From:

PreviousNext

Vimānavatthu

Itthivimāna

MaƱjiį¹­į¹­hakavagga

3. Nāgavimānavatthu

ā€œAlaį¹…katā maį¹‡ikaƱcanācitaį¹,

Sovaį¹‡į¹‡ajālacitaį¹ mahantaį¹;

Abhiruyha gajavaraį¹ sukappitaį¹,

Idhāgamā vehāyasaį¹ antalikkhe.

Nāgassa dantesu duvesu nimmitā,

Acchodakā paduminiyo suphullā;

Padumesu ca tÅ«riyagaį¹‡Ä pabhijjare,

Imā ca naccanti manoharāyo.

Deviddhipattāsi mahānubhāve,

ManussabhÅ«tā kimakāsi puƱƱaį¹;

Kenāsi evaį¹ jalitānubhāvā,

Vaį¹‡į¹‡o ca te sabbadisā pabhāsatÄ«ā€ti.

ā€œBārāį¹‡asiyaį¹ upasaį¹…kamitvā,

Buddhassahaį¹ vatthayugaį¹ adāsiį¹;

Pādāni vanditvā chamā nisÄ«diį¹,

Vittā cahaį¹ aƱjalikaį¹ akāsiį¹.

Buddho ca me kaƱcanasannibhattaco,

Adesayi samudayadukkhaniccataį¹;

Asaį¹…khataį¹ dukkhanirodhasassataį¹,

Maggaį¹ adesayi yato vijānisaį¹.

Appāyukī kālakatā tato cutā,

Upapannā tidasagaį¹‡aį¹ yasassinÄ«;

Sakkassahaį¹ aƱƱatarā pajāpati,

Yasuttarā nāma disāsu vissutāā€ti.

Nāgavimānaį¹ tatiyaį¹.
PreviousNext