From:

PreviousNext

Vimānavatthu

Purisavimāna

Mahārathavagga

3. Chattamāį¹‡avakavimānavatthu

ā€œYo vadataį¹ pavaro manujesu,

Sakyamunī bhagavā katakicco;

Pāragato balaviriyasamaį¹…gÄ«,

Taį¹ sugataį¹ saraį¹‡atthamupehi.

Rāgavirāgamanejamasokaį¹,

Dhammamasaį¹…khatamappaį¹­ikÅ«laį¹;

Madhuramimaį¹ paguį¹‡aį¹ suvibhattaį¹,

Dhammamimaį¹ saraį¹‡atthamupehi.

Yattha ca dinna mahapphalamāhu,

Catūsu sucīsu purisayugesu;

Aį¹­į¹­ha ca puggaladhammadasā te,

Saį¹…ghamimaį¹ saraį¹‡atthamupehi.

Na tathā tapati nabhe sūriyo,

Cando ca na bhāsati na phusso;

Yathā atulamidaį¹ mahappabhāsaį¹,

Ko nu tvaį¹ tidivā mahiį¹ upāgā.

Chindati raį¹sÄ« pabhaį¹…karassa,

Sādhikavīsatiyojanāni ābhā;

Rattimapi yathā divaį¹ karoti,

Parisuddhaį¹ vimalaį¹ subhaį¹ vimānaį¹.

Bahupadumavicitrapuį¹‡įøarÄ«kaį¹,

Vokiį¹‡į¹‡aį¹ kusumehi nekacittaį¹;

Arajavirajahemajālachannaį¹,

Ākāse tapati yathāpi sūriyo.

Rattambarapītavāsasāhi,

Agarupiyaį¹…gucandanussadāhi;

KaƱcanatanusannibhattacāhi,

ParipÅ«raį¹ gaganaį¹va tārakāhi.

Naranāriyo bahuketthanekavaį¹‡į¹‡Ä,

KusumavibhÅ«sitābharaį¹‡ettha sumanā;

AnilapamuƱcitā pavanti surabhiį¹,

Tapaniyavitatā suvaį¹‡į¹‡achannā.

Kissa saį¹yamassa ayaį¹ vipāko,

Kenāsi kammaphalenidhūpapanno;

Yathā ca te adhigatamidaį¹ vimānaį¹,

Tadanupadaį¹ avacāsi iį¹…gha puį¹­į¹­hoā€ti.

ā€œSayamidha pathe samecca māį¹‡avena,

Satthānusāsi anukampamāno;

Tava ratanavarassa dhammaį¹ sutvā,

Karissāmīti ca bravittha chatto.

Jinavarapavaraį¹ upehi saraį¹‡aį¹,

DhammaƱcāpi tatheva bhikkhusaį¹…ghaį¹;

Noti paį¹­hamaį¹ avocahaį¹ bhante,

Pacchā te vacanaį¹ tathevakāsiį¹.

Mā ca pāį¹‡avadhaį¹ vividhaį¹ carassu asuciį¹,

Na hi pāį¹‡esu asaƱƱataį¹ avaį¹‡į¹‡ayiį¹su sappaƱƱā;

Noti paį¹­hamaį¹ avocahaį¹ bhante,

Pacchā te vacanaį¹ tathevakāsiį¹.

Mā ca parajanassa rakkhitampi,

ĀdātabbamamaƱƱitho adinnaį¹;

Noti paį¹­hamaį¹ avocahaį¹ bhante,

Pacchā te vacanaį¹ tathevakāsiį¹.

Mā ca parajanassa rakkhitāyo,

Parabhariyā agamā anariyametaį¹;

Noti paį¹­hamaį¹ avocahaį¹ bhante,

Pacchā te vacanaį¹ tathevakāsiį¹.

Mā ca vitathaį¹ aƱƱathā abhāį¹‡i,

Na hi musāvādaį¹ avaį¹‡į¹‡ayiį¹su sappaƱƱā;

Noti paį¹­hamaį¹ avocahaį¹ bhante,

Pacchā te vacanaį¹ tathevakāsiį¹.

Yena ca purisassa apeti saƱƱā,

Taį¹ majjaį¹ parivajjayassu sabbaį¹;

Noti paį¹­hamaį¹ avocahaį¹ bhante,

Pacchā te vacanaį¹ tathevakāsiį¹.

Svāhaį¹ idha paƱca sikkhā karitvā,

Paį¹­ipajjitvā tathāgatassa dhamme;

Dvepathamagamāsiį¹ coramajjhe,

Te maį¹ tattha vadhiį¹su bhogahetu.

Ettakamidaį¹ anussarāmi kusalaį¹,

Tato paraį¹ na me vijjati aƱƱaį¹;

Tena sucaritena kammunāhaį¹,

Uppanno tidivesu kāmakāmī.

Passa khaį¹‡amuhuttasaƱƱamassa,

Anudhammappaį¹­ipattiyā vipākaį¹;

Jalamiva yasasā samekkhamānā,

Bahukā maį¹ pihayanti hÄ«nakammā.

Passa katipayāya desanāya,

SugatiƱcamhi gato sukhaƱca patto;

Ye ca te satataį¹ suį¹‡anti dhammaį¹,

MaƱƱe te amataį¹ phusanti khemaį¹.

Appampi kataį¹ mahāvipākaį¹,

Vipulaį¹ hoti tathāgatassa dhamme;

Passa katapuƱƱatāya chatto,

Obhāseti pathaviį¹ yathāpi sÅ«riyo.

Kimidaį¹ kusalaį¹ kimācarema,

Icceke hi samecca mantayanti;

Te mayaį¹ punareva laddha mānusattaį¹,

Paį¹­ipannā viharemu sÄ«lavanto.

Bahukāro anukampako ca satthā,

Iti me sati agamā divā divassa;

Svāhaį¹ upagatomhi saccanāmaį¹,

Anukampassu punapi suį¹‡emu dhammaį¹.

Ye cidha pajahanti kāmarāgaį¹,

BhavarāgānusayaƱca pahāya mohaį¹;

Na ca te punamupenti gabbhaseyyaį¹,

Parinibbānagatā hi sÄ«tibhÅ«tāā€ti.

Chattamāį¹‡avakavimānaį¹ tatiyaį¹.
PreviousNext