From:

PreviousNext

Vimānavatthu

Itthivimāna

Pāricchattakavagga

9. Visālakkhivimānavatthu

ā€œKā nāma tvaį¹ visālakkhi,

ramme cittalatāvane;

Samantā anupariyāsi,

nārÄ«gaį¹‡apurakkhatā.

Yadā devā tāvatiį¹sā,

pavisanti imaį¹ vanaį¹;

Sayoggā sarathā sabbe,

citrā honti idhāgatā.

TuyhaƱca idha pattāya,

uyyāne vicarantiyā;

Kāye na dissatÄ« cittaį¹,

kena rÅ«paį¹ tavedisaį¹;

Devate pucchitācikkha,

kissa kammassidaį¹ phalanā€ti.

ā€œYena kammena devinda,

rÅ«paį¹ mayhaį¹ gatÄ« ca me;

Iddhi ca ānubhāvo ca,

taį¹ suį¹‡ohi purindada.

Ahaį¹ rājagahe ramme,

sunandā nāmupāsikā;

Saddhā sīlena sampannā,

saį¹vibhāgaratā sadā.

AcchādanaƱca bhattaƱca,

senāsanaį¹ padÄ«piyaį¹;

Adāsiį¹ ujubhÅ«tesu,

vippasannena cetasā.

Cātuddasiį¹ paƱcadasiį¹,

yā ca pakkhassa aį¹­į¹­hamÄ«;

Pāį¹­ihāriyapakkhaƱca,

aį¹­į¹­haį¹…gasusamāgataį¹.

Uposathaį¹ upavasissaį¹,

sadā sÄ«lesu saį¹vutā;

SaƱƱamā saį¹vibhāgā ca,

vimānaį¹ āvasāmahaį¹.

Pāį¹‡Ätipātā viratā,

musāvādā ca saƱƱatā;

Theyyā ca aticārā ca,

majjapānā ca ārakā.

PaƱcasikkhāpade ratā,

ariyasaccāna kovidā;

Upāsikā cakkhumato,

gotamassa yasassino.

Tassā me Ʊātikulā dāsī,

sadā mālābhihārati;

Tāhaį¹ bhagavato thÅ«pe,

sabbamevābhiropayiį¹.

Uposathe cahaį¹ gantvā,

mālāgandhavilepanaį¹;

ThÅ«pasmiį¹ abhiropesiį¹,

pasannā sehi pāį¹‡ibhi.

Tena kammena devinda,

rÅ«paį¹ mayhaį¹ gatÄ« ca me;

Iddhī ca ānubhāvo ca,

yaį¹ mālaį¹ abhiropayiį¹.

YaƱca sÄ«lavatÄ« āsiį¹,

na taį¹ tāva vipaccati;

Āsā ca pana me devinda,

sakadāgāminÄ« siyanā€ti.

Visālakkhivimānaį¹ navamaį¹.
PreviousNext