From:

PreviousNext

Vimānavatthu

Itthivimāna

MaƱjiį¹­į¹­hakavagga

2. Pabhassaravimānavatthu

ā€œPabhassaravaravaį¹‡į¹‡anibhe,

Surattavatthavasane;

Mahiddhike candanaruciragatte,

Kā tvaį¹ subhe devate vandase mamaį¹.

Pallaį¹…ko ca te mahaggho,

Nānāratanacittito ruciro;

Yattha tvaį¹ nisinnā virocasi,

Devarājāriva nandane vane.

Kiį¹ tvaį¹ pure sucaritamācarÄ« bhadde,

Kissa kammassa vipākaį¹;

Anubhosi devalokasmiį¹,

Devate pucchitācikkha;

Kissa kammassidaį¹ phalanā€ti.

ā€œPiį¹‡įøÄya te carantassa,

Mālaį¹ phāį¹‡itaƱca adadaį¹ bhante;

Tassa kammassidaį¹ vipākaį¹,

Anubhomi devalokasmiį¹.

Hoti ca me anutāpo,

Aparaddhaį¹ dukkhitaƱca me bhante;

Sāhaį¹ dhammaį¹ nāssosiį¹,

Sudesitaį¹ dhammarājena.

Taį¹ taį¹ vadāmi bhaddante,

ā€˜Yassa me anukampiyo koci;

Dhammesu taį¹ samādapethaā€™,

Sudesitaį¹ dhammarājena.

Yesaį¹ atthi saddhā buddhe,

dhamme ca saį¹…gharatane;

Te maį¹ ativirocanti,

āyunā yasasā siriyā.

Patāpena vaį¹‡į¹‡ena uttaritarā,

AƱƱe mahiddhikatarā mayā devāā€ti.

Pabhassaravimānaį¹ dutiyaį¹.
PreviousNext