From:
VimÄnavatthu
ItthivimÄna
PÄricchattakavagga
6. DaddallavimÄnavatthu
āDaddallamÄnÄ vaį¹į¹ena,
yasasÄ ca yasassinÄ«;
Sabbe deve tÄvatiį¹se,
vaį¹į¹ena atirocasi.
Dassanaį¹ nÄbhijÄnÄmi,
idaį¹ paį¹hamadassanaį¹;
KasmÄ kÄyÄ nu Ägamma,
nÄmena bhÄsase mamanāti.
āAhaį¹ bhadde subhaddÄsiį¹,
pubbe mÄnusake bhave;
SahabhariyÄ ca te Äsiį¹,
bhaginÄ« ca kaniį¹į¹hikÄ.
SÄ ahaį¹ kÄyassa bhedÄ,
vippamuttÄ tato cutÄ;
NimmÄnaratÄ«naį¹ devÄnaį¹,
upapannÄ sahabyatanāti.
āPahÅ«takatakalyÄį¹Ä,
te deve yanti pÄį¹ino;
Yesaį¹ tvaį¹ kittayissasi,
subhadde jÄtimattano.
Atha tvaį¹ kena vaį¹į¹ena,
kena vÄ anusÄsitÄ;
KÄ«diseneva dÄnena,
subbatena yasassinī.
Yasaį¹ etÄdisaį¹ pattÄ,
visesaį¹ vipulamajjhagÄ;
Devate pucchitÄcikkha,
kissa kammassidaį¹ phalanāti.
āAį¹į¹heva piį¹įøapÄtÄni,
yaį¹ dÄnaį¹ adadaį¹ pure;
Dakkhiį¹eyyassa saį¹
ghassa,
pasannÄ sehi pÄį¹ibhi.
Tena metÄdiso vaį¹į¹o,
ā¦peā¦
vaį¹į¹o ca me sabbadisÄ pabhÄsatÄ«āti.
āAhaį¹ tayÄ bahutare bhikkhÅ«,
SaƱƱate brahmacÄrayo;
Tappesiį¹ annapÄnena,
PasannÄ sehi pÄį¹ibhi.
TayÄ bahutaraį¹ datvÄ,
hÄ«nakÄyÅ«pagÄ ahaį¹;
Kathaį¹ tvaį¹ appataraį¹ datvÄ,
visesaį¹ vipulamajjhagÄ;
Devate pucchitÄcikkha,
kissa kammassidaį¹ phalanāti.
āManobhÄvanÄ«yo bhikkhu,
sandiį¹į¹ho me pure ahu;
TÄhaį¹ bhattena nimantesiį¹,
revataį¹ attanaį¹į¹hamaį¹.
So me atthapurekkhÄro,
anukampÄya revato;
Saį¹
ghe dehÄ«ti maį¹voca,
tassÄhaį¹ vacanaį¹ kariį¹.
SÄ dakkhiį¹Ä saį¹
ghagatÄ,
appameyye patiį¹į¹hitÄ;
Puggalesu tayÄ dinnaį¹,
na taį¹ tava mahapphalanāti.
āIdÄnevÄhaį¹ jÄnÄmi,
saį¹
ghe dinnaį¹ mahapphalaį¹;
SÄhaį¹ gantvÄ manussattaį¹,
vadaĆ±Ć±Å« vÄ«tamaccharÄ;
Saį¹
ghe dÄnÄni dassÄmi,
appamattÄ punappunanāti.
āKÄ esÄ devatÄ bhadde,
tayÄ mantayate saha;
Sabbe deve tÄvatiį¹se,
vaį¹į¹ena atirocatÄ«āti.
āManussabhÅ«tÄ devinda,
pubbe mÄnusake bhave;
SahabhariyÄ ca me Äsi,
bhaginÄ« ca kaniį¹į¹hikÄ;
Saį¹
ghe dÄnÄni datvÄna,
katapuĆ±Ć±Ä virocatÄ«āti.
āDhammena pubbe bhaginÄ«,
tayÄ bhadde virocati;
Yaį¹ saį¹
ghamhi appameyye,
patiį¹į¹hÄpesi dakkhiį¹aį¹ā.
āPucchito hi mayÄ buddho,
gijjhakÅ«į¹amhi pabbate;
VipÄkaį¹ saį¹vibhÄgassa,
yattha dinnaį¹ mahapphalaį¹.
YajamÄnÄnaį¹ manussÄnaį¹,
puƱƱapekkhÄna pÄį¹inaį¹;
Karotaį¹ opadhikaį¹ puƱƱaį¹,
yattha dinnaį¹ mahapphalaį¹.
Taį¹ me buddho viyÄkÄsi,
jÄnaį¹ kammaphalaį¹ sakaį¹;
VipÄkaį¹ saį¹vibhÄgassa,
yattha dinnaį¹ mahapphalaį¹.
CattÄro ca paį¹ipannÄ,
cattÄro ca phale į¹hitÄ;
Esa saį¹
gho ujubhūto,
paƱƱÄsÄ«lasamÄhito.
YajamÄnÄnaį¹ manussÄnaį¹,
puƱƱapekkhÄna pÄį¹inaį¹;
Karotaį¹ opadhikaį¹ puƱƱaį¹,
saį¹
ghe dinnaį¹ mahapphalaį¹.
Eso hi saį¹
gho vipulo mahaggato,
Esappameyyo udadhÄ«va sÄgaro;
Ete hi seį¹į¹hÄ naravÄ«rasÄvakÄ,
Pabhaį¹
karÄ dhammamudÄ«rayanti.
Tesaį¹ sudinnaį¹ suhutaį¹ suyiį¹į¹haį¹,
Ye saį¹
ghamuddissa dadanti dÄnaį¹;
SÄ dakkhiį¹Ä saį¹
ghagatÄ patiį¹į¹hitÄ,
MahapphalÄ lokavidÅ«na vaį¹į¹itÄ.
EtÄdisaį¹ yaƱƱamanussarantÄ,
Ye vedajÄtÄ vicaranti loke;
Vineyya maccheramalaį¹ samÅ«laį¹,
AninditÄ saggamupenti į¹hÄnanāti.
DaddallavimÄnaį¹ chaį¹į¹haį¹.