From:

PreviousNext

Vimānavatthu

Itthivimāna

Mañjiṭṭhakavagga

5. Kañjikadāyikāvimānavatthu

“Abhikkantena vaṇṇena,

…pe…

osadhī viya tārakā.

Kena tetādiso vaṇṇo,

…pe…

Vaṇṇo ca te sabbadisā pabhāsatī”ti.

Sā devatā attamanā,

…pe…

yassa kammassidaṁ phalaṁ.

“Ahaṁ andhakavindamhi,

buddhassādiccabandhuno;

Adāsiṁ kolasampākaṁ,

kañjikaṁ teladhūpitaṁ.

Pipphalyā lasuṇena ca,

missaṁ lāmañjakena ca;

Adāsiṁ ujubhūtasmiṁ,

vippasannena cetasā.

Yā mahesittaṁ kāreyya,

cakkavattissa rājino;

Nārī sabbaṅgakalyāṇī,

bhattu cānomadassikā;

Ekassa kañjikadānassa,

kalaṁ nāgghati soḷasiṁ.

Sataṁ nikkhā sataṁ assā,

sataṁ assatarīrathā;

Sataṁ kaññāsahassāni,

āmuttamaṇikuṇḍalā;

Ekassa kañjikadānassa,

kalaṁ nāgghanti soḷasiṁ.

Sataṁ hemavatā nāgā,

īsādantā urūḷhavā;

Suvaṇṇakacchā mātaṅgā,

hemakappanavāsasā;

Ekassa kañjikadānassa,

kalaṁ nāgghanti soḷasiṁ.

Catunnamapi dīpānaṁ,

issaraṁ yodha kāraye;

Ekassa kañjikadānassa,

kalaṁ nāgghati soḷasin”ti.

Kañjikadāyikāvimānaṁ pañcamaṁ.
PreviousNext