¹‡aį¹ nandanaį¹ sutvā,

Chando me udapajjatha;

Tattha cittaį¹ paį¹‡idhāya,

Upapannāmhi nandanaį¹.

Nākāsiį¹ satthu vacanaį¹,

buddhassādiccabandhuno;

HÄ«ne cittaį¹ paį¹‡idhāya,

sāmhi pacchānutāpinÄ«ā€ti.

ā€œKÄ«va ciraį¹ vimānamhi,

idha vacchasuposathe;

Devate pucchitācikkha,

yadi jānāsi āyunoā€ti.

ā€œSaį¹­į¹­hi vassasahassāni,

tisso ca vassakoį¹­iyo;

Idha į¹­hatvā mahāmuni,

ito cutā gamissāmi;

Manussānaį¹ sahabyatanā€ti.

ā€œMā tvaį¹ uposathe bhāyi,

sambuddhenāsi byākatā;

Sotāpannā visesayi,

pahÄ«nā tava duggatÄ«ā€ti.

Uposathāvimānaį¹ sattamaį¹.
PreviousNext