From:

PreviousNext

Vimānavatthu

Itthivimāna

MaƱjiį¹­į¹­hakavagga

1. MaƱjiį¹­į¹­hakavimānavatthu

ā€œMaƱjiį¹­į¹­hake vimānasmiį¹,

soį¹‡į¹‡avālukasanthate;

PaƱcaį¹…gikena tÅ«riyena,

ramasi suppavādite.

Tamhā vimānā oruyha,

nimmitā ratanāmayā;

Ogāhasi sālavanaį¹,

pupphitaį¹ sabbakālikaį¹.

Yassa yasseva sālassa,

mÅ«le tiį¹­į¹­hasi devate;

So so muƱcati pupphāni,

onamitvā dumuttamo.

Vāteritaį¹ sālavanaį¹,

ādhutaį¹ dijasevitaį¹;

Vāti gandho disā sabbā,

rukkho maƱjÅ«sako yathā.

Ghāyase taį¹ sucigandhaį¹,

rÅ«paį¹ passasi amānusaį¹;

Devate pucchitācikkha,

kissa kammassidaį¹ phalanā€ti.

ā€œAhaį¹ manussesu manussabhÅ«tā,

DāsÄ« ayirakule ahuį¹;

Buddhaį¹ nisinnaį¹ disvāna,

Sālapupphehi okiriį¹.

Vaį¹­aį¹sakaƱca sukataį¹,

sālapupphamayaį¹ ahaį¹;

Buddhassa upanāmesiį¹,

pasannā sehi pāį¹‡ibhi.

Tāhaį¹ kammaį¹ karitvāna,

kusalaį¹ buddhavaį¹‡į¹‡itaį¹;

Apetasokā sukhitā,

sampamodāmanāmayāā€ti.

MaƱjiį¹­į¹­hakavimānaį¹ paį¹­hamaį¹.
PreviousNext