From:
VimÄnavatthu
PurisavimÄna
MahÄrathavagga
10. Paį¹hamanÄgavimÄnavatthu
āSusukkakhandhaį¹ abhiruyha nÄgaį¹,
AkÄcinaį¹ dantiį¹ baliį¹ mahÄjavaį¹;
Abhiruyha gajavaraį¹ sukappitaį¹,
IdhÄgamÄ vehÄyasaį¹ antalikkhe.
NÄgassa dantesu duvesu nimmitÄ,
AcchodakÄ paduminiyo suphullÄ;
Padumesu ca tÅ«riyagaį¹Ä pavajjare,
ImÄ ca naccanti manoharÄyo.
Deviddhipattosi mahÄnubhÄvo,
ManussabhÅ«to kimakÄsi puƱƱaį¹;
KenÄsi evaį¹ jalitÄnubhÄvo,
Vaį¹į¹o ca te sabbadisÄ pabhÄsatÄ«āti.
So devaputto attamano,
moggallÄnena pucchito;
PaƱhaį¹ puį¹į¹ho viyÄkÄsi,
yassa kammassidaį¹ phalaį¹.
āAį¹į¹heva muttapupphÄni,
kassapassa mahesino;
ThÅ«pasmiį¹ abhiropesiį¹,
pasanno sehi pÄį¹ibhi.
Tena metÄdiso vaį¹į¹o,
ā¦peā¦
vaį¹į¹o ca me sabbadisÄ pabhÄsatÄ«āti.
Paį¹hamanÄgavimÄnaį¹ dasamaį¹.