From:
VimÄnavatthu
PurisavimÄna
MahÄrathavagga
3. ChattamÄį¹avakavimÄnavatthu
āYo vadataį¹ pavaro manujesu,
SakyamunÄ« bhagavÄ katakicco;
PÄragato balaviriyasamaį¹
gī,
Taį¹ sugataį¹ saraį¹atthamupehi.
RÄgavirÄgamanejamasokaį¹,
Dhammamasaį¹
khatamappaį¹ikÅ«laį¹;
Madhuramimaį¹ paguį¹aį¹ suvibhattaį¹,
Dhammamimaį¹ saraį¹atthamupehi.
Yattha ca dinna mahapphalamÄhu,
Catūsu sucīsu purisayugesu;
Aį¹į¹ha ca puggaladhammadasÄ te,
Saį¹
ghamimaį¹ saraį¹atthamupehi.
Na tathÄ tapati nabhe sÅ«riyo,
Cando ca na bhÄsati na phusso;
YathÄ atulamidaį¹ mahappabhÄsaį¹,
Ko nu tvaį¹ tidivÄ mahiį¹ upÄgÄ.
Chindati raį¹sÄ« pabhaį¹
karassa,
SÄdhikavÄ«satiyojanÄni ÄbhÄ;
Rattimapi yathÄ divaį¹ karoti,
Parisuddhaį¹ vimalaį¹ subhaį¹ vimÄnaį¹.
Bahupadumavicitrapuį¹įøarÄ«kaį¹,
Vokiį¹į¹aį¹ kusumehi nekacittaį¹;
ArajavirajahemajÄlachannaį¹,
ÄkÄse tapati yathÄpi sÅ«riyo.
RattambarapÄ«tavÄsasÄhi,
Agarupiyaį¹
gucandanussadÄhi;
KaƱcanatanusannibhattacÄhi,
ParipÅ«raį¹ gaganaį¹va tÄrakÄhi.
NaranÄriyo bahuketthanekavaį¹į¹Ä,
KusumavibhÅ«sitÄbharaį¹ettha sumanÄ;
AnilapamuƱcitÄ pavanti surabhiį¹,
TapaniyavitatÄ suvaį¹į¹achannÄ.
Kissa saį¹yamassa ayaį¹ vipÄko,
KenÄsi kammaphalenidhÅ«papanno;
YathÄ ca te adhigatamidaį¹ vimÄnaį¹,
Tadanupadaį¹ avacÄsi iį¹
gha puį¹į¹hoāti.
āSayamidha pathe samecca mÄį¹avena,
SatthÄnusÄsi anukampamÄno;
Tava ratanavarassa dhammaį¹ sutvÄ,
KarissÄmÄ«ti ca bravittha chatto.
Jinavarapavaraį¹ upehi saraį¹aį¹,
DhammaƱcÄpi tatheva bhikkhusaį¹
ghaį¹;
Noti paį¹hamaį¹ avocahaį¹ bhante,
PacchÄ te vacanaį¹ tathevakÄsiį¹.
MÄ ca pÄį¹avadhaį¹ vividhaį¹ carassu asuciį¹,
Na hi pÄį¹esu asaƱƱataį¹ avaį¹į¹ayiį¹su sappaƱƱÄ;
Noti paį¹hamaį¹ avocahaį¹ bhante,
PacchÄ te vacanaį¹ tathevakÄsiį¹.
MÄ ca parajanassa rakkhitampi,
ÄdÄtabbamamaƱƱitho adinnaį¹;
Noti paį¹hamaį¹ avocahaį¹ bhante,
PacchÄ te vacanaį¹ tathevakÄsiį¹.
MÄ ca parajanassa rakkhitÄyo,
ParabhariyÄ agamÄ anariyametaį¹;
Noti paį¹hamaį¹ avocahaį¹ bhante,
PacchÄ te vacanaį¹ tathevakÄsiį¹.
MÄ ca vitathaį¹ aƱƱathÄ abhÄį¹i,
Na hi musÄvÄdaį¹ avaį¹į¹ayiį¹su sappaƱƱÄ;
Noti paį¹hamaį¹ avocahaį¹ bhante,
PacchÄ te vacanaį¹ tathevakÄsiį¹.
Yena ca purisassa apeti saƱƱÄ,
Taį¹ majjaį¹ parivajjayassu sabbaį¹;
Noti paį¹hamaį¹ avocahaį¹ bhante,
PacchÄ te vacanaį¹ tathevakÄsiį¹.
SvÄhaį¹ idha paƱca sikkhÄ karitvÄ,
Paį¹ipajjitvÄ tathÄgatassa dhamme;
DvepathamagamÄsiį¹ coramajjhe,
Te maį¹ tattha vadhiį¹su bhogahetu.
Ettakamidaį¹ anussarÄmi kusalaį¹,
Tato paraį¹ na me vijjati aƱƱaį¹;
Tena sucaritena kammunÄhaį¹,
Uppanno tidivesu kÄmakÄmÄ«.
Passa khaį¹amuhuttasaƱƱamassa,
Anudhammappaį¹ipattiyÄ vipÄkaį¹;
Jalamiva yasasÄ samekkhamÄnÄ,
BahukÄ maį¹ pihayanti hÄ«nakammÄ.
Passa katipayÄya desanÄya,
SugatiƱcamhi gato sukhaƱca patto;
Ye ca te satataį¹ suį¹anti dhammaį¹,
MaƱƱe te amataį¹ phusanti khemaį¹.
Appampi kataį¹ mahÄvipÄkaį¹,
Vipulaį¹ hoti tathÄgatassa dhamme;
Passa katapuƱƱatÄya chatto,
ObhÄseti pathaviį¹ yathÄpi sÅ«riyo.
Kimidaį¹ kusalaį¹ kimÄcarema,
Icceke hi samecca mantayanti;
Te mayaį¹ punareva laddha mÄnusattaį¹,
Paį¹ipannÄ viharemu sÄ«lavanto.
BahukÄro anukampako ca satthÄ,
Iti me sati agamÄ divÄ divassa;
SvÄhaį¹ upagatomhi saccanÄmaį¹,
Anukampassu punapi suį¹emu dhammaį¹.
Ye cidha pajahanti kÄmarÄgaį¹,
BhavarÄgÄnusayaƱca pahÄya mohaį¹;
Na ca te punamupenti gabbhaseyyaį¹,
ParinibbÄnagatÄ hi sÄ«tibhÅ«tÄāti.
ChattamÄį¹avakavimÄnaį¹ tatiyaį¹.