From:

PreviousNext

Vimānavatthu

Purisavimāna

Mahārathavagga

10. Paį¹­hamanāgavimānavatthu

ā€œSusukkakhandhaį¹ abhiruyha nāgaį¹,

Akācinaį¹ dantiį¹ baliį¹ mahājavaį¹;

Abhiruyha gajavaraį¹ sukappitaį¹,

Idhāgamā vehāyasaį¹ antalikkhe.

Nāgassa dantesu duvesu nimmitā,

Acchodakā paduminiyo suphullā;

Padumesu ca tÅ«riyagaį¹‡Ä pavajjare,

Imā ca naccanti manoharāyo.

Deviddhipattosi mahānubhāvo,

ManussabhÅ«to kimakāsi puƱƱaį¹;

Kenāsi evaį¹ jalitānubhāvo,

Vaį¹‡į¹‡o ca te sabbadisā pabhāsatÄ«ā€ti.

So devaputto attamano,

moggallānena pucchito;

PaƱhaį¹ puį¹­į¹­ho viyākāsi,

yassa kammassidaį¹ phalaį¹.

ā€œAį¹­į¹­heva muttapupphāni,

kassapassa mahesino;

ThÅ«pasmiį¹ abhiropesiį¹,

pasanno sehi pāį¹‡ibhi.

Tena metādiso vaį¹‡į¹‡o,

ā€¦peā€¦

vaį¹‡į¹‡o ca me sabbadisā pabhāsatÄ«ā€ti.

Paį¹­hamanāgavimānaį¹ dasamaį¹.
PreviousNext