From:
VimÄnavatthu
ItthivimÄna
MaƱjiį¹į¹hakavagga
2. PabhassaravimÄnavatthu
āPabhassaravaravaį¹į¹anibhe,
Surattavatthavasane;
Mahiddhike candanaruciragatte,
KÄ tvaį¹ subhe devate vandase mamaį¹.
Pallaį¹
ko ca te mahaggho,
NÄnÄratanacittito ruciro;
Yattha tvaį¹ nisinnÄ virocasi,
DevarÄjÄriva nandane vane.
Kiį¹ tvaį¹ pure sucaritamÄcarÄ« bhadde,
Kissa kammassa vipÄkaį¹;
Anubhosi devalokasmiį¹,
Devate pucchitÄcikkha;
Kissa kammassidaį¹ phalanāti.
āPiį¹įøÄya te carantassa,
MÄlaį¹ phÄį¹itaƱca adadaį¹ bhante;
Tassa kammassidaį¹ vipÄkaį¹,
Anubhomi devalokasmiį¹.
Hoti ca me anutÄpo,
Aparaddhaį¹ dukkhitaƱca me bhante;
SÄhaį¹ dhammaį¹ nÄssosiį¹,
Sudesitaį¹ dhammarÄjena.
Taį¹ taį¹ vadÄmi bhaddante,
āYassa me anukampiyo koci;
Dhammesu taį¹ samÄdapethaā,
Sudesitaį¹ dhammarÄjena.
Yesaį¹ atthi saddhÄ buddhe,
dhamme ca saį¹
gharatane;
Te maį¹ ativirocanti,
ÄyunÄ yasasÄ siriyÄ.
PatÄpena vaį¹į¹ena uttaritarÄ,
AƱƱe mahiddhikatarÄ mayÄ devÄāti.
PabhassaravimÄnaį¹ dutiyaį¹.