From:
VimÄnavatthu
ItthivimÄna
CittalatÄvagga
11. DutiyabhikkhÄdÄyikÄvimÄnavatthu
āAbhikkantena vaį¹į¹ena,
yÄ tvaį¹ tiį¹į¹hasi devate;
ObhÄsentÄ« disÄ sabbÄ,
osadhÄ« viya tÄrakÄ.
Kena tetÄdiso vaį¹į¹o,
ā¦peā¦
vaį¹į¹o ca te sabbadisÄ pabhÄsatÄ«āti.
SÄ devatÄ attamanÄ,
ā¦peā¦
yassa kammassidaį¹ phalaį¹.
āAhaį¹ manussesu manussabhÅ«tÄ,
PurimÄya jÄtiyÄ manussaloke.
Addasaį¹ virajaį¹ bhikkhuį¹,
vippasannamanÄvilaį¹;
Tassa adÄsahaį¹ bhikkhaį¹,
pasannÄ sehi pÄį¹ibhi.
Tena metÄdiso vaį¹į¹o,
ā¦peā¦
Vaį¹į¹o ca me sabbadisÄ pabhÄsatÄ«āti.
DutiyabhikkhÄdÄyikÄvimÄnaį¹ ekÄdasamaį¹.
TassuddÄnaį¹
DÄsÄ« ceva lakhumÄ ca,
atha ÄcÄmadÄyikÄ;
Caį¹įøÄlÄ« bhadditthÄ« ceva,
soį¹adinnÄ uposathÄ;
NiddÄ ceva suniddÄ ca,
dve ca bhikkhÄya dÄyikÄ;
Vaggo tena pavuccatīti.
ItthivimÄne dutiyo vaggo.
BhÄį¹avÄraį¹ paį¹hamaį¹.