From:
VimÄnavatthu
ItthivimÄna
MaƱjiį¹į¹hakavagga
9. PÄ«tavimÄnavatthu
āPÄ«tavatthe pÄ«tadhaje,
pÄ«tÄlaį¹
kÄrabhÅ«site;
PÄ«tacandanalittaį¹
ge,
pÄ«tauppalamÄlinÄ«.
PÄ«tapÄsÄdasayane,
pÄ«tÄsane pÄ«tabhÄjane;
Pītachatte pītarathe,
pītasse pītabījane.
Kiį¹ kammamakarÄ« bhadde,
pubbe mÄnusake bhave;
Devate pucchitÄcikkha,
kissa kammassidaį¹ phalanāti.
āKosÄtakÄ« nÄma latatthi bhante,
TittikÄ anabhicchitÄ;
TassÄ cattÄri pupphÄni,
ThÅ«paį¹ abhihariį¹ ahaį¹.
Satthu sarīramuddissa,
vippasannena cetasÄ;
NÄssa maggaį¹ avekkhissaį¹,
na taggamanasÄ satÄ«.
Tato maį¹ avadhÄ« gÄvÄ«,
thÅ«paį¹ apattamÄnasaį¹;
TaƱcÄhaį¹ abhisaƱceyyaį¹,
bhiyyo nÅ«na ito siyÄ.
Tena kammena devinda,
maghavÄ devakuƱjara;
PahÄya mÄnusaį¹ dehaį¹,
tava sahabyamÄgatÄāti.
Idaį¹ sutvÄ tidasÄdhipati,
MaghavÄ devakuƱjaro;
TÄvatiį¹se pasÄdento,
MÄtaliį¹ etadabravi.
āPassa mÄtali accheraį¹,
cittaį¹ kammaphalaį¹ idaį¹;
Appakampi kataį¹ deyyaį¹,
puƱƱaį¹ hoti mahapphalaį¹.
Natthi citte pasannamhi,
appakÄ nÄma dakkhiį¹Ä;
TathÄgate vÄ sambuddhe,
atha vÄ tassa sÄvake.
Ehi mÄtali amhepi,
bhiyyo bhiyyo mahemase;
TathÄgatassa dhÄtuyo,
sukho puƱƱÄna muccayo.
Tiį¹į¹hante nibbute cÄpi,
same citte samaį¹ phalaį¹;
Cetopaį¹idhihetu hi,
sattÄ gacchanti suggatiį¹.
BahÅ«naį¹ vata atthÄya,
uppajjanti tathÄgatÄ;
Yattha kÄraį¹ karitvÄna,
saggaį¹ gacchanti dÄyakÄāti.
PÄ«tavimÄnaį¹ navamaį¹.