From:
VimÄnavatthu
ItthivimÄna
MaƱjiį¹į¹hakavagga
8. AmbavimÄnavatthu
āDibbaį¹ te ambavanaį¹ rammaį¹,
PÄsÄdettha mahallako;
NÄnÄtÅ«riyasaį¹
ghuį¹į¹ho,
AccharÄgaį¹aghosito.
Padīpo cettha jalati,
niccaį¹ sovaį¹į¹ayo mahÄ;
Dussaphalehi rukkhehi,
samantÄ parivÄrito.
Kena tetÄdiso vaį¹į¹o,
ā¦peā¦
Vaį¹į¹o ca te sabbadisÄ pabhÄsatÄ«āti.
SÄ devatÄ attamanÄ,
ā¦peā¦
yassa kammassidaį¹ phalaį¹.
āAhaį¹ manussesu manussabhÅ«tÄ,
PurimÄya jÄtiyÄ manussaloke;
VihÄraį¹ saį¹
ghassa kÄresiį¹,
Ambehi parivÄritaį¹.
Pariyosite vihÄre,
kÄrente niį¹į¹hite mahe;
Ambehi chÄdayitvÄna,
katvÄ dussamaye phale.
PadÄ«paį¹ tattha jÄletvÄ,
bhojayitvÄ gaį¹uttamaį¹;
NiyyÄdesiį¹ taį¹ saį¹
ghassa,
pasannÄ sehi pÄį¹ibhi.
Tena me ambavanaį¹ rammaį¹,
pÄsÄdettha mahallako;
NÄnÄtÅ«riyasaį¹
ghuį¹į¹ho,
accharÄgaį¹aghosito.
Padīpo cettha jalati,
niccaį¹ sovaį¹į¹ayo mahÄ;
Dussaphalehi rukkhehi,
samantÄ parivÄrito.
Tena metÄdiso vaį¹į¹o,
ā¦peā¦
Vaį¹į¹o ca me sabbadisÄ pabhÄsatÄ«āti.
AmbavimÄnaį¹ aį¹į¹hamaį¹.