From:

PreviousNext

Vimānavatthu

Itthivimāna

MaƱjiį¹­į¹­hakavagga

8. Ambavimānavatthu

ā€œDibbaį¹ te ambavanaį¹ rammaį¹,

Pāsādettha mahallako;

NānātÅ«riyasaį¹…ghuį¹­į¹­ho,

Accharāgaį¹‡aghosito.

Padīpo cettha jalati,

niccaį¹ sovaį¹‡į¹‡ayo mahā;

Dussaphalehi rukkhehi,

samantā parivārito.

Kena tetādiso vaį¹‡į¹‡o,

ā€¦peā€¦

Vaį¹‡į¹‡o ca te sabbadisā pabhāsatÄ«ā€ti.

Sā devatā attamanā,

ā€¦peā€¦

yassa kammassidaį¹ phalaį¹.

ā€œAhaį¹ manussesu manussabhÅ«tā,

Purimāya jātiyā manussaloke;

Vihāraį¹ saį¹…ghassa kāresiį¹,

Ambehi parivāritaį¹.

Pariyosite vihāre,

kārente niį¹­į¹­hite mahe;

Ambehi chādayitvāna,

katvā dussamaye phale.

PadÄ«paį¹ tattha jāletvā,

bhojayitvā gaį¹‡uttamaį¹;

Niyyādesiį¹ taį¹ saį¹…ghassa,

pasannā sehi pāį¹‡ibhi.

Tena me ambavanaį¹ rammaį¹,

pāsādettha mahallako;

NānātÅ«riyasaį¹…ghuį¹­į¹­ho,

accharāgaį¹‡aghosito.

Padīpo cettha jalati,

niccaį¹ sovaį¹‡į¹‡ayo mahā;

Dussaphalehi rukkhehi,

samantā parivārito.

Tena metādiso vaį¹‡į¹‡o,

ā€¦peā€¦

Vaį¹‡į¹‡o ca me sabbadisā pabhāsatÄ«ā€ti.

Ambavimānaį¹ aį¹­į¹­hamaį¹.
PreviousNext