From:
VimÄnavatthu
ItthivimÄna
MaƱjiį¹į¹hakavagga
3. NÄgavimÄnavatthu
āAlaį¹
katÄ maį¹ikaƱcanÄcitaį¹,
Sovaį¹į¹ajÄlacitaį¹ mahantaį¹;
Abhiruyha gajavaraį¹ sukappitaį¹,
IdhÄgamÄ vehÄyasaį¹ antalikkhe.
NÄgassa dantesu duvesu nimmitÄ,
AcchodakÄ paduminiyo suphullÄ;
Padumesu ca tÅ«riyagaį¹Ä pabhijjare,
ImÄ ca naccanti manoharÄyo.
DeviddhipattÄsi mahÄnubhÄve,
ManussabhÅ«tÄ kimakÄsi puƱƱaį¹;
KenÄsi evaį¹ jalitÄnubhÄvÄ,
Vaį¹į¹o ca te sabbadisÄ pabhÄsatÄ«āti.
āBÄrÄį¹asiyaį¹ upasaį¹
kamitvÄ,
Buddhassahaį¹ vatthayugaį¹ adÄsiį¹;
PÄdÄni vanditvÄ chamÄ nisÄ«diį¹,
VittÄ cahaį¹ aƱjalikaį¹ akÄsiį¹.
Buddho ca me kaƱcanasannibhattaco,
Adesayi samudayadukkhaniccataį¹;
Asaį¹
khataį¹ dukkhanirodhasassataį¹,
Maggaį¹ adesayi yato vijÄnisaį¹.
AppÄyukÄ« kÄlakatÄ tato cutÄ,
UpapannÄ tidasagaį¹aį¹ yasassinÄ«;
Sakkassahaį¹ aƱƱatarÄ pajÄpati,
YasuttarÄ nÄma disÄsu vissutÄāti.
NÄgavimÄnaį¹ tatiyaį¹.