From:
VimÄnavatthu
ItthivimÄna
PÄricchattakavagga
9. VisÄlakkhivimÄnavatthu
āKÄ nÄma tvaį¹ visÄlakkhi,
ramme cittalatÄvane;
SamantÄ anupariyÄsi,
nÄrÄ«gaį¹apurakkhatÄ.
YadÄ devÄ tÄvatiį¹sÄ,
pavisanti imaį¹ vanaį¹;
SayoggÄ sarathÄ sabbe,
citrÄ honti idhÄgatÄ.
TuyhaƱca idha pattÄya,
uyyÄne vicarantiyÄ;
KÄye na dissatÄ« cittaį¹,
kena rÅ«paį¹ tavedisaį¹;
Devate pucchitÄcikkha,
kissa kammassidaį¹ phalanāti.
āYena kammena devinda,
rÅ«paį¹ mayhaį¹ gatÄ« ca me;
Iddhi ca ÄnubhÄvo ca,
taį¹ suį¹ohi purindada.
Ahaį¹ rÄjagahe ramme,
sunandÄ nÄmupÄsikÄ;
SaddhÄ sÄ«lena sampannÄ,
saį¹vibhÄgaratÄ sadÄ.
AcchÄdanaƱca bhattaƱca,
senÄsanaį¹ padÄ«piyaį¹;
AdÄsiį¹ ujubhÅ«tesu,
vippasannena cetasÄ.
CÄtuddasiį¹ paƱcadasiį¹,
yÄ ca pakkhassa aį¹į¹hamÄ«;
PÄį¹ihÄriyapakkhaƱca,
aį¹į¹haį¹
gasusamÄgataį¹.
Uposathaį¹ upavasissaį¹,
sadÄ sÄ«lesu saį¹vutÄ;
SaƱƱamÄ saį¹vibhÄgÄ ca,
vimÄnaį¹ ÄvasÄmahaį¹.
PÄį¹ÄtipÄtÄ viratÄ,
musÄvÄdÄ ca saƱƱatÄ;
TheyyÄ ca aticÄrÄ ca,
majjapÄnÄ ca ÄrakÄ.
PaƱcasikkhÄpade ratÄ,
ariyasaccÄna kovidÄ;
UpÄsikÄ cakkhumato,
gotamassa yasassino.
TassÄ me ƱÄtikulÄ dÄsÄ«,
sadÄ mÄlÄbhihÄrati;
TÄhaį¹ bhagavato thÅ«pe,
sabbamevÄbhiropayiį¹.
Uposathe cahaį¹ gantvÄ,
mÄlÄgandhavilepanaį¹;
ThÅ«pasmiį¹ abhiropesiį¹,
pasannÄ sehi pÄį¹ibhi.
Tena kammena devinda,
rÅ«paį¹ mayhaį¹ gatÄ« ca me;
IddhÄ« ca ÄnubhÄvo ca,
yaį¹ mÄlaį¹ abhiropayiį¹.
YaƱca sÄ«lavatÄ« Äsiį¹,
na taį¹ tÄva vipaccati;
ÄsÄ ca pana me devinda,
sakadÄgÄminÄ« siyanāti.
VisÄlakkhivimÄnaį¹ navamaį¹.