From:
VimÄnavatthu
PurisavimÄna
MahÄrathavagga
11. DutiyanÄgavimÄnavatthu
āMahantaį¹ nÄgaį¹ abhiruyha,
Sabbasetaį¹ gajuttamaį¹;
VanÄ vanaį¹ anupariyÄsi,
NÄrÄ«gaį¹apurakkhato;
ObhÄsento disÄ sabbÄ,
OsadhÄ« viya tÄrakÄ.
Kena tetÄdiso vaį¹į¹o,
ā¦peā¦
Vaį¹į¹o ca te sabbadisÄ pabhÄsatÄ«āti.
So devaputto attamano,
vaį¹
gīseneva pucchito;
PaƱhaį¹ puį¹į¹ho viyÄkÄsi,
yassa kammassidaį¹ phalaį¹.
āAhaį¹ manussesu manussabhÅ«to,
UpÄsako cakkhumato ahosiį¹;
PÄį¹ÄtipÄtÄ virato ahosiį¹,
Loke adinnaį¹ parivajjayissaį¹.
Amajjapo no ca musÄ abhÄį¹iį¹,
Sakena dÄrena ca tuį¹į¹ho ahosiį¹;
AnnaƱca pÄnaƱca pasannacitto,
Sakkacca dÄnaį¹ vipulaį¹ adÄsiį¹.
Tena metÄdiso vaį¹į¹o,
ā¦peā¦
vaį¹į¹o ca me sabbadisÄ pabhÄsatÄ«āti.
DutiyanÄgavimÄnaį¹ ekÄdasamaį¹.