From:

PreviousNext

Vimānavatthu

Itthivimāna

Pāricchattakavagga

6. Daddallavimānavatthu

ā€œDaddallamānā vaį¹‡į¹‡ena,

yasasā ca yasassinī;

Sabbe deve tāvatiį¹se,

vaį¹‡į¹‡ena atirocasi.

Dassanaį¹ nābhijānāmi,

idaį¹ paį¹­hamadassanaį¹;

Kasmā kāyā nu āgamma,

nāmena bhāsase mamanā€ti.

ā€œAhaį¹ bhadde subhaddāsiį¹,

pubbe mānusake bhave;

Sahabhariyā ca te āsiį¹,

bhaginÄ« ca kaniį¹­į¹­hikā.

Sā ahaį¹ kāyassa bhedā,

vippamuttā tato cutā;

NimmānaratÄ«naį¹ devānaį¹,

upapannā sahabyatanā€ti.

ā€œPahÅ«takatakalyāį¹‡Ä,

te deve yanti pāį¹‡ino;

Yesaį¹ tvaį¹ kittayissasi,

subhadde jātimattano.

Atha tvaį¹ kena vaį¹‡į¹‡ena,

kena vā anusāsitā;

Kīdiseneva dānena,

subbatena yasassinī.

Yasaį¹ etādisaį¹ pattā,

visesaį¹ vipulamajjhagā;

Devate pucchitācikkha,

kissa kammassidaį¹ phalanā€ti.

ā€œAį¹­į¹­heva piį¹‡įøapātāni,

yaį¹ dānaį¹ adadaį¹ pure;

Dakkhiį¹‡eyyassa saį¹…ghassa,

pasannā sehi pāį¹‡ibhi.

Tena metādiso vaį¹‡į¹‡o,

ā€¦peā€¦

vaį¹‡į¹‡o ca me sabbadisā pabhāsatÄ«ā€ti.

ā€œAhaį¹ tayā bahutare bhikkhÅ«,

SaƱƱate brahmacārayo;

Tappesiį¹ annapānena,

Pasannā sehi pāį¹‡ibhi.

Tayā bahutaraį¹ datvā,

hÄ«nakāyÅ«pagā ahaį¹;

Kathaį¹ tvaį¹ appataraį¹ datvā,

visesaį¹ vipulamajjhagā;

Devate pucchitācikkha,

kissa kammassidaį¹ phalanā€ti.

ā€œManobhāvanÄ«yo bhikkhu,

sandiį¹­į¹­ho me pure ahu;

Tāhaį¹ bhattena nimantesiį¹,

revataį¹ attanaį¹­į¹­hamaį¹.

So me atthapurekkhāro,

anukampāya revato;

Saį¹…ghe dehÄ«ti maį¹voca,

tassāhaį¹ vacanaį¹ kariį¹.

Sā dakkhiį¹‡Ä saį¹…ghagatā,

appameyye patiį¹­į¹­hitā;

Puggalesu tayā dinnaį¹,

na taį¹ tava mahapphalanā€ti.

ā€œIdānevāhaį¹ jānāmi,

saį¹…ghe dinnaį¹ mahapphalaį¹;

Sāhaį¹ gantvā manussattaį¹,

vadaĆ±Ć±Å« vÄ«tamaccharā;

Saį¹…ghe dānāni dassāmi,

appamattā punappunanā€ti.

ā€œKā esā devatā bhadde,

tayā mantayate saha;

Sabbe deve tāvatiį¹se,

vaį¹‡į¹‡ena atirocatÄ«ā€ti.

ā€œManussabhÅ«tā devinda,

pubbe mānusake bhave;

Sahabhariyā ca me āsi,

bhaginÄ« ca kaniį¹­į¹­hikā;

Saį¹…ghe dānāni datvāna,

katapuƱƱā virocatÄ«ā€ti.

ā€œDhammena pubbe bhaginÄ«,

tayā bhadde virocati;

Yaį¹ saį¹…ghamhi appameyye,

patiį¹­į¹­hāpesi dakkhiį¹‡aį¹ā€.

ā€œPucchito hi mayā buddho,

gijjhakÅ«į¹­amhi pabbate;

Vipākaį¹ saį¹vibhāgassa,

yattha dinnaį¹ mahapphalaį¹.

Yajamānānaį¹ manussānaį¹,

puƱƱapekkhāna pāį¹‡inaį¹;

Karotaį¹ opadhikaį¹ puƱƱaį¹,

yattha dinnaį¹ mahapphalaį¹.

Taį¹ me buddho viyākāsi,

jānaį¹ kammaphalaį¹ sakaį¹;

Vipākaį¹ saį¹vibhāgassa,

yattha dinnaį¹ mahapphalaį¹.

Cattāro ca paį¹­ipannā,

cattāro ca phale į¹­hitā;

Esa saį¹…gho ujubhÅ«to,

paƱƱāsīlasamāhito.

Yajamānānaį¹ manussānaį¹,

puƱƱapekkhāna pāį¹‡inaį¹;

Karotaį¹ opadhikaį¹ puƱƱaį¹,

saį¹…ghe dinnaį¹ mahapphalaį¹.

Eso hi saį¹…gho vipulo mahaggato,

Esappameyyo udadhīva sāgaro;

Ete hi seį¹­į¹­hā naravÄ«rasāvakā,

Pabhaį¹…karā dhammamudÄ«rayanti.

Tesaį¹ sudinnaį¹ suhutaį¹ suyiį¹­į¹­haį¹,

Ye saį¹…ghamuddissa dadanti dānaį¹;

Sā dakkhiį¹‡Ä saį¹…ghagatā patiį¹­į¹­hitā,

Mahapphalā lokavidÅ«na vaį¹‡į¹‡itā.

Etādisaį¹ yaƱƱamanussarantā,

Ye vedajātā vicaranti loke;

Vineyya maccheramalaį¹ samÅ«laį¹,

Aninditā saggamupenti į¹­hānanā€ti.

Daddallavimānaį¹ chaį¹­į¹­haį¹.
PreviousNext