From:

PreviousNext

Vimānavatthu

Itthivimāna

Cittalatāvagga

10. Paį¹­hamabhikkhādāyikāvimānavatthu

ā€œAbhikkantena vaį¹‡į¹‡ena,

yā tvaį¹ tiį¹­į¹­hasi devate;

Obhāsentī disā sabbā,

osadhī viya tārakā.

Kena tetādiso vaį¹‡į¹‡o,

ā€¦peā€¦

vaį¹‡į¹‡o ca te sabbadisā pabhāsatÄ«ā€ti.

Sā devatā attamanā,

ā€¦peā€¦

yassa kammassidaį¹ phalaį¹.

ā€œAhaį¹ manussesu manussabhÅ«tā,

Purimāya jātiyā manussaloke.

Addasaį¹ virajaį¹ buddhaį¹,

vippasannamanāvilaį¹;

Tassa adāsahaį¹ bhikkhaį¹,

pasannā sehi pāį¹‡ibhi.

Tena metādiso vaį¹‡į¹‡o,

ā€¦peā€¦

Vaį¹‡į¹‡o ca me sabbadisā pabhāsatÄ«ā€ti.

Paį¹­hamabhikkhādāyikāvimānaį¹ dasamaį¹.
PreviousNext