From:

PreviousNext

Vimānavatthu

Itthivimāna

Cittalatāvagga

8. Niddāvimānavatthu

ā€œAbhikkantena vaį¹‡į¹‡ena,

yā tvaį¹ tiį¹­į¹­hasi devate;

Obhāsentī disā sabbā,

osadhī viya tārakā.

Kena tetādiso vaį¹‡į¹‡o,

ā€¦peā€¦

Vaį¹‡į¹‡o ca te sabbadisā pabhāsatÄ«ā€ti.

Sā devatā attamanā,

ā€¦peā€¦

yassa kammassidaį¹ phalaį¹.

ā€œNiddāti mamaį¹ aƱƱaį¹su,

Rājagahasmiį¹ upāsikā;

Saddhā sīlena sampannā,

Saį¹vibhāgaratā sadā.

AcchādanaƱca bhattaƱca,

senāsanaį¹ padÄ«piyaį¹;

Adāsiį¹ ujubhÅ«tesu,

vippasannena cetasā.

Cātuddasiį¹ paƱcadasiį¹,

yā ca pakkhassa aį¹­į¹­hamÄ«;

Pāį¹­ihāriyapakkhaƱca,

aį¹­į¹­haį¹…gasusamāgataį¹.

Uposathaį¹ upavasissaį¹,

sadā sÄ«lesu saį¹vutā;

SaƱƱamā saį¹vibhāgā ca,

vimānaį¹ āvasāmahaį¹.

Pāį¹‡Ätipātā viratā,

musāvādā ca saƱƱatā;

Theyyā ca aticārā ca,

majjapānā ca ārakā.

PaƱcasikkhāpade ratā,

ariyasaccāna kovidā;

Upāsikā cakkhumato,

gotamassa yasassino.

Tena metādiso vaį¹‡į¹‡o,

ā€¦peā€¦

vaį¹‡į¹‡o ca me sabbadisā pabhāsatÄ«ā€ti.

Niddāvimānaį¹ aį¹­į¹­hamaį¹.
PreviousNext