From:

PreviousNext

Vimānavatthu

Itthivimāna

MaƱjiį¹­į¹­hakavagga

4. Alomavimānavatthu

ā€œAbhikkantena vaį¹‡į¹‡ena,

yā tvaį¹ tiį¹­į¹­hasi devate;

Obhāsentī disā sabbā,

osadhī viya tārakā.

Kena tetādiso vaį¹‡į¹‡o,

ā€¦peā€¦

Vaį¹‡į¹‡o ca te sabbadisā pabhāsatÄ«ā€ti.

Sā devatā attamanā,

ā€¦peā€¦

yassa kammassidaį¹ phalaį¹.

ā€œAhaƱca bārāį¹‡asiyaį¹,

buddhassādiccabandhuno;

Adāsiį¹ sukkhakummāsaį¹,

pasannā sehi pāį¹‡ibhi.

Sukkhāya aloį¹‡ikāya ca,

Passa phalaį¹ kummāsapiį¹‡įøiyā;

Alomaį¹ sukhitaį¹ disvā,

Ko puƱƱaį¹ na karissati.

Tena metādiso vaį¹‡į¹‡o,

ā€¦peā€¦

Vaį¹‡į¹‡o ca me sabbadisā pabhāsatÄ«ā€ti.

Alomavimānaį¹ catutthaį¹.
PreviousNext