From:

PreviousNext

Vimānavatthu

Itthivimāna

Cittalatāvagga

11. Dutiyabhikkhādāyikāvimānavatthu

ā€œAbhikkantena vaį¹‡į¹‡ena,

yā tvaį¹ tiį¹­į¹­hasi devate;

Obhāsentī disā sabbā,

osadhī viya tārakā.

Kena tetādiso vaį¹‡į¹‡o,

ā€¦peā€¦

vaį¹‡į¹‡o ca te sabbadisā pabhāsatÄ«ā€ti.

Sā devatā attamanā,

ā€¦peā€¦

yassa kammassidaį¹ phalaį¹.

ā€œAhaį¹ manussesu manussabhÅ«tā,

Purimāya jātiyā manussaloke.

Addasaį¹ virajaį¹ bhikkhuį¹,

vippasannamanāvilaį¹;

Tassa adāsahaį¹ bhikkhaį¹,

pasannā sehi pāį¹‡ibhi.

Tena metādiso vaį¹‡į¹‡o,

ā€¦peā€¦

Vaį¹‡į¹‡o ca me sabbadisā pabhāsatÄ«ā€ti.

Dutiyabhikkhādāyikāvimānaį¹ ekādasamaį¹.

Tassuddānaį¹

Dāsī ceva lakhumā ca,

atha ācāmadāyikā;

Caį¹‡įøÄlÄ« bhadditthÄ« ceva,

soį¹‡adinnā uposathā;

Niddā ceva suniddā ca,

dve ca bhikkhāya dāyikā;

Vaggo tena pavuccatīti.

Itthivimāne dutiyo vaggo.

Bhāį¹‡avāraį¹ paį¹­hamaį¹.
PreviousNext